TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 24
Previous part

Hymn: 24 
Verse: 1 
Halfverse: a    kásya nūnáṃ katamásyāmŕ̥tānām mánāmahe cā́ru devásya nā́ma /
   
kásya nūnáṃ katamásyāmŕ̥tānām
   
kásya nūnám katamásya amŕ̥tānām
   
kásya nūnáṃ katamásyāmŕ̥tānām

Halfverse: b    
mánāmahe cā́ru devásya nā́ma /
   
mánāmahe cā́ru devásya nā́ma /
   
mánāmahe cā́ru devásya nā́ma /

Halfverse: c    
no mahyā́ áditaye púnar dāt pitáraṃ ca dr̥śéyam mātáraṃ ca //
   
no mahyā́ áditaye púnar dāt
   
káḥ naḥ mahyaí áditaye púnar dāt
   
no mahyā́ áditaye púnar dāt

Halfverse: d    
pitáraṃ ca dr̥śéyam mātáraṃ ca //
   
pitáram ca dr̥śéyam mātáram ca //
   
pitáraṃ ca dr̥śéyam mātáraṃ ca //


Verse: 2 
Halfverse: a    
agnér vayám pratʰamásyāmŕ̥tānām mánāmahe cā́ru devásya nā́ma /
   
agnér vayám pratʰamásyāmŕ̥tānām
   
agnéḥ vayám pratʰamásya amŕ̥tānām
   
agnér vayám pratʰamásyāmŕ̥tānām

Halfverse: b    
mánāmahe cā́ru devásya nā́ma /
   
mánāmahe cā́ru devásya nā́ma /
   
mánāmahe cā́ru devásya nā́ma /

Halfverse: c    
no mahyā́ áditaye púnar dāt pitáraṃ ca dr̥śéyam mātáraṃ ca //
   
no mahyā́ áditaye púnar dāt
   
naḥ mahyaí áditaye púnar dāt
   
no mahyā́ áditaye púnar dāt

Halfverse: d    
pitáraṃ ca dr̥śéyam mātáraṃ ca //
   
pitáram ca dr̥śéyam mātáram ca //
   
pitáraṃ ca dr̥śéyam mātáraṃ ca //


Verse: 3 
Halfverse: a    
abʰí tvā deva savitar ī́śānaṃ vā́ryāṇām /
   
abʰí tvā deva savitar
   
abʰí tvā deva savitar
   
abʰí tvā deva savitar

Halfverse: b    
ī́śānaṃ vā́ryāṇām /
   
ī́śānam vā́ryāṇām /
   
ī́śānaṃ vā́riyāṇãam /

Halfverse: c    
sádāvan bʰāgám īmahe //
   
sádāvan bʰāgám īmahe //
   
sádā avan bʰāgám īmahe //
   
sádāvan bʰāgám īmahe //


Verse: 4 
Halfverse: a    
yáś cid dʰí ta ittʰā́ bʰágaḥ śaśamānáḥ purā́ nidáḥ /
   
yáś cid dʰí ta ittʰā́ bʰágaḥ
   
yáḥ cit te ittʰā́ bʰágaḥ
   
yáś cid dʰí ta ittʰā́ bʰágaḥ

Halfverse: b    
śaśamānáḥ purā́ nidáḥ /
   
śaśamānáḥ purā́ nidáḥ /
   
śaśamānáḥ purā́ nidáḥ /

Halfverse: c    
adveṣó hástayor dadʰé //
   
adveṣó hástayor dadʰé //
   
adveṣáḥ hástayoḥ dadʰé //
   
adveṣó hástayor dadʰé //


Verse: 5 
Halfverse: a    
bʰágabʰaktasya te vayám úd aśema távā́vasā /
   
bʰágabʰaktasya te vayám
   
bʰágabʰaktasya te vayám
   
bʰágabʰaktasya te vayám

Halfverse: b    
úd aśema távā́vasā /
   
út aśema táva ávasā /
   
úd aśema távā́vasā /

Halfverse: c    
mūrdʰā́naṃ rāyá ārábʰe //
   
mūrdʰā́naṃ rāyá ārábʰe //
   
mūrdʰā́nam rāyáḥ ārábʰe //
   
mūrdʰā́naṃ rāyá ārábʰe //


Verse: 6 
Halfverse: a    
nahí te kṣatráṃ sáho manyúṃ váyaś canā́mī́ patáyanta āpúḥ /
   
