TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 22
Hymn: 22
Verse: 1
Halfverse: a
prātaryújā
ví
bodʰayāśvínāv
éhá
gacʰatām
/
prātaryújā
ví
bodʰaya
_
prātaryújā
ví
bodʰaya
prātaryújā
ví
bodʰaya
Halfverse: b
_aśvínāv
éhá
gacʰatām
/
aśvínau
ā́
ihá
gacʰatām
/
aśvínāv
éhá
gacʰatām
/
Halfverse: c
asyá
sómasya
pītáye
//
asyá
sómasya
pītáye
//
asyá
sómasya
pītáye
//
asyá
sómasya
pītáye
//
Verse: 2
Halfverse: a
yā́
surátʰā
ratʰī́tamobʰā́
devā́
divispŕ̥śā
/
yā́
surátʰā
ratʰī́tamā
_
yā́
surátʰā
ratʰī́tamā
yā́
surátʰā
ratʰī́tama
Halfverse: b
_ubʰā́
devā́
divispŕ̥śā
/
ubʰā́
devā́
divispŕ̥śā
/
ubʰā́
devā́
divispŕ̥śā
/
Halfverse: c
aśvínā
tā́
havāmahe
//
aśvínā
tā́
havāmahe
//
aśvínā
tā́
havāmahe
//
aśvínā
tā́
havāmahe
//
Verse: 3
Halfverse: a
yā́
vāṃ
káśā
mádʰumaty
áśvinā
sūnŕ̥tāvatī
/
yā́
vāṃ
káśā
mádʰumaty
yā́
vām
káśā
mádʰumatī
yā́
vāṃ
káśā
mádʰumatī
Halfverse: b
áśvinā
sūnŕ̥tāvatī
/
áśvinā
sūnŕ̥tāvatī
/
áśvinā
sūnŕ̥tāvatī
/
Halfverse: c
táyā
yajñám
mimikṣatam
//
táyā
yajñám
mimikṣatam
//
táyā
yajñám
mimikṣatam
//
táyā
yajñám
mimikṣatam
//
Verse: 4
Halfverse: a
nahí
vām
ásti
dūraké
yátrā
rátʰena
gácʰatʰaḥ
/
nahí
vām
ásti
dūraké
nahí
vām
ásti
dūraké
nahí
vām
ásti
dūraké
Halfverse: b
yátrā
rátʰena
gácʰatʰaḥ
/
yátra+
rátʰena
gácʰatʰaḥ
/
yátrā
rátʰena
gácʰatʰaḥ
/
Halfverse: c
áśvinā
somíno
gr̥hám
//
áśvinā
somíno
gr̥hám
//
áśvinā
somínaḥ
gr̥hám
//
áśvinā
somíno
gr̥hám
//
Verse: 5
Halfverse: a
híraṇyapāṇim
ūtáye
savitā́ram
úpa
hvaye
/
híraṇyapāṇim
ūtáye
híraṇyapāṇim
ūtáye
híraṇyapāṇim
ūtáye
Halfverse: b
savitā́ram
úpa
hvaye
/
savitā́ram
úpa
hvaye
/
savitā́ram
úpa
hvaye
/
Halfverse: c
sá
céttā
devátā
padám
//
sá
céttā
devátā
padám
//
sá
céttā
devátā
padám
//
sá
céttā
devátā
padám
//
Verse: 6
Halfverse: a
apā́ṃ
nápātam
ávase
savitā́ram
úpa
stuhi
/
apā́ṃ
nápātam
ávase
apā́m
nápātam
ávase
apā́ṃ
nápātam
ávase
Halfverse: b
savitā́ram
úpa
stuhi
/
savitā́ram
úpa
stuhi
/
savitā́ram
úpa
stuhi
/
Halfverse: c
tásya
vratā́ny
uśmasi
//
tásya
vratā́ny
uśmasi
//
tásya
vratā́ni
uśmasi
//
tásya
vratā́ni
uśmasi
//
Verse: 7
Halfverse: a
vibʰaktā́raṃ
havāmahe
vásoś
citrásya
rā́dʰasaḥ
/
vibʰaktā́raṃ
havāmahe
vibʰaktā́ram
havāmahe
vibʰaktā́raṃ
havāmahe
Halfverse: b
vásoś
citrásya
rā́dʰasaḥ
/
vásoḥ
citrásya
rā́dʰasaḥ
/
vásoś
citrásya
rā́dʰasaḥ
/
Halfverse: c
savitā́raṃ
nr̥cákṣasam
//
savitā́raṃ
nr̥cákṣasam
//
savitā́ram
nr̥cákṣasam
//
savitā́raṃ
nr̥cákṣasam
//
Verse: 8
Halfverse: a
sákʰāya
ā́
ní
ṣīdata
savitā́
stómyo
