TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 23
Previous part

Hymn: 23 
Verse: 1 
Halfverse: a    tīvrā́ḥ sómāsa ā́ gahy āśī́rvantaḥ sutā́ imé /
   
tīvrā́ḥ sómāsa ā́ gahy
   
tīvrā́ḥ sómāsaḥ ā́ gahi
   
tīvrā́ḥ sómāsa ā́ gahi

Halfverse: b    
āśī́rvantaḥ sutā́ imé /
   
āśī́rvantaḥ sutā́ḥ imé /
   
āśī́rvantaḥ sutā́ imé /

Halfverse: c    
vā́yo tā́n prástʰitān piba //
   
vā́yo tā́n prástʰitān piba //
   
vā́yo tā́n prástʰitān piba //
   
vā́yo tā́n prástʰitān piba //


Verse: 2 
Halfverse: a    
ubʰā́ devā́ divispŕ̥śendravāyū́ havāmahe /
   
ubʰā́ devā́ divispŕ̥śā_
   
ubʰā́ devā́ divispŕ̥śā
   
ubʰā́ devā́ divispŕ̥śā

Halfverse: b    
_indravāyū́ havāmahe /
   
indravāyū́ havāmahe /
   
indravāyū́ havāmahe /

Halfverse: c    
asyá sómasya pītáye //
   
asyá sómasya pītáye //
   
asyá sómasya pītáye //
   
asyá sómasya pītáye //


Verse: 3 
Halfverse: a    
indravāyū́ manojúvā víprā havanta ūtáye /
   
indravāyū́ manojúvā
   
indravāyū́ manojúvā
   
indravāyū́ manojúvā

Halfverse: b    
víprā havanta ūtáye /
   
víprāḥ havante ūtáye /
   
víprā havanta ūtáye /

Halfverse: c    
sahasrākṣā́ dʰiyás pátī //
   
sahasrākṣā́ dʰiyás pátī //
   
sahasrākṣā́ dʰiyáḥ pátī //
   
sahasrākṣā́ dʰiyás pátī //


Verse: 4 
Halfverse: a    
mitráṃ vayáṃ havāmahe váruṇaṃ sómapītaye /
   
mitráṃ vayáṃ havāmahe
   
mitrám vayám havāmahe
   
mitráṃ vayáṃ havāmahe

Halfverse: b    
váruṇaṃ sómapītaye /
   
váruṇam sómapītaye /
   
váruṇaṃ sómapītaye /

Halfverse: c    
jajñānā́ pūtádakṣasā //
   
jajñānā́ pūtádakṣasā //
   
jajñānā́ pūtádakṣasā //
   
jajñānā́ pūtádakṣasā //


Verse: 5 
Halfverse: a    
r̥téna yā́v r̥tāvŕ̥dʰāv r̥tásya jyótiṣas pátī /
   
r̥téna yā́v r̥tāvŕ̥dʰāv
   
r̥téna yaú r̥tāvŕ̥dʰau
   
r̥téna yā́v r̥tāvŕ̥dʰāv

Halfverse: b    
r̥tásya jyótiṣas pátī /
   
r̥tásya jyótiṣaḥ pátī /
   
r̥tásya jyótiṣas pátī /

Halfverse: c    
tā́ mitrā́váruṇā huve //
   
tā́ mitrā́váruṇā huve //
   
tā́ mitrā́váruṇā huve //
   
tā́ mitrā́váruṇā huve //


Verse: 6 
Halfverse: a    
váruṇaḥ prāvitā́ bʰuvan mitró víśvābʰir ūtíbʰiḥ /
   
váruṇaḥ prāvitā́ bʰuvan
   
váruṇaḥ prāvitā́ bʰuvat
   
váruṇaḥ prāvitā́ bʰuvan

Halfverse: b    
mitró víśvābʰir ūtíbʰiḥ /
   
mitráḥ víśvābʰiḥ ūtíbʰiḥ /
   
mitró víśvābʰir ūtíbʰiḥ /

Halfverse: c    
káratāṃ naḥ surā́dʰasaḥ //
   
káratāṃ naḥ surā́dʰasaḥ //
   
káratām naḥ surā́dʰasaḥ //
   
káratāṃ naḥ surā́dʰasaḥ //


