TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 23
Hymn: 23
Verse: 1
Halfverse: a
tīvrā́ḥ
sómāsa
ā́
gahy
āśī́rvantaḥ
sutā́
imé
/
tīvrā́ḥ
sómāsa
ā́
gahy
tīvrā́ḥ
sómāsaḥ
ā́
gahi
tīvrā́ḥ
sómāsa
ā́
gahi
Halfverse: b
āśī́rvantaḥ
sutā́
imé
/
āśī́rvantaḥ
sutā́ḥ
imé
/
āśī́rvantaḥ
sutā́
imé
/
Halfverse: c
vā́yo
tā́n
prástʰitān
piba
//
vā́yo
tā́n
prástʰitān
piba
//
vā́yo
tā́n
prástʰitān
piba
//
vā́yo
tā́n
prástʰitān
piba
//
Verse: 2
Halfverse: a
ubʰā́
devā́
divispŕ̥śendravāyū́
havāmahe
/
ubʰā́
devā́
divispŕ̥śā
_
ubʰā́
devā́
divispŕ̥śā
ubʰā́
devā́
divispŕ̥śā
Halfverse: b
_indravāyū́
havāmahe
/
indravāyū́
havāmahe
/
indravāyū́
havāmahe
/
Halfverse: c
asyá
sómasya
pītáye
//
asyá
sómasya
pītáye
//
asyá
sómasya
pītáye
//
asyá
sómasya
pītáye
//
Verse: 3
Halfverse: a
indravāyū́
manojúvā
víprā
havanta
ūtáye
/
indravāyū́
manojúvā
indravāyū́
manojúvā
indravāyū́
manojúvā
Halfverse: b
víprā
havanta
ūtáye
/
víprāḥ
havante
ūtáye
/
víprā
havanta
ūtáye
/
Halfverse: c
sahasrākṣā́
dʰiyás
pátī
//
sahasrākṣā́
dʰiyás
pátī
//
sahasrākṣā́
dʰiyáḥ
pátī
//
sahasrākṣā́
dʰiyás
pátī
//
Verse: 4
Halfverse: a
mitráṃ
vayáṃ
havāmahe
váruṇaṃ
sómapītaye
/
mitráṃ
vayáṃ
havāmahe
mitrám
vayám
havāmahe
mitráṃ
vayáṃ
havāmahe
Halfverse: b
váruṇaṃ
sómapītaye
/
váruṇam
sómapītaye
/
váruṇaṃ
sómapītaye
/
Halfverse: c
jajñānā́
pūtádakṣasā
//
jajñānā́
pūtádakṣasā
//
jajñānā́
pūtádakṣasā
//
jajñānā́
pūtádakṣasā
//
Verse: 5
Halfverse: a
r̥téna
yā́v
r̥tāvŕ̥dʰāv
r̥tásya
jyótiṣas
pátī
/
r̥téna
yā́v
r̥tāvŕ̥dʰāv
r̥téna
yaú
r̥tāvŕ̥dʰau
r̥téna
yā́v
r̥tāvŕ̥dʰāv
Halfverse: b
r̥tásya
jyótiṣas
pátī
/
r̥tásya
jyótiṣaḥ
pátī
/
r̥tásya
jyótiṣas
pátī
/
Halfverse: c
tā́
mitrā́váruṇā
huve
//
tā́
mitrā́váruṇā
huve
//
tā́
mitrā́váruṇā
huve
//
tā́
mitrā́váruṇā
huve
//
Verse: 6
Halfverse: a
váruṇaḥ
prāvitā́
bʰuvan
mitró
víśvābʰir
ūtíbʰiḥ
/
váruṇaḥ
prāvitā́
bʰuvan
váruṇaḥ
prāvitā́
bʰuvat
váruṇaḥ
prāvitā́
bʰuvan
Halfverse: b
mitró
víśvābʰir
ūtíbʰiḥ
/
mitráḥ
víśvābʰiḥ
ūtíbʰiḥ
/
mitró
víśvābʰir
ūtíbʰiḥ
/
Halfverse: c
káratāṃ
naḥ
surā́dʰasaḥ
//
káratāṃ
naḥ
surā́dʰasaḥ
//
káratām
naḥ
surā́dʰasaḥ
//
káratāṃ
naḥ
surā́dʰasaḥ
//
Verse: 7
Halfverse: a
marútvantaṃ
havāmaha
índram
ā́
sómapītaye
/
marútvantaṃ
havāmaha
marútvantam
havāmahe