nú
naḥ
/
sákʰāya
ā́
ní
ṣīdata
sákʰāyaḥ
ā́
ní
sīdata
sákʰāya
ā́
ní
ṣīdata
Halfverse: b
savitā́
stómyo
nú
naḥ
/
savitā́
stómyaḥ
nú
naḥ
/
savitā́
stómiyo
nú
naḥ
/
Halfverse: c
dā́tā
rā́dʰāṃsi
śumbʰati
//
dā́tā
rā́dʰāṃsi
śumbʰati
//
dā́tā
rā́dʰāṃsi
śumbʰati
//
dā́tā
rā́dʰāṃsi
śumbʰati
//
Verse: 9
Halfverse: a
ágne
pátnīr
ihā́
vaha
devā́nām
uśatī́r
úpa
/
ágne
pátnīr
ihā́
vaha
ágne
pátnīḥ
ihá
ā́
vaha
ágne
pátnīr
ihā́
vaha
Halfverse: b
devā́nām
uśatī́r
úpa
/
devā́nām
uśatī́ḥ
úpa
/
devā́nām
uśatī́r
úpa
/
Halfverse: c
tváṣṭāraṃ
sómapītaye
//
tváṣṭāraṃ
sómapītaye
//
tváṣṭāram
sómapītaye
//
tváṣṭāraṃ
sómapītaye
//
Verse: 10
Halfverse: a
ā́
gnā́
agna
ihā́vase
hótrāṃ
yaviṣṭʰa
bʰā́ratīm
/
ā́
gnā́
agna
ihā́vase
ā́
gnā́ḥ
agne
ihá
ávase
ā́
gnā́
agna
ihā́vase
Halfverse: b
hótrāṃ
yaviṣṭʰa
bʰā́ratīm
/
hótrām
yaviṣṭʰa
bʰā́ratīm
/
hótrāṃ
yaviṣṭʰa
bʰā́ratīm
/
Halfverse: c
várūtrīṃ
dʰiṣáṇāṃ
vaha
//
várūtrīṃ
dʰiṣáṇāṃ
vaha
//
várūtrīm
dʰiṣáṇām
vaha
//
várūtrīṃ
dʰiṣáṇāṃ
vaha
//
Verse: 11
Halfverse: a
abʰí
no
devī́r
ávasā
maháḥ
śármaṇā
nr̥pátnīḥ
/
abʰí
no
devī́r
ávasā
abʰí+
naḥ
devī́ḥ
ávasā
abʰí
no
devī́r
ávasā
Halfverse: b
maháḥ
śármaṇā
nr̥pátnīḥ
/
maháḥ
śármaṇā
nr̥pátnīḥ
/
maháḥ
śármaṇā
nr̥pátnīḥ
/
Halfverse: c
ácʰinnapatrāḥ
sacantām
//
ácʰinnapatrāḥ
sacantām
//
ácʰinnapatrāḥ
sacantām
//
ácʰinnapatrāḥ
sacantām
//
Verse: 12
Halfverse: a
ihéndrāṇī́m
úpa
hvaye
varuṇānī́ṃ
svastáye
/
ihéndrāṇī́m
úpa
hvaye
ihá
indrāṇī́m
úpa
hvaye
ihéndrāṇī́m
úpa
hvaye
Halfverse: b
varuṇānī́ṃ
svastáye
/
varuṇānī́m
svastáye
/
varuṇānī́ṃ
suastáye
/
Halfverse: c
agnā́yīṃ
sómapītaye
//
agnā́yīṃ
sómapītaye
//
agnā́yīm
sómapītaye
//
agnā́yīṃ
sómapītaye
//
Verse: 13
Halfverse: a
mahī́
dyaúḥ
pr̥tʰivī́
ca
na
imáṃ
yajñám
\.\
mimikṣatām
/
mahī́
dyaúḥ
pr̥tʰivī́
ca
na
mahī́
dyaúḥ
pr̥tʰivī́
ca
naḥ
mahī́
dyaúḥ
pr̥tʰivī́
ca
na
Halfverse: b
imáṃ
yajñám
mimikṣatām
/
imám
yajñám
mimikṣatām
/
imáṃ
yajñám
mimikṣatām
/
Halfverse: c
pipr̥tā́ṃ
no
bʰárīmabʰiḥ
//
pipr̥tā́ṃ
no
bʰárīmabʰiḥ
//
pipr̥tā́m
naḥ
bʰárīmabʰiḥ
//
pipr̥tā́ṃ
no
bʰárīmabʰiḥ
//
Verse: 14
Halfverse: a
táyor
íd
gʰr̥távat
páyo
víprā
rihanti
dʰītíbʰiḥ
/
táyor
íd
gʰr̥távat
páyo
táyoḥ
ít
gʰr̥távat
páyaḥ
táyor
íd
gʰr̥távat
páyo
Halfverse: b
víprā
rihanti
dʰītíbʰiḥ
/
víprāḥ
rihanti
dʰītíbʰiḥ
/
víprā
rihanti
dʰītíbʰiḥ
/
Halfverse: c
gandʰarvásya
dʰruvé
padé
//
gandʰarvásya
dʰruvé
padé
//
gandʰarvásya
dʰruvé
padé
//
gandʰarvásya
dʰruvé
padé
//
Verse: 15
Halfverse: a
syonā́
pr̥tʰivi
bʰavānr̥kṣarā́
nivéśanī
