TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 24
Hymn: 24
Verse: 1
Halfverse: a
kásya
nūnáṃ
katamásyāmŕ̥tānām
mánāmahe
cā́ru
devásya
nā́ma
/
kásya
nūnáṃ
katamásyāmŕ̥tānām
kásya
nūnám
katamásya
amŕ̥tānām
kásya
nūnáṃ
katamásyāmŕ̥tānām
Halfverse: b
mánāmahe
cā́ru
devásya
nā́ma
/
mánāmahe
cā́ru
devásya
nā́ma
/
mánāmahe
cā́ru
devásya
nā́ma
/
Halfverse: c
kó
no
mahyā́
áditaye
púnar
dāt
pitáraṃ
ca
dr̥śéyam
mātáraṃ
ca
//
kó
no
mahyā́
áditaye
púnar
dāt
káḥ
naḥ
mahyaí
áditaye
púnar
dāt
kó
no
mahyā́
áditaye
púnar
dāt
Halfverse: d
pitáraṃ
ca
dr̥śéyam
mātáraṃ
ca
//
pitáram
ca
dr̥śéyam
mātáram
ca
//
pitáraṃ
ca
dr̥śéyam
mātáraṃ
ca
//
Verse: 2
Halfverse: a
agnér
vayám
pratʰamásyāmŕ̥tānām
mánāmahe
cā́ru
devásya
nā́ma
/
agnér
vayám
pratʰamásyāmŕ̥tānām
agnéḥ
vayám
pratʰamásya
amŕ̥tānām
agnér
vayám
pratʰamásyāmŕ̥tānām
Halfverse: b
mánāmahe
cā́ru
devásya
nā́ma
/
mánāmahe
cā́ru
devásya
nā́ma
/
mánāmahe
cā́ru
devásya
nā́ma
/
Halfverse: c
sá
no
mahyā́
áditaye
púnar
dāt
pitáraṃ
ca
dr̥śéyam
mātáraṃ
ca
//
sá
no
mahyā́
áditaye
púnar
dāt
sá
naḥ
mahyaí
áditaye
púnar
dāt
sá
no
mahyā́
áditaye
púnar
dāt
Halfverse: d
pitáraṃ
ca
dr̥śéyam
mātáraṃ
ca
//
pitáram
ca
dr̥śéyam
mātáram
ca
//
pitáraṃ
ca
dr̥śéyam
mātáraṃ
ca
//
Verse: 3
Halfverse: a
abʰí
tvā
deva
savitar
ī́śānaṃ
vā́ryāṇām
/
abʰí
tvā
deva
savitar
abʰí
tvā
deva
savitar
abʰí
tvā
deva
savitar
Halfverse: b
ī́śānaṃ
vā́ryāṇām
/
ī́śānam
vā́ryāṇām
/
ī́śānaṃ
vā́riyāṇãam
/
Halfverse: c
sádāvan
bʰāgám
īmahe
//
sádāvan
bʰāgám
īmahe
//
sádā
avan
bʰāgám
īmahe
//
sádāvan
bʰāgám
īmahe
//
Verse: 4
Halfverse: a
yáś
cid
dʰí
ta
ittʰā́
bʰágaḥ
śaśamānáḥ
purā́
nidáḥ
/
yáś
cid
dʰí
ta
ittʰā́
bʰágaḥ
yáḥ
cit
hí
te
ittʰā́
bʰágaḥ
yáś
cid
dʰí
ta
ittʰā́
bʰágaḥ
Halfverse: b
śaśamānáḥ
purā́
nidáḥ
/
śaśamānáḥ
purā́
nidáḥ
/
śaśamānáḥ
purā́
nidáḥ
/
Halfverse: c
adveṣó
hástayor
dadʰé
//
adveṣó
hástayor
dadʰé
//
adveṣáḥ
hástayoḥ
dadʰé
//
adveṣó
hástayor
dadʰé
//
Verse: 5
Halfverse: a
