TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 25
Hymn: 25
Verse: 1
Halfverse: a
yác
cid
dʰí
te
víśo
yatʰā
prá
deva
varuṇa
vratám
/
yác
cid
dʰí
te
víśo
yatʰā
yát
cit
hí
te
víśaḥ
yatʰā
yác
cid
dʰí
te
víśo
yatʰā
Halfverse: b
prá
deva
varuṇa
vratám
/
prá
deva
varuṇa
vratám
/
prá
deva
varuṇa
vratám
/
Halfverse: c
minīmási
dyávi-dyavi
//
minīmási
dyávi-dyavi
//
minīmási
dyávi-dyavi
//
minīmási
dyávi-dyavi
//
Verse: 2
Halfverse: a
mā́
no
vadʰā́ya
hatnáve
jihīḷānásya
rīradʰaḥ
/
mā́
no
vadʰā́ya
hatnáve
mā́
naḥ
vadʰā́ya
hatnáve
mā́
no
vadʰā́ya
hatnáve
Halfverse: b
jihīḷānásya
rīradʰaḥ
/
jihīḷānásya
rīradʰaḥ
/
jihīḷānásya
rīradʰaḥ
/
Halfverse: c
mā́
hr̥ṇānásya
manyáve
//
mā́
hr̥ṇānásya
manyáve
//
mā́
hr̥ṇānásya
manyáve
//
mā́
hr̥ṇānásya
manyáve
//
Verse: 3
Halfverse: a
ví
mr̥ḷīkā́ya
te
máno
ratʰī́r
áśvaṃ
ná
sáṃditam
/
ví
mr̥ḷīkā́ya
te
máno
ví
mr̥ḷīkā́ya
te
mánaḥ
ví
mr̥ḷīkā́ya
te
máno
Halfverse: b
ratʰī́r
áśvaṃ
ná
sáṃditam
/
ratʰī́ḥ
áśvam
ná
sáṃditam
/
ratʰī́r
áśvaṃ
ná
sáṃditam
/
Halfverse: c
gīrbʰír
varuṇa
sīmahi
//
gīrbʰír
varuṇa
sīmahi
//
gīrbʰíḥ
varuṇa
sīmahi
//
gīrbʰír
varuṇa
sīmahi
//
Verse: 4
Halfverse: a
párā
hí
me
vímanyavaḥ
pátanti
vásyaïṣṭaye
/
párā
hí
me
vímanyavaḥ
párā
hí
me
vímanyavaḥ
párā
hí
me
vímanyavaḥ
Halfverse: b
pátanti
vásyaïṣṭaye
/
pátanti
vásyaïṣṭaye
/
pátanti
vásyaïṣṭaye
/
Halfverse: c
váyo
ná
vasatī́r
úpa
//
váyo
ná
vasatī́r
úpa
//
váyaḥ
ná
vasatī́ḥ
úpa
//
váyo
ná
vasatī́r
úpa
//
Verse: 5
Halfverse: a
kadā́
kṣatraśríyaṃ
náram
ā́
váruṇaṃ
karāmahe
/
kadā́
kṣatraśríyaṃ
náram
kadā́
kṣatraśríyam
náram
kadā́
kṣatraśríyaṃ
náram
Halfverse: b
ā́
váruṇaṃ
karāmahe
/
ā́
váruṇam
karāmahe
/
ā́
váruṇaṃ
karāmahe
/
Halfverse: c
mr̥ḷīkā́yorucákṣasam
//
mr̥ḷīkā́yorucákṣasam
//
mr̥ḷīkā́ya
urucákṣasam
//
mr̥ḷīkā́yorucákṣasam
//
Verse: 6
Halfverse: a
tád
ít
samānám
āśāte
vénantā
ná
prá
yucʰataḥ
/
tád
ít
samānám
āśāte
tát
ít
samānám
āśāte
tád
ít
samānám
āśate*
Halfverse: b
vénantā
ná
prá
yucʰataḥ
/
vénantā
ná
prá
yucʰataḥ
/
vénantā
ná
prá
yucʰataḥ
/
Halfverse: c
dʰr̥távratāya
dāśúṣe
//
dʰr̥távratāya
dāśúṣe
//
dʰr̥távratāya
dāśúṣe
//
dʰr̥távratāya
dāśúṣe
//
Verse: 7
Halfverse: a
védā
yó
vīnā́m
padám
antárikṣeṇa
pátatām
/
védā
yó
vīnā́m
padám
véda+
yáḥ
vīnā́m
