TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 20
Hymn: 20
Verse: 1
Halfverse: a
ayáṃ
devā́ya
jánmane
stómo
víprebʰir
āsayā́
/
ayáṃ
devā́ya
jánmane
ayám
devā́ya
jánmane
ayáṃ
devā́ya
jánmane
Halfverse: b
stómo
víprebʰir
āsayā́
/
stómaḥ
víprebʰiḥ
āsayā́
/
stómo
víprebʰir
āsayā́
/
Halfverse: c
ákāri
ratnadʰā́tamaḥ
//
ákāri
ratnadʰā́tamaḥ
//
ákāri
ratnadʰā́tamaḥ
//
ákāri
ratnadʰā́tamaḥ
//
Verse: 2
Halfverse: a
yá
índrāya
vacoyújā
tatakṣúr
mánasā
hárī
/
yá
índrāya
vacoyújā
yé
índrāya
vacoyújā
yá
índrāya
vacoyújā
Halfverse: b
tatakṣúr
mánasā
hárī
/
tatakṣúḥ
mánasā
hárī
/
tatakṣúr
mánasā
hárī
/
Halfverse: c
śámībʰir
yajñám
āśata
//
śámībʰir
yajñám
āśata
//
śámībʰiḥ
yajñám
āśata
//
śámībʰir
yajñám
āśata
//
Verse: 3
Halfverse: a
tákṣan
nā́satyābʰyām
párijmānaṃ
sukʰáṃ
rátʰam
/
tákṣan
nā́satyābʰyām
tákṣan
nā́satyābʰyām
tákṣan
nā́satiyābʰiyām
Halfverse: b
párijmānaṃ
sukʰáṃ
rátʰam
/
párijmānam
sukʰám
rátʰam
/
párijmānaṃ
sukʰáṃ
rátʰam
/
Halfverse: c
tákṣan
dʰenúṃ
sabardúgʰām
//
tákṣan
dʰenúṃ
sabardúgʰām
//
tákṣan
dʰenúm
sabardúgʰām
//
tákṣan
dʰenúṃ
sabardúgʰām
//
Verse: 4
Halfverse: a
yúvānā
pitárā
púnaḥ
satyámantrā
r̥jūyávaḥ
/
yúvānā
pitárā
púnaḥ
yúvānā
pitárā
púnar
yúvānā
pitárā
púnaḥ
Halfverse: b
satyámantrā
r̥jūyávaḥ
/
satyámantrāḥ
r̥jūyávaḥ
/
satyámantrā
r̥jūyávaḥ
/
Halfverse: c
r̥bʰávo
viṣṭy
àkrata
//
r̥bʰávo
viṣṭy
àkrata
//
r̥bʰávaḥ
viṣṭī́
akrata
//
r̥bʰávo
viṣṭí
akrata
//
Verse: 5
Halfverse: a
sáṃ
vo
mádāso
agmaténdreṇa
ca
marútvatā
/
sáṃ
vo
mádāso
agmata
_
sám
vaḥ
mádāsaḥ
agmata
sáṃ
vo
mádāso
agmata
Halfverse: b
_índreṇa
ca
marútvatā
/
índreṇa
ca
marútvatā
/
índreṇa
ca
marútvatā
/
Halfverse: c
ādityébʰiś
ca
rā́jabʰiḥ
//
ādityébʰiś
ca
rā́jabʰiḥ
//
ādityébʰiḥ
ca
rā́jabʰiḥ
//
ādityébʰiś
ca
rā́jabʰiḥ
//
Verse: 6
Halfverse: a
utá
tyáṃ
camasáṃ
návaṃ
tváṣṭur
devásya
níṣkr̥tam
/
utá
tyáṃ
camasáṃ
návaṃ
utá
tyám
camasám
návam
utá
tyáṃ
camasáṃ
návaṃ
Halfverse: b
tváṣṭur
devásya
níṣkr̥tam
/
tváṣṭuḥ
devásya
níṣkr̥tam
/
tváṣṭur
devásya
níṣkr̥tam
/
Halfverse: c
ákarta
catúraḥ
púnaḥ
//
ákarta
catúraḥ
púnaḥ
//
ákarta
catúraḥ
púnar
//
ákarta
catúraḥ
púnaḥ
//
Verse: 7
Halfverse: a
té
no
rátnāni
dʰattana
trír
ā́
sā́ptāni
sunvaté
/
té
no
rátnāni
dʰattana
té
naḥ
rátnāni
dʰattana
té
no
rátnāni
dʰattana
Halfverse: b
trír
ā́
sā́ptāni
sunvaté
/
tríḥ
ā́
sā́ptāni
sunvaté
/
trír
ā́
sā́ptāni
sunvaté
/
Halfverse: c
ékam-ekaṃ
suśastíbʰiḥ
//
ékam-ekaṃ
suśastíbʰiḥ
//
ékam-ekam
suśastíbʰiḥ
//
ékam-ekaṃ
suśastíbʰiḥ
//
Verse: 8
Halfverse: a
ádʰārayanta
váhnayó
'bʰajanta
sukr̥tyáyā
/
ádʰārayanta
váhnayó
ádʰārayanta
váhnayaḥ
ádʰārayanta
váhnayo
Halfverse: b
'bʰajanta
sukr̥tyáyā
/
ábʰajanta
sukr̥tyáyā
/
ábʰajanta
sukr̥tyáyā
/
Halfverse: c
bʰāgáṃ
devéṣu
yajñíyam
//
bʰāgáṃ
devéṣu
yajñíyam
//
bʰāgám
devéṣu
yajñíyam
//
bʰāgáṃ
devéṣu
yajñíyam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.