nahí te kṣatráṃ sáho manyúṃ
   
nahí te kṣatrám sáhaḥ manyúm
   
nahí te kṣatráṃ sáho manyúṃ

Halfverse: b    
váyaś canā́mī́ patáyanta āpúḥ /
   
váyaḥ caná amī́ patáyantaḥ āpúḥ /
   
váyaś canā́mī́ patáyanta āpúḥ /

Halfverse: c    
némā́ ā́po animiṣáṃ cárantīr vā́tasya praminánty ábʰvam //
   
némā́ ā́po animiṣáṃ cárantīr
   
imā́ḥ ā́paḥ animiṣám cárantīḥ
   
némā́ ā́po animiṣáṃ cárantīr

Halfverse: d    
vā́tasya praminánty ábʰvam //
   
vā́tasya praminánti ábʰvam //
   
vā́tasya praminánti ábʰvam //


Verse: 7 
Halfverse: a    
abudʰné rā́jā váruṇo vánasyordʰváṃ stū́paṃ dadate pūtádakṣaḥ /
   
abudʰné rā́jā váruṇo vánasya_
   
abudʰné rā́jā váruṇaḥ vánasya
   
abudʰné rā́jā váruṇo vánasya

Halfverse: b    
_ūrdʰváṃ stū́paṃ dadate pūtádakṣaḥ /
   
ūrdʰvám stū́pam dadate pūtádakṣaḥ /
   
ūrdʰváṃ stū́paṃ dadate pūtádakṣaḥ /

Halfverse: c    
nīcī́nā stʰur upári budʰná eṣām asmé antár níhitāḥ ketávaḥ syuḥ //
   
nīcī́nā stʰur upári budʰná eṣām
   
nīcī́nāḥ stʰuḥ upári budʰnáḥ eṣām
   
nīcī́nā stʰur upári budʰná eṣām

Halfverse: d    
asmé antár níhitāḥ ketávaḥ syuḥ //
   
asmé antár níhitāḥ ketávaḥ syuḥ //
   
asmé antár níhitāḥ ketávaḥ syuḥ //


Verse: 8 
Halfverse: a    
urúṃ rā́jā váruṇaś cakā́ra sū́ryāya pántʰām ánvetavā́ u /
   
urúṃ rā́jā váruṇaś cakā́ra
   
urúm rā́jā váruṇaḥ cakā́ra
   
urúṃ rā́jā váruṇaś cakā́ra

Halfverse: b    
sū́ryāya pántʰām ánvetavā́ u /
   
sū́ryāya pántʰām ánvetavaí u /
   
sū́ryāya pántʰām ánuetavā́ u /

Halfverse: c    
apáde pā́dā prátidʰātave 'kar utā́pavaktā́ hr̥dayāvídʰaś cit //
   
apáde pā́dā prátidʰātave 'kar
   
apáde pā́dā prátidʰātave kar !
   
apáde pā́dā prátidʰātave 'kar

Halfverse: d    
utā́pavaktā́ hr̥dayāvídʰaś cit //
   
utá apavaktā́ hr̥dayāvídʰaḥ cit //
   
utā́pavaktā́ hr̥dayāvídʰaś cit //


Verse: 9 
Halfverse: a    
śatáṃ te rājan bʰiṣájaḥ sahásram urvī́ gabʰīrā́ sumatíṣ ṭe astu /
   