padám
védā
yó
vīnâám
padám
Halfverse: b
antárikṣeṇa
pátatām
/
antárikṣeṇa
pátatām
/
antárikṣeṇa
pátatām
/
Halfverse: c
véda
nāváḥ
samudríyaḥ
//
véda
nāváḥ
samudríyaḥ
//
véda
nāváḥ
samudríyaḥ
//
véda
nāváḥ
samudríyaḥ
//
Verse: 8
Halfverse: a
véda
māsó
dʰr̥távrato
dvā́daśa
prajā́vataḥ
/
véda
māsó
dʰr̥távrato
véda
māsáḥ
dʰr̥távrataḥ
véda
māsó
dʰr̥távrato
Halfverse: b
dvā́daśa
prajā́vataḥ
/
dvā́daśa
prajā́vataḥ
/
duvā́daśa
prajā́vataḥ
/
Halfverse: c
védā
yá
upajā́yate
//
védā
yá
upajā́yate
//
véda+
yáḥ
upajā́yate
//
védā
yá
upajā́yate
//
Verse: 9
Halfverse: a
véda
vā́tasya
vartaním
urór
r̥ṣvásya
br̥hatáḥ
/
véda
vā́tasya
vartaním
véda
vā́tasya
vartaním
véda
vā́tasya
vartaním
Halfverse: b
urór
r̥ṣvásya
br̥hatáḥ
/
uróḥ
r̥ṣvásya
br̥hatáḥ
/
urór
r̥ṣvásya
br̥hatáḥ
/
Halfverse: c
védā
yé
adʰyā́sate
//
védā
yé
adʰyā́sate
//
véda+
yé
adʰyā́sate
//
védā
yé
adʰiā́sate
//
Verse: 10
Halfverse: a
ní
ṣasāda
dʰr̥távrato
váruṇaḥ
pastyā̀sv
ā́
/
ní
ṣasāda
dʰr̥távrato
ní
sasāda
dʰr̥távrataḥ
ní
ṣasāda
dʰr̥távrato
Halfverse: b
váruṇaḥ
pastyā̀sv
ā́
/
váruṇaḥ
pastyā̀su
ā́
/
váruṇaḥ
pastíyāsu
ā́
/
Halfverse: c
sā́mrājyāya
sukrátuḥ
//
sā́mrājyāya
sukrátuḥ
//
sā́mrājyāya
sukrátuḥ
//
sā́mrājiyāya
sukrátuḥ
//
Verse: 11
Halfverse: a
áto
víśvāny
ádbʰutā
cikitvā́m̐
abʰí
paśyati
/
áto
víśvāny
ádbʰutā
átaḥ
víśvāni
ádbʰutā
áto
víśvāni
ádbʰutā
Halfverse: b
cikitvā́m̐
abʰí
paśyati
/
cikitvā́n
abʰí
paśyati
/
cikitvā́m̐
abʰí
paśyati
/
Halfverse: c
kr̥tā́ni
yā́
ca
kártvā
//
kr̥tā́ni
yā́
ca
kártvā
//
kr̥tā́ni
yā́
ca
kártvā
//
kr̥tā́ni
yā́
ca
kártuvā
//
Verse: 12
Halfverse: a
sá
no
viśvā́hā
sukrátur
ādityáḥ
supátʰā
karat
/
sá
no
viśvā́hā
sukrátur
sá
naḥ
viśvā́hā
sukrátuḥ
sá
no
viśvā́hā
sukrátur
Halfverse: b
ādityáḥ
supátʰā
karat
/
ādityáḥ
supátʰā
karat
/
ādityáḥ
supátʰā
karat
/
Halfverse: c
prá
ṇa
ā́yūṃṣi
tāriṣat
//
prá
ṇa
ā́yūṃṣi
tāriṣat
//
prá
naḥ
ā́yūṃṣi
tāriṣat
//
prá
ṇa
ā́yūṃṣi
tāriṣat
//
Verse: 13
Halfverse: a
bíbʰrad
drāpíṃ
hiraṇyáyaṃ
váruṇo
vasta
nirṇíjam
/
bíbʰrad
drāpíṃ
hiraṇyáyaṃ
bíbʰrat
drāpím
hiraṇyáyam
bíbʰrad
drāpíṃ
hiraṇyáyaṃ
Halfverse: b
váruṇo
vasta
nirṇíjam
/
váruṇaḥ
vasta
nirṇíjam
/
váruṇo
vasta
nirṇíjam
/
Halfverse: c
pári
spáśo
ní
ṣedire
//
pári
spáśo
ní
ṣedire
//
pári
spáśaḥ
ní
sedire