Verse: 7 
Halfverse: a    
marútvantaṃ havāmaha índram ā́ sómapītaye /
   
marútvantaṃ havāmaha
   
marútvantam havāmahe
   
marútvantaṃ havāmaha

Halfverse: b    
índram ā́ sómapītaye /
   
índram ā́ sómapītaye /
   
índram ā́ sómapītaye /

Halfverse: c    
sajū́r gaṇéna tr̥mpatu //
   
sajū́r gaṇéna tr̥mpatu //
   
sajū́ḥ gaṇéna tr̥mpatu //
   
sajū́r gaṇéna tr̥mpatu //


Verse: 8 
Halfverse: a    
índrajyeṣṭʰā márudgaṇā dévāsaḥ pū́ṣarātayaḥ /
   
índrajyeṣṭʰā márudgaṇā
   
índrajyeṣṭʰāḥ márudgaṇāḥ
   
índrajyeṣṭʰā márudgaṇā

Halfverse: b    
dévāsaḥ pū́ṣarātayaḥ /
   
dévāsaḥ pū́ṣarātayaḥ /
   
dévāsaḥ pū́ṣarātayaḥ /

Halfverse: c    
víśve máma śrutā hávam //
   
víśve máma śrutā hávam //
   
víśve máma śruta+ hávam //
   
víśve máma śrutā hávam //


Verse: 9 
Halfverse: a    
hatá vr̥tráṃ sudānava índreṇa sáhasā yujā́ /
   
hatá vr̥tráṃ sudānava
   
hatá vr̥trám sudānavaḥ
   
hatá vr̥tráṃ sudānava

Halfverse: b    
índreṇa sáhasā yujā́ /
   
índreṇa sáhasā yujā́ /
   
índreṇa sáhasā yujā́ /

Halfverse: c    
mā́ no duḥśáṃsa īśata //
   
mā́ no duḥśáṃsa īśata //
   
mā́ naḥ duḥśáṃsaḥ īśata //
   
mā́ no duḥśáṃsa īśata //


Verse: 10 
Halfverse: a    
víśvān devā́n havāmahe marútaḥ sómapītaye /
   
víśvān devā́n havāmahe
   
víśvān devā́n havāmahe
   
víśvān devā́n havāmahe

Halfverse: b    
marútaḥ sómapītaye /
   
marútaḥ sómapītaye /
   
marútaḥ sómapītaye /

Halfverse: c    
ugrā́ pŕ̥śnimātaraḥ //
   
ugrā́ pŕ̥śnimātaraḥ //
   
ugrā́ḥ pŕ̥śnimātaraḥ //
   
ugrā́ pŕ̥śnimātaraḥ //


Verse: 11 
Halfverse: a    
jáyatām iva tanyatúr marútām eti dʰr̥ṣṇuyā́ /
   
jáyatām iva tanyatúr
   
jáyatām iva tanyatúḥ
   
jáyatām iva tanyatúr

Halfverse: b    
marútām eti dʰr̥ṣṇuyā́ /
   
marútām eti dʰr̥ṣṇuyā́ /
   
marútām eti dʰr̥ṣṇuyā́ /

Halfverse: c    
yác cʰúbʰaṃ yātʰánā naraḥ //
   
yác cʰúbʰaṃ yātʰánā naraḥ //
   
yát śúbʰam yātʰána+ naraḥ //
   
yác cʰúbʰaṃ yātʰánā naraḥ //


Verse: 12 
Halfverse: a    
haskārā́d vidyútas páry áto jātā́ avantu naḥ /
   
haskārā́d vidyútas páry
   
haskārā́t vidyútaḥ pári
   
haskārā́d vidyútas pári

Halfverse: b    
áto jātā́ avantu naḥ /
   
átaḥ jātā́ḥ avantu naḥ /
   
áto jātā́ avantu naḥ /

Halfverse: c    
marúto mr̥ḷayantu naḥ //
   
marúto mr̥ḷayantu naḥ //
   
marútaḥ mr̥ḷayantu naḥ //
   
marúto mr̥ḷayantu naḥ //


Verse: 13 
Halfverse: a    
ā́ pūṣañ citrábarhiṣam ā́gʰr̥ṇe dʰarúṇaṃ diváḥ /
   
