TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 22
Previous part

Hymn: 22 
Verse: 1 
Halfverse: a    prātaryújā bodʰayāśvínāv éhá gacʰatām /
   
prātaryújā bodʰaya_
   
prātaryújā bodʰaya
   
prātaryújā bodʰaya

Halfverse: b    
_aśvínāv éhá gacʰatām /
   
aśvínau ā́ ihá gacʰatām /
   
aśvínāv éhá gacʰatām /

Halfverse: c    
asyá sómasya pītáye //
   
asyá sómasya pītáye //
   
asyá sómasya pītáye //
   
asyá sómasya pītáye //


Verse: 2 
Halfverse: a    
yā́ surátʰā ratʰī́tamobʰā́ devā́ divispŕ̥śā /
   
yā́ surátʰā ratʰī́tamā_
   
yā́ surátʰā ratʰī́tamā
   
yā́ surátʰā ratʰī́tama

Halfverse: b    
_ubʰā́ devā́ divispŕ̥śā /
   
ubʰā́ devā́ divispŕ̥śā /
   
ubʰā́ devā́ divispŕ̥śā /

Halfverse: c    
aśvínā tā́ havāmahe //
   
aśvínā tā́ havāmahe //
   
aśvínā tā́ havāmahe //
   
aśvínā tā́ havāmahe //


Verse: 3 
Halfverse: a    
yā́ vāṃ káśā mádʰumaty áśvinā sūnŕ̥tāvatī /
   
yā́ vāṃ káśā mádʰumaty
   
yā́ vām káśā mádʰumatī
   
yā́ vāṃ káśā mádʰumatī

Halfverse: b    
áśvinā sūnŕ̥tāvatī /
   
áśvinā sūnŕ̥tāvatī /
   
áśvinā sūnŕ̥tāvatī /

Halfverse: c    
táyā yajñám mimikṣatam //
   
táyā yajñám mimikṣatam //
   
táyā yajñám mimikṣatam //
   
táyā yajñám mimikṣatam //


Verse: 4 
Halfverse: a    
nahí vām ásti dūraké yátrā rátʰena gácʰatʰaḥ /
   
nahí vām ásti dūraké
   
nahí vām ásti dūraké
   
nahí vām ásti dūraké

Halfverse: b    
yátrā rátʰena gácʰatʰaḥ /
   
yátra+ rátʰena gácʰatʰaḥ /
   
yátrā rátʰena gácʰatʰaḥ /

Halfverse: c    
áśvinā somíno gr̥hám //
   
áśvinā somíno gr̥hám //
   
áśvinā somínaḥ gr̥hám //
   
áśvinā somíno gr̥hám //


Verse: 5 
Halfverse: a    
híraṇyapāṇim ūtáye savitā́ram úpa hvaye /
   
híraṇyapāṇim ūtáye
   
híraṇyapāṇim ūtáye
   
híraṇyapāṇim ūtáye

Halfverse: b    
savitā́ram úpa hvaye /
   
savitā́ram úpa hvaye /
   
savitā́ram úpa hvaye /

Halfverse: c    
céttā devátā padám //
   
céttā devátā padám //
   
céttā devátā padám //
   
céttā devátā padám //


Verse: 6 
Halfverse: a    
apā́ṃ nápātam ávase savitā́ram úpa stuhi /
   
apā́ṃ nápātam ávase
   
apā́m nápātam ávase
   
apā́ṃ nápātam ávase

Halfverse: b    
savitā́ram úpa stuhi /
   
savitā́ram úpa stuhi /
   
savitā́ram úpa stuhi /

Halfverse: c    
tásya vratā́ny uśmasi //
   
tásya vratā́ny uśmasi //
   
tásya vratā́ni uśmasi //
   
tásya vratā́ni uśmasi //


Verse: 7 
Halfverse: a    