śatáṃ te rājan bʰiṣájaḥ sahásram
   
śatám te rājan bʰiṣájaḥ sahásram
   
śatáṃ te rājan bʰiṣájaḥ sahásram

Halfverse: b    
urvī́ gabʰīrā́ sumatíṣ ṭe astu /
   
urvī́ gabʰīrā́ sumatíḥ te astu /
   
urvī́ gabʰīrā́ sumatíṣ ṭe astu /

Halfverse: c    
bā́dʰasva dūré nírr̥tim parācaíḥ kr̥táṃ cid énaḥ prá mumugdʰy asmát //
   
bā́dʰasva dūré nírr̥tim parācaíḥ
   
bā́dʰasva dūré nírr̥tim parācaíḥ
   
bā́dʰasva dūré nírr̥tim parācaíḥ

Halfverse: d    
kr̥táṃ cid énaḥ prá mumugdʰy asmát //
   
kr̥tám cit énaḥ prá mumugdʰi asmát //
   
kr̥táṃ cid énaḥ prá mumugdʰi asmát //


Verse: 10 
Halfverse: a    
amī́ ŕ̥kṣā níhitāsa uccā́ náktaṃ dádr̥śre kúha cid díveyuḥ /
   
amī́ ŕ̥kṣā níhitāsa uccā́
   
amī́ ŕ̥kṣāḥ níhitāsaḥ uccā́
   
amī́ ŕ̥kṣā níhitāsa uccā́

Halfverse: b    
náktaṃ dádr̥śre kúha cid díveyuḥ /
   
náktam dádr̥śre kúha cit dívā īyuḥ /
   
náktaṃ dádr̥śre kúha cid díveyuḥ /

Halfverse: c    
ádabdʰāni váruṇasya vratā́ni vicā́kaśac candrámā náktam eti //
   
ádabdʰāni váruṇasya vratā́ni
   
ádabdʰāni váruṇasya vratā́ni
   
ádabdʰāni váruṇasya vratā́ni

Halfverse: d    
vicā́kaśac candrámā náktam eti //
   
vicā́kaśat candrámāḥ náktam eti //
   
vicā́kaśac candrámā náktam eti //


Verse: 11 
Halfverse: a    
tát tvā yāmi bráhmaṇā vándamānas tád ā́ śāste yájamāno havírbʰiḥ /
   
tát tvā yāmi bráhmaṇā vándamānas
   
tát tvā yāmi bráhmaṇā vándamānaḥ
   
tát tvā yāmi bráhmaṇā vándamānas

Halfverse: b    
tád ā́ śāste yájamāno havírbʰiḥ /
   
tát ā́ śāste yájamānaḥ havírbʰiḥ /
   
tád ā́ śāste yájamāno havírbʰiḥ /

Halfverse: c    
áheḷamāno varuṇehá bodʰy úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ //
   
áheḷamāno varuṇehá bodʰy
   
áheḷamānaḥ varuṇa ihá bodʰi
   
áheḷamāno varuṇehá bodʰi

Halfverse: d    
úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ //
   
úruśaṃsa mā́ naḥ ā́yuḥ prá moṣīḥ //
   
úruśaṃsa mā́ na ā́yuḥ prá moṣīḥ //


Verse: 12 
Halfverse: a    
tád ín náktaṃ tád dívā máhyam āhus tád ayáṃ kéto hr̥dá ā́ caṣṭe /
   