bʰágabʰaktasya
te
vayám
úd
aśema
távā́vasā
/
bʰágabʰaktasya
te
vayám
bʰágabʰaktasya
te
vayám
bʰágabʰaktasya
te
vayám
Halfverse: b
úd
aśema
távā́vasā
/
út
aśema
táva
ávasā
/
úd
aśema
távā́vasā
/
Halfverse: c
mūrdʰā́naṃ
rāyá
ārábʰe
//
mūrdʰā́naṃ
rāyá
ārábʰe
//
mūrdʰā́nam
rāyáḥ
ārábʰe
//
mūrdʰā́naṃ
rāyá
ārábʰe
//
Verse: 6
Halfverse: a
nahí
te
kṣatráṃ
ná
sáho
ná
manyúṃ
váyaś
canā́mī́
patáyanta
āpúḥ
/
nahí
te
kṣatráṃ
ná
sáho
ná
manyúṃ
nahí
te
kṣatrám
ná
sáhaḥ
ná
manyúm
nahí
te
kṣatráṃ
ná
sáho
ná
manyúṃ
Halfverse: b
váyaś
canā́mī́
patáyanta
āpúḥ
/
váyaḥ
caná
amī́
patáyantaḥ
āpúḥ
/
váyaś
canā́mī́
patáyanta
āpúḥ
/
Halfverse: c
némā́
ā́po
animiṣáṃ
cárantīr
ná
yé
vā́tasya
praminánty
ábʰvam
//
némā́
ā́po
animiṣáṃ
cárantīr
ná
imā́ḥ
ā́paḥ
animiṣám
cárantīḥ
némā́
ā́po
animiṣáṃ
cárantīr
Halfverse: d
ná
yé
vā́tasya
praminánty
ábʰvam
//
ná
yé
vā́tasya
praminánti
ábʰvam
//
ná
yé
vā́tasya
praminánti
ábʰvam
//
Verse: 7
Halfverse: a
abudʰné
rā́jā
váruṇo
vánasyordʰváṃ
stū́paṃ
dadate
pūtádakṣaḥ
/
abudʰné
rā́jā
váruṇo
vánasya
_
abudʰné
rā́jā
váruṇaḥ
vánasya
abudʰné
rā́jā
váruṇo
vánasya
Halfverse: b
_ūrdʰváṃ
stū́paṃ
dadate
pūtádakṣaḥ
/
ūrdʰvám
stū́pam
dadate
pūtádakṣaḥ
/
ūrdʰváṃ
stū́paṃ
dadate
pūtádakṣaḥ
/
Halfverse: c
nīcī́nā
stʰur
upári
budʰná
eṣām
asmé
antár
níhitāḥ
ketávaḥ
syuḥ
//
nīcī́nā
stʰur
upári
budʰná
eṣām
nīcī́nāḥ
stʰuḥ
upári
budʰnáḥ
eṣām
nīcī́nā
stʰur
upári
budʰná
eṣām
Halfverse: d
asmé
antár
níhitāḥ
ketávaḥ
syuḥ
//
asmé
antár
níhitāḥ
ketávaḥ
syuḥ
//
asmé
antár
níhitāḥ
ketávaḥ
syuḥ
//
Verse: 8
Halfverse: a
urúṃ
hí
rā́jā
váruṇaś
cakā́ra
sū́ryāya
pántʰām
ánvetavā́
u
/
urúṃ
hí
rā́jā
váruṇaś
cakā́ra
urúm
hí
rā́jā
váruṇaḥ
cakā́ra
urúṃ
hí
rā́jā
váruṇaś
cakā́ra
Halfverse: b
sū́ryāya
pántʰām
ánvetavā́
u
/
sū́ryāya
pántʰām
ánvetavaí
u
/
sū́ryāya
pántʰām
ánuetavā́
u
/
Halfverse: c
apáde
pā́dā
prátidʰātave
'kar
utā́pavaktā́
hr̥dayāvídʰaś
cit
//
apáde
pā́dā
prátidʰātave
'kar
apáde
pā́dā
prátidʰātave
kar
!
