TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 16
Hymn: 16
Verse: 1
Halfverse: a
ā́
tvā
vahantu
hárayo
vŕ̥ṣaṇaṃ
sómapītaye
/
ā́
tvā
vahantu
hárayo
ā́
tvā
vahantu
hárayaḥ
ā́
tvā
vahantu
hárayo
Halfverse: b
vŕ̥ṣaṇaṃ
sómapītaye
/
vŕ̥ṣaṇam
sómapītaye
/
vŕ̥ṣaṇaṃ
sómapītaye
/
Halfverse: c
índra
tvā
sū́racakṣasaḥ
//
índra
tvā
sū́racakṣasaḥ
//
índra
tvā
sū́racakṣasaḥ
//
índra
tvā
sū́racakṣasaḥ
//
Verse: 2
Halfverse: a
imā́
dʰānā́
gʰr̥tasnúvo
hárī
ihópa
vakṣataḥ
/
imā́
dʰānā́
gʰr̥tasnúvo
imā́ḥ
dʰānā́ḥ
gʰr̥tasnúvaḥ
imā́
dʰānā́
gʰr̥tasnúvo
Halfverse: b
hárī
ihópa
vakṣataḥ
/
hárī
ihá
úpa
vakṣataḥ
/
hárī
ihópa
vakṣataḥ
/
Halfverse: c
índraṃ
sukʰátame
rátʰe
//
índraṃ
sukʰátame
rátʰe
//
índram
sukʰátame
rátʰe
//
índraṃ
sukʰátame
rátʰe
//
Verse: 3
Halfverse: a
índram
prātár
havāmaha
índram
prayaty
àdʰvaré
/
índram
prātár
havāmaha
índram
prātár
havāmahe
índram
prātár
havāmaha
Halfverse: b
índram
prayaty
àdʰvaré
/
índram
prayatí
adʰvaré
/
índram
prayatí
adʰvaré
/
Halfverse: c
índraṃ
sómasya
pītáye
//
índraṃ
sómasya
pītáye
//
índram
sómasya
pītáye
//
índraṃ
sómasya
pītáye
//
Verse: 4
Halfverse: a
úpa
naḥ
sutám
ā́
gahi
háribʰir
indra
keśíbʰiḥ
/
úpa
naḥ
sutám
ā́
gahi
úpa
naḥ
sutám
ā́
gahi
úpa
naḥ
sutám
ā́
gahi
Halfverse: b
háribʰir
indra
keśíbʰiḥ
/
háribʰiḥ
indra
keśíbʰiḥ
/
háribʰir
indra
keśíbʰiḥ
/
Halfverse: c
suté
hí
tvā
hávāmahe
//
suté
hí
tvā
hávāmahe
//
suté
hí
tvā
hávāmahe
//
suté
hí
tvā
hávāmahe
//
Verse: 5
Halfverse: a
sémáṃ
na
stómam
ā́
gahy
úpedáṃ
sávanaṃ
sutám
/
sémáṃ
na
stómam
\!\
ā́
gahy
sá
imám
naḥ
stómam
ā́
gahi
sémáṃ
na
stómam
ā́
gahi
Halfverse: b
úpedáṃ
sávanaṃ
sutám
/
úpa
idám
sávanam
sutám
/
úpedáṃ
sávanaṃ
sutám
/
Halfverse: c
gauró
ná
tr̥ṣitáḥ
piba
//
gauró
ná
tr̥ṣitáḥ
piba
//
gauráḥ
ná
tr̥ṣitáḥ
piba
//
gauró
ná
tr̥ṣitáḥ
piba
//
Verse: 6
Halfverse: a
imé
sómāsa
índavaḥ
sutā́so
ádʰi
barhíṣi
/
imé
sómāsa
índavaḥ
imé
sómāsaḥ
índavaḥ
imé
sómāsa
índavaḥ
Halfverse: b
sutā́so
ádʰi
barhíṣi
/
sutā́saḥ
ádʰi
barhíṣi
/
sutā́so
ádʰi
barhíṣi
/
Halfverse: c
tā́m̐
indra
sáhase
piba
//
tā́m̐
indra
sáhase
piba
//
tā́n
indra
sáhase
piba
//
tā́m̐
indra
sáhase
piba
//
Verse: 7
Halfverse: a
ayáṃ
te
stómo
agriyó
hr̥dispŕ̥g
astu
śáṃtamaḥ
/
ayáṃ
te
stómo
agriyó
ayám
te
stómaḥ
agriyáḥ
ayáṃ
te
stómo
agriyó
Halfverse: b
hr̥dispŕ̥g
astu
śáṃtamaḥ
/
hr̥dispŕ̥k
astu
śáṃtamaḥ
/
hr̥dispŕ̥g
astu
śáṃtamaḥ
/
Halfverse: c
átʰā
sómaṃ
sutám
piba
//
átʰā
sómaṃ
sutám
piba
//
átʰa+
sómam
sutám
piba
//
átʰā
sómaṃ
sutám
piba
//
Verse: 8
Halfverse: a
víśvam
ít
sávanaṃ
sutám
índro
mádāya
gacʰati
/
víśvam
ít
sávanaṃ
sutám
víśvam
ít
sávanam
sutám
víśvam
ít
sávanaṃ
sutám
Halfverse: b
índro
mádāya
gacʰati
/
índraḥ
mádāya
gacʰati
/
índro
mádāya
gacʰati
/
Halfverse: c
vr̥trahā́
sómapītaye
//
vr̥trahā́
sómapītaye
//
vr̥trahā́
sómapītaye
//
vr̥trahā́
sómapītaye
//
Verse: 9
Halfverse: a
sémáṃ
naḥ
kā́mam
ā́
pr̥ṇa
góbʰir
áśvaiḥ
śatakrato
/
sémáṃ
naḥ
kā́mam
ā́
pr̥ṇa
sá
imám
naḥ
kā́mam
ā́
pr̥ṇa
sémáṃ
naḥ
kā́mam
ā́
pr̥ṇa
Halfverse: b
góbʰir
áśvaiḥ
śatakrato
/
góbʰiḥ
áśvaiḥ
śatakrato
/
góbʰir
áśvaiḥ
śatakrato
/
Halfverse: c
stávāma
tvā
svādʰyàḥ
//
stávāma
tvā
svādʰyàḥ
//
stávāma
tvā
svādʰyàḥ
//
stávāma
tvā
suādʰíyaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.