marútvantaṃ
havāmaha
Halfverse: b
índram
ā́
sómapītaye
/
índram
ā́
sómapītaye
/
índram
ā́
sómapītaye
/
Halfverse: c
sajū́r
gaṇéna
tr̥mpatu
//
sajū́r
gaṇéna
tr̥mpatu
//
sajū́ḥ
gaṇéna
tr̥mpatu
//
sajū́r
gaṇéna
tr̥mpatu
//
Verse: 8
Halfverse: a
índrajyeṣṭʰā
márudgaṇā
dévāsaḥ
pū́ṣarātayaḥ
/
índrajyeṣṭʰā
márudgaṇā
índrajyeṣṭʰāḥ
márudgaṇāḥ
índrajyeṣṭʰā
márudgaṇā
Halfverse: b
dévāsaḥ
pū́ṣarātayaḥ
/
dévāsaḥ
pū́ṣarātayaḥ
/
dévāsaḥ
pū́ṣarātayaḥ
/
Halfverse: c
víśve
máma
śrutā
hávam
//
víśve
máma
śrutā
hávam
//
víśve
máma
śruta+
hávam
//
víśve
máma
śrutā
hávam
//
Verse: 9
Halfverse: a
hatá
vr̥tráṃ
sudānava
índreṇa
sáhasā
yujā́
/
hatá
vr̥tráṃ
sudānava
hatá
vr̥trám
sudānavaḥ
hatá
vr̥tráṃ
sudānava
Halfverse: b
índreṇa
sáhasā
yujā́
/
índreṇa
sáhasā
yujā́
/
índreṇa
sáhasā
yujā́
/
Halfverse: c
mā́
no
duḥśáṃsa
īśata
//
mā́
no
duḥśáṃsa
īśata
//
mā́
naḥ
duḥśáṃsaḥ
īśata
//
mā́
no
duḥśáṃsa
īśata
//
Verse: 10
Halfverse: a
víśvān
devā́n
havāmahe
marútaḥ
sómapītaye
/
víśvān
devā́n
havāmahe
víśvān
devā́n
havāmahe
víśvān
devā́n
havāmahe
Halfverse: b
marútaḥ
sómapītaye
/
marútaḥ
sómapītaye
/
marútaḥ
sómapītaye
/
Halfverse: c
ugrā́
hí
pŕ̥śnimātaraḥ
//
ugrā́
hí
pŕ̥śnimātaraḥ
//
ugrā́ḥ
hí
pŕ̥śnimātaraḥ
//
ugrā́
hí
pŕ̥śnimātaraḥ
//
Verse: 11
Halfverse: a
jáyatām
iva
tanyatúr
marútām
eti
dʰr̥ṣṇuyā́
/
jáyatām
iva
tanyatúr
jáyatām
iva
tanyatúḥ
jáyatām
iva
tanyatúr
Halfverse: b
marútām
eti
dʰr̥ṣṇuyā́
/
marútām
eti
dʰr̥ṣṇuyā́
/
marútām
eti
dʰr̥ṣṇuyā́
/
Halfverse: c
yác
cʰúbʰaṃ
yātʰánā
naraḥ
//
yác
cʰúbʰaṃ
yātʰánā
naraḥ
//
yát
śúbʰam
yātʰána+
naraḥ
//
yác
cʰúbʰaṃ
yātʰánā
naraḥ
//
Verse: 12
Halfverse: a
haskārā́d
vidyútas
páry
áto
jātā́
avantu
naḥ
/
haskārā́d
vidyútas
páry
haskārā́t
vidyútaḥ
pári
haskārā́d
vidyútas
pári
Halfverse: b
áto
jātā́
avantu
naḥ
/
átaḥ
jātā́ḥ
avantu
naḥ
/
áto
jātā́
avantu
naḥ
/
Halfverse: c
marúto
mr̥ḷayantu
naḥ
//
marúto
mr̥ḷayantu
naḥ
//
marútaḥ
mr̥ḷayantu
naḥ
//
marúto
mr̥ḷayantu
naḥ
//
Verse: 13
Halfverse: a
ā́
pūṣañ
citrábarhiṣam
ā́gʰr̥ṇe
dʰarúṇaṃ
diváḥ
/
ā́
pūṣañ
citrábarhiṣam
ā́
pūṣan
citrábarhiṣam
ā́
pūṣañ
citrábarhiṣam
Halfverse: b
ā́gʰr̥ṇe
dʰarúṇaṃ
diváḥ
/
ā́gʰr̥ṇe
dʰarúṇam
diváḥ
/
ā́gʰr̥ṇe
dʰarúṇaṃ
diváḥ
/
Halfverse: c
ā́jā
naṣṭáṃ
yátʰā
paśúm
//
ā́jā
naṣṭáṃ
yátʰā