vibʰaktā́raṃ havāmahe vásoś citrásya rā́dʰasaḥ /
   
vibʰaktā́raṃ havāmahe
   
vibʰaktā́ram havāmahe
   
vibʰaktā́raṃ havāmahe

Halfverse: b    
vásoś citrásya rā́dʰasaḥ /
   
vásoḥ citrásya rā́dʰasaḥ /
   
vásoś citrásya rā́dʰasaḥ /

Halfverse: c    
savitā́raṃ nr̥cákṣasam //
   
savitā́raṃ nr̥cákṣasam //
   
savitā́ram nr̥cákṣasam //
   
savitā́raṃ nr̥cákṣasam //


Verse: 8 
Halfverse: a    
sákʰāya ā́ ṣīdata savitā́ stómyo naḥ /
   
sákʰāya ā́ ṣīdata
   
sákʰāyaḥ ā́ sīdata
   
sákʰāya ā́ ṣīdata

Halfverse: b    
savitā́ stómyo naḥ /
   
savitā́ stómyaḥ naḥ /
   
savitā́ stómiyo naḥ /

Halfverse: c    
dā́tā rā́dʰāṃsi śumbʰati //
   
dā́tā rā́dʰāṃsi śumbʰati //
   
dā́tā rā́dʰāṃsi śumbʰati //
   
dā́tā rā́dʰāṃsi śumbʰati //


Verse: 9 
Halfverse: a    
ágne pátnīr ihā́ vaha devā́nām uśatī́r úpa /
   
ágne pátnīr ihā́ vaha
   
ágne pátnīḥ ihá ā́ vaha
   
ágne pátnīr ihā́ vaha

Halfverse: b    
devā́nām uśatī́r úpa /
   
devā́nām uśatī́ḥ úpa /
   
devā́nām uśatī́r úpa /

Halfverse: c    
tváṣṭāraṃ sómapītaye //
   
tváṣṭāraṃ sómapītaye //
   
tváṣṭāram sómapītaye //
   
tváṣṭāraṃ sómapītaye //


Verse: 10 
Halfverse: a    
ā́ gnā́ agna ihā́vase hótrāṃ yaviṣṭʰa bʰā́ratīm /
   
ā́ gnā́ agna ihā́vase
   
ā́ gnā́ḥ agne ihá ávase
   
ā́ gnā́ agna ihā́vase

Halfverse: b    
hótrāṃ yaviṣṭʰa bʰā́ratīm /
   
hótrām yaviṣṭʰa bʰā́ratīm /
   
hótrāṃ yaviṣṭʰa bʰā́ratīm /

Halfverse: c    
várūtrīṃ dʰiṣáṇāṃ vaha //
   
várūtrīṃ dʰiṣáṇāṃ vaha //
   
várūtrīm dʰiṣáṇām vaha //
   
várūtrīṃ dʰiṣáṇāṃ vaha //


Verse: 11 
Halfverse: a    
abʰí no devī́r ávasā maháḥ śármaṇā nr̥pátnīḥ /
   
abʰí no devī́r ávasā
   
abʰí+ naḥ devī́ḥ ávasā
   
abʰí no devī́r ávasā

Halfverse: b    
maháḥ śármaṇā nr̥pátnīḥ /
   
maháḥ śármaṇā nr̥pátnīḥ /
   
maháḥ śármaṇā nr̥pátnīḥ /

Halfverse: c    
ácʰinnapatrāḥ sacantām //
   
ácʰinnapatrāḥ sacantām //
   
ácʰinnapatrāḥ sacantām //
   
ácʰinnapatrāḥ sacantām //


Verse: 12 
Halfverse: a    
ihéndrāṇī́m úpa hvaye varuṇānī́ṃ svastáye /
   
ihéndrāṇī́m úpa hvaye
   
ihá indrāṇī́m úpa hvaye
   
ihéndrāṇī́m úpa hvaye

Halfverse: b    
varuṇānī́ṃ svastáye /
   
varuṇānī́m svastáye /
   
varuṇānī́ṃ suastáye /

Halfverse: c    
agnā́yīṃ sómapītaye //
   
agnā́yīṃ sómapītaye //
   
agnā́yīm sómapītaye //
   
agnā́yīṃ sómapītaye //


Verse: 13 
Halfverse: a    
mahī́ dyaúḥ pr̥tʰivī́ ca na imáṃ yajñám \.\ mimikṣatām /
   
