TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 15
Hymn: 15
Verse: 1
Halfverse: a
índra
sómam
píba
r̥túnā́
tvā
viśantv
índavaḥ
/
índra
sómam
píba
r̥túnā
_
índra
sómam
píba
r̥túnā
índra
sómam
píba
rtúnā
Halfverse: b
_ā́
tvā
viśantv
índavaḥ
/
ā́
tvā
viśantu
índavaḥ
/
ā́
tvā
viśantu
índavaḥ
/
Halfverse: c
matsarā́sas
tádokasaḥ
//
matsarā́sas
tádokasaḥ
//
matsarā́saḥ
tádokasaḥ
//
matsarā́sas
tádokasaḥ
//
Verse: 2
Halfverse: a
márutaḥ
píbata
r̥túnā
potrā́d
yajñám
punītana
/
márutaḥ
píbata
r̥túnā
márutaḥ
píbata
r̥túnā
márutaḥ
píbata
rtúnā
Halfverse: b
potrā́d
yajñám
punītana
/
potrā́t
yajñám
punītana
/
potrā́d
yajñám
punītana
/
Halfverse: c
yūyáṃ
hí
ṣṭʰā́
sudānavaḥ
//
yūyáṃ
hí
ṣṭʰā́
sudānavaḥ
//
yūyám
hí
stʰá+
sudānavaḥ
//
yūyáṃ
hí
ṣṭʰā́
sudānavaḥ
//
Verse: 3
Halfverse: a
abʰí
yajñáṃ
gr̥ṇīhi
no
gnā́vo
néṣṭaḥ
píba
r̥túnā
/
abʰí
yajñáṃ
gr̥ṇīhi
no
abʰí
yajñám
gr̥ṇīhi
naḥ
abʰí
yajñáṃ
gr̥ṇīhi
no
Halfverse: b
gnā́vo
néṣṭaḥ
píba
r̥túnā
/
gnā́vaḥ
néṣṭar
píba
r̥túnā
/
gnā́vo
néṣṭaḥ
píba
rtúnā
/
Halfverse: c
tváṃ
hí
ratnadʰā́
ási
//
tváṃ
hí
ratnadʰā́
ási
//
tvám
hí
ratnadʰā́ḥ
ási
//
tuváṃ
hí
ratnadʰā́
ási
//
Verse: 4
Halfverse: a
ágne
devā́m̐
ihā́
vaha
sādáyā
yóniṣu
triṣú
/
ágne
devā́m̐
ihā́
vaha
ágne
devā́n
ihá
ā́
vaha
ágne
devā́m̐
ihā́
vaha
Halfverse: b
sādáyā
yóniṣu
triṣú
/
sādáya+
yóniṣu
triṣú
/
sādáyā
yóniṣu
triṣú
/
Halfverse: c
pári
bʰūṣa
píba
r̥túnā
//
pári
bʰūṣa
píba
r̥túnā
//
pári
bʰūṣa
píba
r̥túnā
//
pári
bʰūṣa
píba
rtúnā
//
Verse: 5
Halfverse: a
brā́hmaṇād
indra
rā́dʰasaḥ
píbā
sómam
r̥tū́m̐r
ánu
/
brā́hmaṇād
indra
rā́dʰasaḥ
brā́hmaṇāt
indra
rā́dʰasaḥ
brā́hmaṇād
indra
rā́dʰasaḥ
Halfverse: b
píbā
sómam
r̥tū́m̐r
ánu
/
píba+
sómam
r̥tū́n
ánu
/
píbā
sómam
r̥tū́m̐r
ánu
/
Halfverse: c
távéd
dʰí
sakʰyám
ástr̥tam
//
távéd
dʰí
sakʰyám
ástr̥tam
//
táva
ít
hí
sakʰyám
ástr̥tam
//
távéd
dʰí
sakʰyám
ástr̥tam
//
Verse: 6
Halfverse: a
yuváṃ
dákṣaṃ
dʰr̥tavrata
mítrāvaruṇa
dūḷábʰam
/
yuváṃ
dákṣaṃ
dʰr̥tavrata
yuvám
dákṣam
dʰr̥tavratā
=
yuváṃ
dákṣaṃ
dʰr̥tavrata
Halfverse: b
mítrāvaruṇa
dūḷábʰam
/
mítrāvaruṇā
=
dūḷábʰam
/
mítrāvaruṇa
dūḷábʰam
/
Halfverse: c
r̥túnā
yajñám
āśātʰe