paśúm
//
ā́
aja+
naṣṭám
yátʰā
paśúm
//
ā́jā
naṣṭáṃ
yátʰā
paśúm
//
Verse: 14
Halfverse: a
pūṣā́
rā́jānam
ā́gʰr̥ṇir
ápagūḷʰaṃ
gúhā
hitám
/
pūṣā́
rā́jānam
ā́gʰr̥ṇir
pūṣā́
rā́jānam
ā́gʰr̥ṇiḥ
pūṣā́
rā́jānam
ā́gʰr̥ṇir
Halfverse: b
ápagūḷʰaṃ
gúhā
hitám
/
ápagūḷʰam
gúhā
hitám
/
ápagūḷʰaṃ
gúhā
hitám
/
Halfverse: c
ávindac
citrábarhiṣam
//
ávindac
citrábarhiṣam
//
ávindat
citrábarhiṣam
//
ávindac
citrábarhiṣam
//
Verse: 15
Halfverse: a
utó
sá
máhyam
índubʰiḥ
ṣáḍ
yuktā́m̐
anuséṣidʰat
/
utó
sá
máhyam
índubʰiḥ
utá
u
sá
máhyam
índubʰiḥ
utó
sá
máhyam
índubʰiḥ
Halfverse: b
ṣáḍ
yuktā́m̐
anuséṣidʰat
/
ṣáṭ
yuktā́n
anuséṣidʰat
/
ṣáḍ
yuktā́m̐
anuséṣidʰat
/
Halfverse: c
góbʰir
yávaṃ
ná
carkr̥ṣat
//
góbʰir
yávaṃ
ná
carkr̥ṣat
//
góbʰiḥ
yávam
ná
carkr̥ṣat
//
góbʰir
yávaṃ
ná
carkr̥ṣat
//
Verse: 16
Halfverse: a
ambáyo
yanty
ádʰvabʰir
jāmáyo
adʰvarīyatā́m
/
ambáyo
yanty
ádʰvabʰir
ambáyaḥ
yanti
ádʰvabʰiḥ
ambáyo
yanti
ádʰvabʰir
Halfverse: b
jāmáyo
adʰvarīyatā́m
/
jāmáyaḥ
adʰvarīyatā́m
/
jāmáyo
adʰvarīyatā́m
/
Halfverse: c
pr̥ñcatī́r
mádʰunā
páyaḥ
//
pr̥ñcatī́r
mádʰunā
páyaḥ
//
pr̥ñcatī́ḥ
mádʰunā
páyaḥ
//
pr̥ñcatī́r
mádʰunā
páyaḥ
//
Verse: 17
Halfverse: a
amū́r
yā́
úpa
sū́rye
yā́bʰir
vā
sū́ryaḥ
sahá
/
amū́r
yā́
úpa
sū́rye
amū́ḥ
yā́ḥ
úpa
sū́rye
amū́r
yā́
úpa
sū́riye
Halfverse: b
yā́bʰir
vā
sū́ryaḥ
sahá
/
yā́bʰiḥ
vā
sū́ryaḥ
sahá
/
yā́bʰir
vā
sū́riyaḥ
sahá
/
Halfverse: c
tā́
no
hinvantv
adʰvarám
//
tā́
no
hinvantv
adʰvarám
//
tā́ḥ
naḥ
hinvantu
adʰvarám
//
tā́
no
hinvantu
adʰvarám
//
Verse: 18
Halfverse: a
apó
devī́r
úpa
hvaye
yátra
gā́vaḥ
píbanti
naḥ
/
apó
devī́r
úpa
hvaye
apáḥ
devī́ḥ
úpa
hvaye
apó
devī́r
úpa
hvaye
Halfverse: b
yátra
gā́vaḥ
píbanti
naḥ
/
yátra
gā́vaḥ
píbanti
naḥ
/
yátra
gā́vaḥ
píbanti
naḥ
/
Halfverse: c
síndʰubʰyaḥ
kártvaṃ
havíḥ
//
síndʰubʰyaḥ
\!\
kártvaṃ
havíḥ
//
síndʰubʰyaḥ
kártvam
havíḥ
//
síndʰubʰyaḥ
kártuvaṃ
havíḥ
//
Verse: 19
Halfverse: a
apsv
àntár
amŕ̥tam
apsú
bʰeṣajám
apā́m
utá
práśastaye
/
apsv
àntár
amŕ̥tam
apsú
bʰeṣajám
apsú
antár
amŕ̥tam
apsú
bʰeṣajám
apsú
antár
amŕ̥tam
apsú
bʰeṣajám
Halfverse: b
apā́m
utá
práśastaye
/
apā́m
utá
práśastaye
/
apā́m
utá
práśastaye
/
Halfverse: c
dévā
bʰávata
vājínaḥ
//
dévā
bʰávata
vājínaḥ
//
dévāḥ
bʰávata
vājínaḥ
//
dévā