tád ín náktaṃ tád dívā máhyam āhus
   
tát ít náktam tát dívā máhyam āhuḥ
   
tád ín náktaṃ tád dívā máhyam āhus

Halfverse: b    
tád ayáṃ kéto hr̥dá ā́ caṣṭe /
   
tát ayám kétaḥ hr̥dáḥ ā́ caṣṭe /
   
tád ayáṃ kéto hr̥dá ā́ caṣṭe /

Halfverse: c    
śúnaḥśépo yám áhvad gr̥bʰītáḥ asmā́n rā́jā váruṇo mumoktu //
   
śúnaḥśépo yám áhvad gr̥bʰītáḥ
   
śúnaḥśépaḥ yám áhvat gr̥bʰītáḥ
   
śúnaḥśépo yám áhuvad gr̥bʰītáḥ

Halfverse: d    
asmā́n rā́jā váruṇo mumoktu //
   
sáḥ \!\ asmā́n rā́jā váruṇaḥ mumoktu //
   
asmā́n rā́jā váruṇo mumoktu //


Verse: 13 
Halfverse: a    
śúnaḥśépo hy áhvad gr̥bʰītás triṣv ā̀dityáṃ drupadéṣu baddʰáḥ /
   
śúnaḥśépo hy áhvad gr̥bʰītás
   
śúnaḥśépaḥ áhvat gr̥bʰītáḥ
   
śúnaḥśépo áhuvad gr̥bʰītás

Halfverse: b    
triṣv ā̀dityáṃ drupadéṣu baddʰáḥ /
   
triṣú ādityám drupadéṣu baddʰáḥ /
   
triṣú ādityáṃ drupadéṣu baddʰáḥ /

Halfverse: c    
ávainaṃ rā́jā váruṇaḥ sasr̥jyād vidvā́m̐ ádabdʰo mumoktu pā́śān //
   
ávainaṃ rā́jā váruṇaḥ sasr̥jyād
   
áva enam rā́jā váruṇaḥ sasr̥jyāt
   
ávainaṃ rā́jā váruṇaḥ sasr̥jyād

Halfverse: d    
vidvā́m̐ ádabdʰo mumoktu pā́śān //
   
vidvā́n ádabdʰaḥ mumoktu pā́śān //
   
vidvā́m̐ ádabdʰo mumoktu pā́śān //


Verse: 14 
Halfverse: a    
áva te héḷo varuṇa námobʰir áva yajñébʰir īmahe havírbʰiḥ /
   
áva te héḷo varuṇa námobʰir
   
áva te héḷaḥ varuṇa námobʰiḥ
   
áva te héḷo varuṇa námobʰir

Halfverse: b    
áva yajñébʰir īmahe havírbʰiḥ /
   
áva yajñébʰiḥ īmahe havírbʰiḥ /
   
áva yajñébʰir īmahe havírbʰiḥ /

Halfverse: c    
kṣáyann asmábʰyam asura pracetā rā́jann énāṃsi śiśratʰaḥ kr̥tā́ni //
   
kṣáyann asmábʰyam asura pracetā
   
kṣáyan asmábʰyam asura pracetāḥ \!!\
   
kṣáyann asmábʰyam asura pracetā

Halfverse: d    
rā́jann énāṃsi śiśratʰaḥ kr̥tā́ni //
   
rā́jan énāṃsi śiśratʰaḥ kr̥tā́ni //
   
rā́jann énāṃsi śiśratʰaḥ kr̥tā́ni //


Verse: 15 
Halfverse: a    
úd uttamáṃ varuṇa pā́śam asmád ávādʰamáṃ madʰyamáṃ śratʰāya /
   
úd uttamáṃ varuṇa pā́śam asmád
   
út uttamám varuṇa pā́śam asmát
   
úd uttamáṃ varuṇa pā́śam asmád

Halfverse: b    
ávādʰamáṃ madʰyamáṃ śratʰāya /
   
áva adʰamám madʰyamám śratʰāya /
   
ávādʰamáṃ madʰyamáṃ śratʰāya /

Halfverse: c    
átʰā vayám āditya vraté távā́nāgaso áditaye syāma //
   
átʰā vayám āditya vraté táva_
   
átʰa+ vayám āditya vraté táva
   
átʰā vayám āditiya vraté táva

Halfverse: d    
_ánāgaso áditaye syāma //
   
ánāgasaḥ áditaye syāma //
   
ánāgaso áditaye siyāma //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.