ā́ pūṣañ citrábarhiṣam
   
ā́ pūṣan citrábarhiṣam
   
ā́ pūṣañ citrábarhiṣam

Halfverse: b    
ā́gʰr̥ṇe dʰarúṇaṃ diváḥ /
   
ā́gʰr̥ṇe dʰarúṇam diváḥ /
   
ā́gʰr̥ṇe dʰarúṇaṃ diváḥ /

Halfverse: c    
ā́jā naṣṭáṃ yátʰā paśúm //
   
ā́jā naṣṭáṃ yátʰā paśúm //
   
ā́ aja+ naṣṭám yátʰā paśúm //
   
ā́jā naṣṭáṃ yátʰā paśúm //


Verse: 14 
Halfverse: a    
pūṣā́ rā́jānam ā́gʰr̥ṇir ápagūḷʰaṃ gúhā hitám /
   
pūṣā́ rā́jānam ā́gʰr̥ṇir
   
pūṣā́ rā́jānam ā́gʰr̥ṇiḥ
   
pūṣā́ rā́jānam ā́gʰr̥ṇir

Halfverse: b    
ápagūḷʰaṃ gúhā hitám /
   
ápagūḷʰam gúhā hitám /
   
ápagūḷʰaṃ gúhā hitám /

Halfverse: c    
ávindac citrábarhiṣam //
   
ávindac citrábarhiṣam //
   
ávindat citrábarhiṣam //
   
ávindac citrábarhiṣam //


Verse: 15 
Halfverse: a    
utó máhyam índubʰiḥ ṣáḍ yuktā́m̐ anuséṣidʰat /
   
utó máhyam índubʰiḥ
   
utá u máhyam índubʰiḥ
   
utó máhyam índubʰiḥ

Halfverse: b    
ṣáḍ yuktā́m̐ anuséṣidʰat /
   
ṣáṭ yuktā́n anuséṣidʰat /
   
ṣáḍ yuktā́m̐ anuséṣidʰat /

Halfverse: c    
góbʰir yávaṃ carkr̥ṣat //
   
góbʰir yávaṃ carkr̥ṣat //
   
góbʰiḥ yávam carkr̥ṣat //
   
góbʰir yávaṃ carkr̥ṣat //


Verse: 16 
Halfverse: a    
ambáyo yanty ádʰvabʰir jāmáyo adʰvarīyatā́m /
   
ambáyo yanty ádʰvabʰir
   
ambáyaḥ yanti ádʰvabʰiḥ
   
ambáyo yanti ádʰvabʰir

Halfverse: b    
jāmáyo adʰvarīyatā́m /
   
jāmáyaḥ adʰvarīyatā́m /
   
jāmáyo adʰvarīyatā́m /

Halfverse: c    
pr̥ñcatī́r mádʰunā páyaḥ //
   
pr̥ñcatī́r mádʰunā páyaḥ //
   
pr̥ñcatī́ḥ mádʰunā páyaḥ //
   
pr̥ñcatī́r mádʰunā páyaḥ //


Verse: 17 
Halfverse: a    
amū́r yā́ úpa sū́rye yā́bʰir sū́ryaḥ sahá /
   
amū́r yā́ úpa sū́rye
   
amū́ḥ yā́ḥ úpa sū́rye
   
amū́r yā́ úpa sū́riye

Halfverse: b    
yā́bʰir sū́ryaḥ sahá /
   
yā́bʰiḥ sū́ryaḥ sahá /
   
yā́bʰir sū́riyaḥ sahá /

Halfverse: c    
tā́ no hinvantv adʰvarám //
   
tā́ no hinvantv adʰvarám //
   
tā́ḥ naḥ hinvantu adʰvarám //
   
tā́ no hinvantu adʰvarám //


Verse: 18 
Halfverse: a    
apó devī́r úpa hvaye yátra gā́vaḥ píbanti naḥ /
   
apó devī́r úpa hvaye
   
apáḥ devī́ḥ úpa hvaye
   
apó devī́r úpa hvaye

Halfverse: b    
yátra gā́vaḥ píbanti naḥ /
   
yátra gā́vaḥ píbanti naḥ /
   
yátra gā́vaḥ píbanti naḥ /

Halfverse: c    
síndʰubʰyaḥ kártvaṃ havíḥ //
   
síndʰubʰyaḥ \!\ kártvaṃ havíḥ //
   
síndʰubʰyaḥ kártvam havíḥ //
   
síndʰubʰyaḥ kártuvaṃ havíḥ //


Verse: 19 
Halfverse: a    
apsv àntár amŕ̥tam apsú bʰeṣajám apā́m utá práśastaye /
   