/
syonā́
pr̥tʰivi
bʰava
_
syonā́
pr̥tʰivi
bʰava
siyonā́
pr̥tʰivi
bʰava
Halfverse: b
_anr̥kṣarā́
nivéśanī
/
anr̥kṣarā́
nivéśanī
/
anr̥kṣarā́
nivéśanī
/
Halfverse: c
yácʰā
naḥ
śárma
saprátʰaḥ
//
yácʰā
naḥ
śárma
saprátʰaḥ
//
yácʰa+
naḥ
śárma
saprátʰaḥ
//
yácʰā
naḥ
śárma
saprátʰaḥ
//
Verse: 16
Halfverse: a
áto
devā́
avantu
no
yáto
víṣṇur
vicakramé
/
áto
devā́
avantu
no
átaḥ
devā́ḥ
avantu
naḥ
áto
devā́
avantu
no
Halfverse: b
yáto
víṣṇur
vicakramé
/
yátaḥ
víṣṇuḥ
vicakramé
/
yáto
víṣṇur
vicakramé
/
Halfverse: c
pr̥tʰivyā́ḥ
saptá
dʰā́mabʰiḥ
//
pr̥tʰivyā́ḥ
saptá
dʰā́mabʰiḥ
//
pr̥tʰivyā́ḥ
saptá
dʰā́mabʰiḥ
//
pr̥tʰivyā́ḥ
saptá
dʰā́mabʰiḥ
//
Verse: 17
Halfverse: a
idáṃ
víṣṇur
ví
cakrame
tredʰā́
ní
dadʰe
padám
/
idáṃ
víṣṇur
ví
cakrame
idám
víṣṇuḥ
ví
cakrame
idáṃ
víṣṇur
ví
cakrame
Halfverse: b
tredʰā́
ní
dadʰe
padám
/
tredʰā́
ní
dadʰe
padám
/
trayidʰā́
ní
dadʰe
padám
/
Halfverse: c
sámūḷʰam
asya
pāṃsuré
//
sámūḷʰam
asya
pāṃsuré
//
sámūḷʰam
asya
pāṃsuré
//
sámūḷʰam
asya
pāṃsuré
//
Verse: 18
Halfverse: a
trī́ṇi
padā́
ví
cakrame
víṣṇur
gopā́
ádābʰyaḥ
/
trī́ṇi
padā́
ví
cakrame
trī́ṇi
padā́
ví
cakrame
trī́ṇi
padā́
ví
cakrame
Halfverse: b
víṣṇur
gopā́
ádābʰyaḥ
/
víṣṇuḥ
gopā́ḥ
ádābʰyaḥ
/
víṣṇur
gopā́
ádābʰiyaḥ
/
Halfverse: c
áto
dʰármāṇi
dʰāráyan
//
áto
dʰármāṇi
dʰāráyan
//
átaḥ
dʰármāṇi
dʰāráyan
//
áto
dʰármāṇi
dʰāráyan
//
Verse: 19
Halfverse: a
víṣṇoḥ
kármāṇi
paśyata
yáto
vratā́ni
paspaśé
/
víṣṇoḥ
kármāṇi
paśyata
víṣṇoḥ
kármāṇi
paśyata
víṣṇoḥ
kármāṇi
paśyata
Halfverse: b
yáto
vratā́ni
paspaśé
/
yátaḥ
vratā́ni
paspaśé
/
yáto
vratā́ni
paspaśé
/
Halfverse: c
índrasya
yújyaḥ
sákʰā
//
índrasya
yújyaḥ
sákʰā
//
índrasya
yújyaḥ
sákʰā
//
índrasya
yújiyaḥ
sákʰā
//
Verse: 20
Halfverse: a
tád
víṣṇoḥ
paramám
padáṃ
sádā
paśyanti
sūráyaḥ
/
tád
víṣṇoḥ
paramám
padáṃ
tát
víṣṇoḥ
paramám
padám
tád
víṣṇoḥ
paramám
padáṃ
Halfverse: b
sádā
paśyanti
sūráyaḥ
/
sádā
paśyanti
sūráyaḥ
/
sádā
paśyanti
sūráyaḥ
/
Halfverse: c
divī̀va
cákṣur
ā́tatam
//
divī̀va
cákṣur
ā́tatam
//
diví
iva
cákṣuḥ
ā́tatam
//
divī̀va
cákṣur
ā́tatam
//
Verse: 21
Halfverse: a
tád
víprāso
vipanyávo
jāgr̥vā́ṃsaḥ
sám
indʰate
/
tád
víprāso
vipanyávo
tát
víprāsaḥ
vipanyávaḥ
tád
víprāso
vipanyávo
Halfverse: b
jāgr̥vā́ṃsaḥ
sám
indʰate
/
jāgr̥vā́ṃsaḥ
sám
indʰate
/
jāgr̥vā́ṃsaḥ
sám
indʰate
/
Halfverse: c
víṣṇor
yát
paramám
padám
//
víṣṇor
yát
paramám
padám
//
víṣṇoḥ
yát
paramám
padám
//
víṣṇor
yát
paramám
padám
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.