mahī́ dyaúḥ pr̥tʰivī́ ca na
   
mahī́ dyaúḥ pr̥tʰivī́ ca naḥ
   
mahī́ dyaúḥ pr̥tʰivī́ ca na

Halfverse: b    
imáṃ yajñám mimikṣatām /
   
imám yajñám mimikṣatām /
   
imáṃ yajñám mimikṣatām /

Halfverse: c    
pipr̥tā́ṃ no bʰárīmabʰiḥ //
   
pipr̥tā́ṃ no bʰárīmabʰiḥ //
   
pipr̥tā́m naḥ bʰárīmabʰiḥ //
   
pipr̥tā́ṃ no bʰárīmabʰiḥ //


Verse: 14 
Halfverse: a    
táyor íd gʰr̥távat páyo víprā rihanti dʰītíbʰiḥ /
   
táyor íd gʰr̥távat páyo
   
táyoḥ ít gʰr̥távat páyaḥ
   
táyor íd gʰr̥távat páyo

Halfverse: b    
víprā rihanti dʰītíbʰiḥ /
   
víprāḥ rihanti dʰītíbʰiḥ /
   
víprā rihanti dʰītíbʰiḥ /

Halfverse: c    
gandʰarvásya dʰruvé padé //
   
gandʰarvásya dʰruvé padé //
   
gandʰarvásya dʰruvé padé //
   
gandʰarvásya dʰruvé padé //


Verse: 15 
Halfverse: a    
syonā́ pr̥tʰivi bʰavānr̥kṣarā́ nivéśanī /
   
syonā́ pr̥tʰivi bʰava_
   
syonā́ pr̥tʰivi bʰava
   
siyonā́ pr̥tʰivi bʰava

Halfverse: b    
_anr̥kṣarā́ nivéśanī /
   
anr̥kṣarā́ nivéśanī /
   
anr̥kṣarā́ nivéśanī /

Halfverse: c    
yácʰā naḥ śárma saprátʰaḥ //
   
yácʰā naḥ śárma saprátʰaḥ //
   
yácʰa+ naḥ śárma saprátʰaḥ //
   
yácʰā naḥ śárma saprátʰaḥ //


Verse: 16 
Halfverse: a    
áto devā́ avantu no yáto víṣṇur vicakramé /
   
áto devā́ avantu no
   
átaḥ devā́ḥ avantu naḥ
   
áto devā́ avantu no

Halfverse: b    
yáto víṣṇur vicakramé /
   
yátaḥ víṣṇuḥ vicakramé /
   
yáto víṣṇur vicakramé /

Halfverse: c    
pr̥tʰivyā́ḥ saptá dʰā́mabʰiḥ //
   
pr̥tʰivyā́ḥ saptá dʰā́mabʰiḥ //
   
pr̥tʰivyā́ḥ saptá dʰā́mabʰiḥ //
   
pr̥tʰivyā́ḥ saptá dʰā́mabʰiḥ //


Verse: 17 
Halfverse: a    
idáṃ víṣṇur cakrame tredʰā́ dadʰe padám /
   
idáṃ víṣṇur cakrame
   
idám víṣṇuḥ cakrame
   
idáṃ víṣṇur cakrame

Halfverse: b    
tredʰā́ dadʰe padám /
   
tredʰā́ dadʰe padám /
   
trayidʰā́ dadʰe padám /

Halfverse: c    
sámūḷʰam asya pāṃsuré //
   
sámūḷʰam asya pāṃsuré //
   
sámūḷʰam asya pāṃsuré //
   
sámūḷʰam asya pāṃsuré //


Verse: 18 
Halfverse: a    
trī́ṇi padā́ cakrame víṣṇur gopā́ ádābʰyaḥ /
   
trī́ṇi padā́ cakrame
   
trī́ṇi padā́ cakrame
   
trī́ṇi padā́ cakrame

Halfverse: b    
víṣṇur gopā́ ádābʰyaḥ /
   
víṣṇuḥ gopā́ḥ ádābʰyaḥ /
   
víṣṇur gopā́ ádābʰiyaḥ /

Halfverse: c    
áto dʰármāṇi dʰāráyan //
   
áto dʰármāṇi dʰāráyan //
   
átaḥ dʰármāṇi dʰāráyan //
   
áto dʰármāṇi dʰāráyan //


Verse: 19 
Halfverse: a    
víṣṇoḥ kármāṇi paśyata yáto vratā́ni paspaśé /
   
víṣṇoḥ kármāṇi paśyata
   
víṣṇoḥ kármāṇi paśyata
   
víṣṇoḥ kármāṇi paśyata

Halfverse: b    
yáto vratā́ni paspaśé /
   
yátaḥ vratā́ni paspaśé /
   
yáto vratā́ni paspaśé /

Halfverse: c    
índrasya yújyaḥ sákʰā //
   
índrasya yújyaḥ sákʰā //
   
índrasya yújyaḥ sákʰā //
   
índrasya yújiyaḥ sákʰā //


Verse: 20 
Halfverse: a    
tád víṣṇoḥ paramám padáṃ sádā paśyanti sūráyaḥ /
   
tád víṣṇoḥ paramám padáṃ
   
tát víṣṇoḥ paramám padám
   
tád víṣṇoḥ paramám padáṃ

Halfverse: b    
sádā paśyanti sūráyaḥ /
   
sádā paśyanti sūráyaḥ /
   
sádā paśyanti sūráyaḥ /

Halfverse: c    
divī̀va cákṣur ā́tatam //
   
divī̀va cákṣur ā́tatam //
   
diví iva cákṣuḥ ā́tatam //
   
divī̀va cákṣur ā́tatam //


Verse: 21 
Halfverse: a    
tád víprāso vipanyávo jāgr̥vā́ṃsaḥ sám indʰate /
   
tád víprāso vipanyávo
   
tát víprāsaḥ vipanyávaḥ
   
tád víprāso vipanyávo

Halfverse: b    
jāgr̥vā́ṃsaḥ sám indʰate /
   
jāgr̥vā́ṃsaḥ sám indʰate /
   
jāgr̥vā́ṃsaḥ sám indʰate /

Halfverse: c    
víṣṇor yát paramám padám //
   
víṣṇor yát paramám padám //
   
víṣṇoḥ yát paramám padám //
   
víṣṇor yát paramám padám //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.