bʰávata
vājínaḥ
//
Verse: 20
Halfverse: a
apsú
me
sómo
abravīd
antár
víśvāni
bʰeṣajā́
/
apsú
me
sómo
abravīd
apsú
me
sómaḥ
abravīt
apsú
me
sómo
abravīd
Halfverse: b
antár
víśvāni
bʰeṣajā́
/
antár
víśvāni
bʰeṣajā́
/
antár
víśvāni
bʰeṣajā́
/
Halfverse: c
agníṃ
ca
viśváśambʰuvam
ā́paś
ca
viśvábʰeṣajīḥ
//
agníṃ
ca
viśváśambʰuvam
agním
ca
viśváśambʰuvam
agníṃ
ca
viśváśambʰuvam
Halfverse: d
ā́paś
ca
viśvábʰeṣajīḥ
//
ā́paḥ
ca
viśvábʰeṣajīḥ
//
ā́paś
ca
viśvábʰeṣajīḥ
//
Verse: 21
Halfverse: a
ā́paḥ
pr̥ṇītá
bʰeṣajáṃ
várūtʰaṃ
tanvè
máma
/
ā́paḥ
pr̥ṇītá
bʰeṣajáṃ
ā́paḥ
pr̥ṇītá
bʰeṣajám
ā́paḥ
pr̥ṇītá
bʰeṣajáṃ
Halfverse: b
várūtʰaṃ
tanvè
máma
/
várūtʰam
tanvè
máma
/
várūtʰaṃ
tanúve
máma
/
Halfverse: c
jyók
ca
sū́ryaṃ
dr̥śé
//
jyók
ca
sū́ryaṃ
dr̥śé
//
jyók
ca
sū́ryam
dr̥śé
//
jiyók
ca
sū́riyaṃ
dr̥śé
//
Verse: 22
Halfverse: a
idám
āpaḥ
prá
vahata
yát
kíṃ
ca
duritám
máyi
/
idám
āpaḥ
prá
vahata
idám
āpaḥ
prá
vahata
idám
āpaḥ
prá
vahata
Halfverse: b
yát
kíṃ
ca
duritám
máyi
/
yát
kím
ca
duritám
máyi
/
yát
kíṃ
ca
duritám
máyi
/
Halfverse: c
yád
vāhám
abʰidudróha
yád
vā
śepá
utā́nr̥tam
//
yád
vāhám
abʰidudróha
yát
vā
ahám
abʰidudróha
yád
vāhám
abʰidudróha
Halfverse: d
yád
vā
śepá
utā́nr̥tam
//
yát
vā
śepé
utá
ánr̥tam
//
yád
vā
śepá
utā́nr̥tam
//
Verse: 23
Halfverse: a
ā́po
adyā́nv
acāriṣaṃ
rásena
sám
agasmahi
/
ā́po
adyā́nv
acāriṣaṃ
ā́paḥ
adyá
ánu
acāriṣam
ā́po
adyā́nv
acāriṣaṃ
Halfverse: b
rásena
sám
agasmahi
/
rásena
sám
agasmahi
/
rásena
sám
agasmahi
/
Halfverse: c
páyasvān
agna
ā́
gahi
tám
mā
sáṃ
sr̥ja
várcasā
//
páyasvān
agna
ā́
gahi
páyasvān
agne
ā́
gahi
páyasvān
agna
ā́
gahi
Halfverse: d
tám
mā
sáṃ
sr̥ja
várcasā
//
tám
mā
sám
sr̥ja
várcasā
//
tám
mā
sáṃ
sr̥ja
várcasā
//
Verse: 24
Halfverse: a
sám
māgne
várcasā
sr̥ja
sám
prajáyā
sám
ā́yuṣā
/
sám
māgne
várcasā
sr̥ja
sám
mā
agne
várcasā
sr̥ja
sám
māgne
várcasā
sr̥ja
Halfverse: b
sám
prajáyā
sám
ā́yuṣā
/
sám
prajáyā
sám
ā́yuṣā
/
sám
prajáyā
sám
ā́yuṣā
/
Halfverse: c
vidyúr
me
asya
devā́
índro
vidyāt
sahá
ŕ̥ṣibʰiḥ
//
vidyúr
me
asya
devā́
vidyúḥ
me
asya
devā́ḥ
vidyúr
me
asya
devâ
Halfverse: d
índro
vidyāt
sahá
ŕ̥ṣibʰiḥ
//
índraḥ
vidyāt
sahá
ŕ̥ṣibʰiḥ
//
índro
vidyāt
sahá
rṣibʰiḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.