TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 21
Hymn: 21
Verse: 1
Halfverse: a
ihéndrāgnī́
úpa
hvaye
táyor
ít
stómam
uśmasi
/
ihéndrāgnī́
úpa
hvaye
ihá
indrāgnī́
úpa
hvaye
ihéndrāgnī́
úpa
hvaye
Halfverse: b
táyor
ít
stómam
uśmasi
/
táyoḥ
ít
stómam
uśmasi
/
táyor
ít
stómam
uśmasi
/
Halfverse: c
tā́
sómaṃ
somapā́tamā
//
tā́
sómaṃ
somapā́tamā
//
tā́
sómam
somapā́tamā
//
tā́
sómaṃ
somapā́tamā
//
Verse: 2
Halfverse: a
tā́
yajñéṣu
prá
śaṃsatendrāgnī́
śumbʰatā
naraḥ
/
tā́
yajñéṣu
prá
śaṃsata
_
tā́
yajñéṣu
prá
śaṃsata
tā́
yajñéṣu
prá
śaṃsata
Halfverse: b
_indrāgnī́
śumbʰatā
naraḥ
/
indrāgnī́
śumbʰata+
naraḥ
/
indrāgnī́
śumbʰatā
naraḥ
/
Halfverse: c
tā́
gāyatréṣu
gāyata
//
tā́
gāyatréṣu
gāyata
//
tā́
gāyatréṣu
gāyata
//
tā́
gāyatréṣu
gāyata
//
Verse: 3
Halfverse: a
tā́
mitrásya
práśastaya
indrāgnī́
tā́
havāmahe
/
tā́
mitrásya
práśastaya
tā́
mitrásya
práśastaye
tā́
mitrásya
práśastaya
Halfverse: b
indrāgnī́
tā́
havāmahe
/
indrāgnī́
tā́
havāmahe
/
indrāgnī́
tā́
havāmahe
/
Halfverse: c
somapā́
sómapītaye
//
somapā́
sómapītaye
//
somapā́
sómapītaye
//
somapā́
sómapītaye
//
Verse: 4
Halfverse: a
ugrā́
sántā
havāmaha
úpedáṃ
sávanaṃ
sutám
/
ugrā́
sántā
havāmaha
ugrā́
sántā
havāmahe
ugrā́
sántā
havāmaha
Halfverse: b
úpedáṃ
sávanaṃ
sutám
/
úpa
idám
sávanam
sutám
/
úpedáṃ
sávanaṃ
sutám
/
Halfverse: c
indrāgnī́
éhá
gacʰatām
//
indrāgnī́
éhá
gacʰatām
//
indrāgnī́
ā́
ihá
gacʰatām
//
indrāgnī́
éhá
gacʰatām
//
Verse: 5
Halfverse: a
tā́
mahā́ntā
sádaspátī
índrāgnī
rákṣa
ubjatam
/
tā́
mahā́ntā
sádaspátī
tā́
mahā́ntā
sádaspátī
tā́
mahā́ntā
sádaspátī
Halfverse: b
índrāgnī
rákṣa
ubjatam
/
índrāgnī
rákṣaḥ
ubjatam
/
índrāgnī
rákṣa
ubjatam
/
Halfverse: c
áprajāḥ
santv
atríṇaḥ
//
áprajāḥ
santv
atríṇaḥ
//
áprajāḥ
santu
atríṇaḥ
//
áprajāḥ
santu
atríṇaḥ
//
Verse: 6
Halfverse: a
téna
satyéna
jāgr̥tam
ádʰi
pracetúne
padé
/
téna
satyéna
jāgr̥tam
téna
satyéna
jāgr̥tam
téna
satyéna
jāgr̥tam
Halfverse: b
ádʰi
pracetúne
padé
/
ádʰi
pracetúne
padé
/
ádʰi
pracetúne
padé
/
Halfverse: c
índrāgnī
śárma
yacʰatam
//
índrāgnī
śárma
yacʰatam
//
índrāgnī
śárma
yacʰatam
//
índrāgnī
śárma
yacʰatam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.