apsv àntár amŕ̥tam apsú bʰeṣajám
   
apsú antár amŕ̥tam apsú bʰeṣajám
   
apsú antár amŕ̥tam apsú bʰeṣajám

Halfverse: b    
apā́m utá práśastaye /
   
apā́m utá práśastaye /
   
apā́m utá práśastaye /

Halfverse: c    
dévā bʰávata vājínaḥ //
   
dévā bʰávata vājínaḥ //
   
dévāḥ bʰávata vājínaḥ //
   
dévā bʰávata vājínaḥ //


Verse: 20 
Halfverse: a    
apsú me sómo abravīd antár víśvāni bʰeṣajā́ /
   
apsú me sómo abravīd
   
apsú me sómaḥ abravīt
   
apsú me sómo abravīd

Halfverse: b    
antár víśvāni bʰeṣajā́ /
   
antár víśvāni bʰeṣajā́ /
   
antár víśvāni bʰeṣajā́ /

Halfverse: c    
agníṃ ca viśváśambʰuvam ā́paś ca viśvábʰeṣajīḥ //
   
agníṃ ca viśváśambʰuvam
   
agním ca viśváśambʰuvam
   
agníṃ ca viśváśambʰuvam

Halfverse: d    
ā́paś ca viśvábʰeṣajīḥ //
   
ā́paḥ ca viśvábʰeṣajīḥ //
   
ā́paś ca viśvábʰeṣajīḥ //


Verse: 21 
Halfverse: a    
ā́paḥ pr̥ṇītá bʰeṣajáṃ várūtʰaṃ tanvè máma /
   
ā́paḥ pr̥ṇītá bʰeṣajáṃ
   
ā́paḥ pr̥ṇītá bʰeṣajám
   
ā́paḥ pr̥ṇītá bʰeṣajáṃ

Halfverse: b    
várūtʰaṃ tanvè máma /
   
várūtʰam tanvè máma /
   
várūtʰaṃ tanúve máma /

Halfverse: c    
jyók ca sū́ryaṃ dr̥śé //
   
jyók ca sū́ryaṃ dr̥śé //
   
jyók ca sū́ryam dr̥śé //
   
jiyók ca sū́riyaṃ dr̥śé //


Verse: 22 
Halfverse: a    
idám āpaḥ prá vahata yát kíṃ ca duritám máyi /
   
idám āpaḥ prá vahata
   
idám āpaḥ prá vahata
   
idám āpaḥ prá vahata

Halfverse: b    
yát kíṃ ca duritám máyi /
   
yát kím ca duritám máyi /
   
yát kíṃ ca duritám máyi /

Halfverse: c    
yád vāhám abʰidudróha yád śepá utā́nr̥tam //
   
yád vāhám abʰidudróha
   
yát ahám abʰidudróha
   
yád vāhám abʰidudróha

Halfverse: d    
yád śepá utā́nr̥tam //
   
yát śepé utá ánr̥tam //
   
yád śepá utā́nr̥tam //


Verse: 23 
Halfverse: a    
ā́po adyā́nv acāriṣaṃ rásena sám agasmahi /
   
ā́po adyā́nv acāriṣaṃ
   
ā́paḥ adyá ánu acāriṣam
   
ā́po adyā́nv acāriṣaṃ

Halfverse: b    
rásena sám agasmahi /
   
rásena sám agasmahi /
   
rásena sám agasmahi /

Halfverse: c    
páyasvān agna ā́ gahi tám sáṃ sr̥ja várcasā //
   
páyasvān agna ā́ gahi
   
páyasvān agne ā́ gahi
   
páyasvān agna ā́ gahi

Halfverse: d    
tám sáṃ sr̥ja várcasā //
   
tám sám sr̥ja várcasā //
   
tám sáṃ sr̥ja várcasā //


Verse: 24 
Halfverse: a    
sám māgne várcasā sr̥ja sám prajáyā sám ā́yuṣā /
   
sám māgne várcasā sr̥ja
   
sám agne várcasā sr̥ja
   
sám māgne várcasā sr̥ja

Halfverse: b    
sám prajáyā sám ā́yuṣā /
   
sám prajáyā sám ā́yuṣā /
   
sám prajáyā sám ā́yuṣā /

Halfverse: c    
vidyúr me asya devā́ índro vidyāt sahá ŕ̥ṣibʰiḥ //
   
vidyúr me asya devā́
   
vidyúḥ me asya devā́ḥ
   
vidyúr me asya devâ

Halfverse: d    
índro vidyāt sahá ŕ̥ṣibʰiḥ //
   
índraḥ vidyāt sahá ŕ̥ṣibʰiḥ //
   
índro vidyāt sahá rṣibʰiḥ //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.