apáde
pā́dā
prátidʰātave
'kar
Halfverse: d
utā́pavaktā́
hr̥dayāvídʰaś
cit
//
utá
apavaktā́
hr̥dayāvídʰaḥ
cit
//
utā́pavaktā́
hr̥dayāvídʰaś
cit
//
Verse: 9
Halfverse: a
śatáṃ
te
rājan
bʰiṣájaḥ
sahásram
urvī́
gabʰīrā́
sumatíṣ
ṭe
astu
/
śatáṃ
te
rājan
bʰiṣájaḥ
sahásram
śatám
te
rājan
bʰiṣájaḥ
sahásram
śatáṃ
te
rājan
bʰiṣájaḥ
sahásram
Halfverse: b
urvī́
gabʰīrā́
sumatíṣ
ṭe
astu
/
urvī́
gabʰīrā́
sumatíḥ
te
astu
/
urvī́
gabʰīrā́
sumatíṣ
ṭe
astu
/
Halfverse: c
bā́dʰasva
dūré
nírr̥tim
parācaíḥ
kr̥táṃ
cid
énaḥ
prá
mumugdʰy
asmát
//
bā́dʰasva
dūré
nírr̥tim
parācaíḥ
bā́dʰasva
dūré
nírr̥tim
parācaíḥ
bā́dʰasva
dūré
nírr̥tim
parācaíḥ
Halfverse: d
kr̥táṃ
cid
énaḥ
prá
mumugdʰy
asmát
//
kr̥tám
cit
énaḥ
prá
mumugdʰi
asmát
//
kr̥táṃ
cid
énaḥ
prá
mumugdʰi
asmát
//
Verse: 10
Halfverse: a
amī́
yá
ŕ̥kṣā
níhitāsa
uccā́
náktaṃ
dádr̥śre
kúha
cid
díveyuḥ
/
amī́
yá
ŕ̥kṣā
níhitāsa
uccā́
amī́
yé
ŕ̥kṣāḥ
níhitāsaḥ
uccā́
amī́
yá
ŕ̥kṣā
níhitāsa
uccā́
Halfverse: b
náktaṃ
dádr̥śre
kúha
cid
díveyuḥ
/
náktam
dádr̥śre
kúha
cit
dívā
īyuḥ
/
náktaṃ
dádr̥śre
kúha
cid
díveyuḥ
/
Halfverse: c
ádabdʰāni
váruṇasya
vratā́ni
vicā́kaśac
candrámā
náktam
eti
//
ádabdʰāni
váruṇasya
vratā́ni
ádabdʰāni
váruṇasya
vratā́ni
ádabdʰāni
váruṇasya
vratā́ni
Halfverse: d
vicā́kaśac
candrámā
náktam
eti
//
vicā́kaśat
candrámāḥ
náktam
eti
//
vicā́kaśac
candrámā
náktam
eti
//
Verse: 11
Halfverse: a
tát
tvā
yāmi
bráhmaṇā
vándamānas
tád
ā́
śāste
yájamāno
havírbʰiḥ
/
tát
tvā
yāmi
bráhmaṇā
vándamānas
tát
tvā
yāmi
bráhmaṇā
vándamānaḥ
tát
tvā
yāmi
bráhmaṇā
vándamānas
Halfverse: b
tád
ā́
śāste
yájamāno
havírbʰiḥ
/
tát
ā́
śāste
yájamānaḥ
havírbʰiḥ
/
tád
ā́
śāste
yájamāno
havírbʰiḥ
/
Halfverse: c
áheḷamāno
varuṇehá
bodʰy
úruśaṃsa
mā́
na
ā́yuḥ
prá
moṣīḥ
//
áheḷamāno
varuṇehá
bodʰy
áheḷamānaḥ
varuṇa
ihá
bodʰi
áheḷamāno
varuṇehá
bodʰi
Halfverse: d
úruśaṃsa
mā́
na
ā́yuḥ
prá
moṣīḥ
//
úruśaṃsa
mā́
naḥ
ā́yuḥ
prá
moṣīḥ
//
úruśaṃsa
mā́
na
ā́yuḥ
prá
moṣīḥ
//
Verse: 12
Halfverse: a
tád
ín
náktaṃ
tád
dívā
máhyam
āhus
tád
ayáṃ
kéto
hr̥dá
ā́
ví
caṣṭe
/
tád
ín
náktaṃ
tád
dívā
máhyam
āhus
tát
ít
náktam
tát
dívā
máhyam
āhuḥ
tád
ín
náktaṃ
tád
dívā
máhyam
āhus
Halfverse: b
tád
ayáṃ
kéto
hr̥dá
ā́
ví
