TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 15
Previous part

Hymn: 15 
Verse: 1 
Halfverse: a    índra sómam píba r̥túnā́ tvā viśantv índavaḥ /
   
índra sómam píba r̥túnā_
   
índra sómam píba r̥túnā
   
índra sómam píba rtúnā

Halfverse: b    
_ā́ tvā viśantv índavaḥ /
   
ā́ tvā viśantu índavaḥ /
   
ā́ tvā viśantu índavaḥ /

Halfverse: c    
matsarā́sas tádokasaḥ //
   
matsarā́sas tádokasaḥ //
   
matsarā́saḥ tádokasaḥ //
   
matsarā́sas tádokasaḥ //


Verse: 2 
Halfverse: a    
márutaḥ píbata r̥túnā potrā́d yajñám punītana /
   
márutaḥ píbata r̥túnā
   
márutaḥ píbata r̥túnā
   
márutaḥ píbata rtúnā

Halfverse: b    
potrā́d yajñám punītana /
   
potrā́t yajñám punītana /
   
potrā́d yajñám punītana /

Halfverse: c    
yūyáṃ ṣṭʰā́ sudānavaḥ //
   
yūyáṃ ṣṭʰā́ sudānavaḥ //
   
yūyám stʰá+ sudānavaḥ //
   
yūyáṃ ṣṭʰā́ sudānavaḥ //


Verse: 3 
Halfverse: a    
abʰí yajñáṃ gr̥ṇīhi no gnā́vo néṣṭaḥ píba r̥túnā /
   
abʰí yajñáṃ gr̥ṇīhi no
   
abʰí yajñám gr̥ṇīhi naḥ
   
abʰí yajñáṃ gr̥ṇīhi no

Halfverse: b    
gnā́vo néṣṭaḥ píba r̥túnā /
   
gnā́vaḥ néṣṭar píba r̥túnā /
   
gnā́vo néṣṭaḥ píba rtúnā /

Halfverse: c    
tváṃ ratnadʰā́ ási //
   
tváṃ ratnadʰā́ ási //
   
tvám ratnadʰā́ḥ ási //
   
tuváṃ ratnadʰā́ ási //


Verse: 4 
Halfverse: a    
ágne devā́m̐ ihā́ vaha sādáyā yóniṣu triṣú /
   
ágne devā́m̐ ihā́ vaha
   
ágne devā́n ihá ā́ vaha
   
ágne devā́m̐ ihā́ vaha

Halfverse: b    
sādáyā yóniṣu triṣú /
   
sādáya+ yóniṣu triṣú /
   
sādáyā yóniṣu triṣú /

Halfverse: c    
pári bʰūṣa píba r̥túnā //
   
pári bʰūṣa píba r̥túnā //
   
pári bʰūṣa píba r̥túnā //
   
pári bʰūṣa píba rtúnā //


Verse: 5 
Halfverse: a    
brā́hmaṇād indra rā́dʰasaḥ píbā sómam r̥tū́m̐r ánu /
   
brā́hmaṇād indra rā́dʰasaḥ
   
brā́hmaṇāt indra rā́dʰasaḥ
   
brā́hmaṇād indra rā́dʰasaḥ

Halfverse: b    
píbā sómam r̥tū́m̐r ánu /
   
píba+ sómam r̥tū́n ánu /
   
píbā sómam r̥tū́m̐r ánu /

Halfverse: c    
távéd dʰí sakʰyám ástr̥tam //
   
távéd dʰí sakʰyám ástr̥tam //
   
táva ít sakʰyám ástr̥tam //
   
távéd dʰí sakʰyám ástr̥tam //


Verse: 6 
Halfverse: a    
yuváṃ dákṣaṃ dʰr̥tavrata mítrāvaruṇa dūḷábʰam /
   
yuváṃ dákṣaṃ dʰr̥tavrata
   
yuvám dákṣam dʰr̥tavratā=
   
yuváṃ dákṣaṃ dʰr̥tavrata

Halfverse: b    
mítrāvaruṇa dūḷábʰam /
   
mítrāvaruṇā= dūḷábʰam /
   
mítrāvaruṇa dūḷábʰam /

Halfverse: c    
r̥túnā yajñám āśātʰe //
   
r̥túnā yajñám āśātʰe //
   