//
r̥túnā
yajñám
āśātʰe
//
r̥túnā
yajñám
āśātʰe
//
r̥túnā
yajñám
āśatʰe*
//
Verse: 7
Halfverse: a
draviṇodā́
dráviṇaso
grā́vahastāso
adʰvaré
/
draviṇodā́
dráviṇaso
draviṇodā́ḥ
dráviṇasaḥ
draviṇodā́
dráviṇaso
Halfverse: b
grā́vahastāso
adʰvaré
/
grā́vahastāsaḥ
adʰvaré
/
grā́vahastāso
adʰvaré
/
Halfverse: c
yajñéṣu
devám
īḷate
//
yajñéṣu
devám
īḷate
//
yajñéṣu
devám
īḷate
//
yajñéṣu
devám
īḷate
//
Verse: 8
Halfverse: a
draviṇodā́
dadātu
no
vásūni
yā́ni
śr̥ṇviré
/
draviṇodā́
dadātu
no
draviṇodā́ḥ
dadātu
naḥ
draviṇodā́
dadātu
no
Halfverse: b
vásūni
yā́ni
śr̥ṇviré
/
vásūni
yā́ni
śr̥ṇviré
/
vásūni
yā́ni
śr̥ṇviré
/
Halfverse: c
devéṣu
tā́
vanāmahe
//
devéṣu
tā́
vanāmahe
//
devéṣu
tā́
vanāmahe
//
devéṣu
tā́
vanāmahe
//
Verse: 9
Halfverse: a
draviṇodā́ḥ
pipīṣati
juhóta
prá
ca
tiṣṭʰata
/
draviṇodā́ḥ
pipīṣati
draviṇodā́ḥ
pipīṣati
draviṇodā́ḥ
pipīṣati
Halfverse: b
juhóta
prá
ca
tiṣṭʰata
/
juhóta
prá
ca
tiṣṭʰata
/
juhóta
prá
ca
tiṣṭʰata
/
Halfverse: c
neṣṭrā́d
r̥túbʰir
iṣyata
//
neṣṭrā́d
r̥túbʰir
iṣyata
//
neṣṭrā́t
r̥túbʰiḥ
iṣyata
//
neṣṭrā́d
r̥túbʰir
iṣyata
//
Verse: 10
Halfverse: a
yát
tvā
turī́yam
r̥túbʰir
dráviṇodo
yájāmahe
/
yát
tvā
turī́yam
r̥túbʰir
yát
tvā
turī́yam
r̥túbʰiḥ
yát
tvā
turī́yam
r̥túbʰir
Halfverse: b
dráviṇodo
yájāmahe
/
dráviṇodaḥ
yájāmahe
/
dráviṇodo
yájāmahe
/
Halfverse: c
ádʰa
smā
no
dadír
bʰava
//
ádʰa
smā
no
dadír
bʰava
//
ádʰa
sma+
naḥ
dadíḥ
bʰava
//
ádʰa
smā
no
dadír
bʰava
//
Verse: 11
Halfverse: a
áśvinā
píbatam
mádʰu
dī́dyagnī
śucivratā
/
áśvinā
píbatam
mádʰu
áśvinā
píbatam
mádʰu
áśvinā
píbatam
mádʰu
Halfverse: b
dī́dyagnī
śucivratā
/
dī́dyagnī
śucivratā
/
dī́diagnī
śucivratā
/
Halfverse: c
r̥túnā
yajñavāhasā
//
r̥túnā
yajñavāhasā
//
r̥túnā
yajñavāhasā
//
r̥túnā
yajñavāhasā
//
Verse: 12
Halfverse: a
gā́rhapatyena
santya
r̥túnā
yajñanī́r
asi
/
gā́rhapatyena
santya
gā́rhapatyena
santya
gā́rhapatyena
santiya
Halfverse: b
r̥túnā
yajñanī́r
asi
/
r̥túnā
yajñanī́ḥ
asi
/
r̥túnā
yajñanī́r
asi
/
Halfverse: c
devā́n
devayaté
yaja
//
devā́n
devayaté
yaja
//
devā́n
devayaté
yaja
//
devā́n
devayaté
yaja
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.