caṣṭe
/
tát
ayám
kétaḥ
hr̥dáḥ
ā́
ví
caṣṭe
/
tád
ayáṃ
kéto
hr̥dá
ā́
ví
caṣṭe
/
Halfverse: c
śúnaḥśépo
yám
áhvad
gr̥bʰītáḥ
só
asmā́n
rā́jā
váruṇo
mumoktu
//
śúnaḥśépo
yám
áhvad
gr̥bʰītáḥ
śúnaḥśépaḥ
yám
áhvat
gr̥bʰītáḥ
śúnaḥśépo
yám
áhuvad
gr̥bʰītáḥ
Halfverse: d
só
asmā́n
rā́jā
váruṇo
mumoktu
//
sáḥ
\!\
asmā́n
rā́jā
váruṇaḥ
mumoktu
//
só
asmā́n
rā́jā
váruṇo
mumoktu
//
Verse: 13
Halfverse: a
śúnaḥśépo
hy
áhvad
gr̥bʰītás
triṣv
ā̀dityáṃ
drupadéṣu
baddʰáḥ
/
śúnaḥśépo
hy
áhvad
gr̥bʰītás
śúnaḥśépaḥ
hí
áhvat
gr̥bʰītáḥ
śúnaḥśépo
hí
áhuvad
gr̥bʰītás
Halfverse: b
triṣv
ā̀dityáṃ
drupadéṣu
baddʰáḥ
/
triṣú
ādityám
drupadéṣu
baddʰáḥ
/
triṣú
ādityáṃ
drupadéṣu
baddʰáḥ
/
Halfverse: c
ávainaṃ
rā́jā
váruṇaḥ
sasr̥jyād
vidvā́m̐
ádabdʰo
ví
mumoktu
pā́śān
//
ávainaṃ
rā́jā
váruṇaḥ
sasr̥jyād
áva
enam
rā́jā
váruṇaḥ
sasr̥jyāt
ávainaṃ
rā́jā
váruṇaḥ
sasr̥jyād
Halfverse: d
vidvā́m̐
ádabdʰo
ví
mumoktu
pā́śān
//
vidvā́n
ádabdʰaḥ
ví
mumoktu
pā́śān
//
vidvā́m̐
ádabdʰo
ví
mumoktu
pā́śān
//
Verse: 14
Halfverse: a
áva
te
héḷo
varuṇa
námobʰir
áva
yajñébʰir
īmahe
havírbʰiḥ
/
áva
te
héḷo
varuṇa
námobʰir
áva
te
héḷaḥ
varuṇa
námobʰiḥ
áva
te
héḷo
varuṇa
námobʰir
Halfverse: b
áva
yajñébʰir
īmahe
havírbʰiḥ
/
áva
yajñébʰiḥ
īmahe
havírbʰiḥ
/
áva
yajñébʰir
īmahe
havírbʰiḥ
/
Halfverse: c
kṣáyann
asmábʰyam
asura
pracetā
rā́jann
énāṃsi
śiśratʰaḥ
kr̥tā́ni
//
kṣáyann
asmábʰyam
asura
pracetā
kṣáyan
asmábʰyam
asura
pracetāḥ
\!!\
kṣáyann
asmábʰyam
asura
pracetā
Halfverse: d
rā́jann
énāṃsi
śiśratʰaḥ
kr̥tā́ni
//
rā́jan
énāṃsi
śiśratʰaḥ
kr̥tā́ni
//
rā́jann
énāṃsi
śiśratʰaḥ
kr̥tā́ni
//
Verse: 15
Halfverse: a
úd
uttamáṃ
varuṇa
pā́śam
asmád
ávādʰamáṃ
ví
madʰyamáṃ
śratʰāya
/
úd
uttamáṃ
varuṇa
pā́śam
asmád
út
uttamám
varuṇa
pā́śam
asmát
úd
uttamáṃ
varuṇa
pā́śam
asmád
Halfverse: b
ávādʰamáṃ
ví
madʰyamáṃ
śratʰāya
/
áva
adʰamám
ví
madʰyamám
śratʰāya
/
ávādʰamáṃ
ví
madʰyamáṃ
śratʰāya
/
Halfverse: c
átʰā
vayám
āditya
vraté
távā́nāgaso
áditaye
syāma
//
átʰā
vayám
āditya
vraté
táva
_
átʰa+
vayám
āditya
vraté
táva
átʰā
vayám
āditiya
vraté
táva
Halfverse: d
_ánāgaso
áditaye
syāma
//
ánāgasaḥ
áditaye
syāma
//
ánāgaso
áditaye
siyāma
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.