r̥túnā yajñám āśātʰe //
   
r̥túnā yajñám āśatʰe* //


Verse: 7 
Halfverse: a    
draviṇodā́ dráviṇaso grā́vahastāso adʰvaré /
   
draviṇodā́ dráviṇaso
   
draviṇodā́ḥ dráviṇasaḥ
   
draviṇodā́ dráviṇaso

Halfverse: b    
grā́vahastāso adʰvaré /
   
grā́vahastāsaḥ adʰvaré /
   
grā́vahastāso adʰvaré /

Halfverse: c    
yajñéṣu devám īḷate //
   
yajñéṣu devám īḷate //
   
yajñéṣu devám īḷate //
   
yajñéṣu devám īḷate //


Verse: 8 
Halfverse: a    
draviṇodā́ dadātu no vásūni yā́ni śr̥ṇviré /
   
draviṇodā́ dadātu no
   
draviṇodā́ḥ dadātu naḥ
   
draviṇodā́ dadātu no

Halfverse: b    
vásūni yā́ni śr̥ṇviré /
   
vásūni yā́ni śr̥ṇviré /
   
vásūni yā́ni śr̥ṇviré /

Halfverse: c    
devéṣu tā́ vanāmahe //
   
devéṣu tā́ vanāmahe //
   
devéṣu tā́ vanāmahe //
   
devéṣu tā́ vanāmahe //


Verse: 9 
Halfverse: a    
draviṇodā́ḥ pipīṣati juhóta prá ca tiṣṭʰata /
   
draviṇodā́ḥ pipīṣati
   
draviṇodā́ḥ pipīṣati
   
draviṇodā́ḥ pipīṣati

Halfverse: b    
juhóta prá ca tiṣṭʰata /
   
juhóta prá ca tiṣṭʰata /
   
juhóta prá ca tiṣṭʰata /

Halfverse: c    
neṣṭrā́d r̥túbʰir iṣyata //
   
neṣṭrā́d r̥túbʰir iṣyata //
   
neṣṭrā́t r̥túbʰiḥ iṣyata //
   
neṣṭrā́d r̥túbʰir iṣyata //


Verse: 10 
Halfverse: a    
yát tvā turī́yam r̥túbʰir dráviṇodo yájāmahe /
   
yát tvā turī́yam r̥túbʰir
   
yát tvā turī́yam r̥túbʰiḥ
   
yát tvā turī́yam r̥túbʰir

Halfverse: b    
dráviṇodo yájāmahe /
   
dráviṇodaḥ yájāmahe /
   
dráviṇodo yájāmahe /

Halfverse: c    
ádʰa smā no dadír bʰava //
   
ádʰa smā no dadír bʰava //
   
ádʰa sma+ naḥ dadíḥ bʰava //
   
ádʰa smā no dadír bʰava //


Verse: 11 
Halfverse: a    
áśvinā píbatam mádʰu dī́dyagnī śucivratā /
   
áśvinā píbatam mádʰu
   
áśvinā píbatam mádʰu
   
áśvinā píbatam mádʰu

Halfverse: b    
dī́dyagnī śucivratā /
   
dī́dyagnī śucivratā /
   
dī́diagnī śucivratā /

Halfverse: c    
r̥túnā yajñavāhasā //
   
r̥túnā yajñavāhasā //
   
r̥túnā yajñavāhasā //
   
r̥túnā yajñavāhasā //


Verse: 12 
Halfverse: a    
gā́rhapatyena santya r̥túnā yajñanī́r asi /
   
gā́rhapatyena santya
   
gā́rhapatyena santya
   
gā́rhapatyena santiya

Halfverse: b    
r̥túnā yajñanī́r asi /
   
r̥túnā yajñanī́ḥ asi /
   
r̥túnā yajñanī́r asi /

Halfverse: c    
devā́n devayaté yaja //
   
devā́n devayaté yaja //
   
devā́n devayaté yaja //
   
devā́n devayaté yaja //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.