//
pári
spáśo
ní
ṣedire
//
Verse: 14
Halfverse: a
ná
yáṃ
dípsanti
dipsávo
ná
drúhvāṇo
jánānām
/
ná
yáṃ
dípsanti
dipsávo
ná
yám
dípsanti
dipsávaḥ
ná
yáṃ
dípsanti
dipsávo
Halfverse: b
ná
drúhvāṇo
jánānām
/
ná
drúhvāṇaḥ
jánānām
/
ná
drúhvāṇo
jánānãam
/
Halfverse: c
ná
devám
abʰímātayaḥ
//
ná
devám
abʰímātayaḥ
//
ná
devám
abʰímātayaḥ
//
ná
devám
abʰímātayaḥ
//
Verse: 15
Halfverse: a
utá
yó
mā́nuṣeṣv
ā́
yáśaś
cakré
ásāmy
ā́
/
utá
yó
mā́nuṣeṣv
ā́
utá
yáḥ
mā́nuṣeṣu
ā́
utá
yó
mā́nuṣeṣu
ā́
Halfverse: b
yáśaś
cakré
ásāmy
ā́
/
yáśaḥ
cakré
ásāmi
ā́
/
yáśaś
cakré
ásāmi
ā́
/
Halfverse: c
asmā́kam
udáreṣv
ā́
//
asmā́kam
udáreṣv
ā́
//
asmā́kam
udáreṣu
ā́
//
asmā́kam
udáreṣu
ā́
//
Verse: 16
Halfverse: a
párā
me
yanti
dʰītáyo
gā́vo
ná
gávyūtīr
ánu
/
párā
me
yanti
dʰītáyo
párā
me
yanti
dʰītáyaḥ
párā
me
yanti
dʰītáyo
Halfverse: b
gā́vo
ná
gávyūtīr
ánu
/
gā́vaḥ
ná
gávyūtīḥ
ánu
/
gā́vo
ná
gávyūtīr
ánu
/
Halfverse: c
icʰántīr
urucákṣasam
//
icʰántīr
urucákṣasam
//
icʰántīḥ
urucákṣasam
//
icʰántīr
urucákṣasam
//
Verse: 17
Halfverse: a
sáṃ
nú
vocāvahai
púnar
yáto
me
mádʰv
ā́bʰr̥tam
/
sáṃ
nú
vocāvahai
púnar
sám
nú
vocāvahai
púnar
sáṃ
nú
vocāvahai
púnar
Halfverse: b
yáto
me
mádʰv
ā́bʰr̥tam
/
yátaḥ
me
mádʰu
ā́bʰr̥tam
/
yáto
me
mádʰu
ā́bʰr̥tam
/
Halfverse: c
hóteva
kṣádase
priyám
//
hóteva
kṣádase
priyám
//
hótā
iva
kṣádase
priyám
//
hóteva
kṣádase
priyám
//
Verse: 18
Halfverse: a
dárśaṃ
nú
viśvádarśataṃ
dárśaṃ
rátʰam
ádʰi
kṣámi
/
dárśaṃ
nú
viśvádarśataṃ
dárśam
nú
viśvádarśatam
dárśaṃ
nú
viśvádarśataṃ
Halfverse: b
dárśaṃ
rátʰam
ádʰi
kṣámi
/
dárśam
rátʰam
ádʰi
kṣámi
/
dárśaṃ
rátʰam
ádʰi
kṣámi
/
Halfverse: c
etā́
juṣata
me
gíraḥ
//
etā́
juṣata
me
gíraḥ
//
etā́ḥ
juṣata
me
gíraḥ
//
etā́
juṣata
me
gíraḥ
//
Verse: 19
Halfverse: a
imám
me
varuṇa
śrudʰī
hávam
adyā́
ca
mr̥ḷaya
/
imám
me
varuṇa
śrudʰī
imám
me
varuṇa
śrudʰi+
imám
me
varuṇa
śrudʰī
Halfverse: b
hávam
adyā́
ca
mr̥ḷaya
/
hávam
adyá+
ca
mr̥ḷaya
/
hávam
adyā́
ca
mr̥ḷaya
/
Halfverse: c
tvā́m
avasyúr
ā́
cake
//
tvā́m
avasyúr
ā́
cake
//
tvā́m
avasyúḥ
ā́
cake
//
tuvā́m
avasyúr
ā́
cake
//
Verse: 20
Halfverse: a
tváṃ
víśvasya
medʰira
diváś
ca
gmáś
ca
rājasi
/
tváṃ
víśvasya
medʰira
tvám
víśvasya
medʰira
tuváṃ
víśvasya
medʰira
Halfverse: b
diváś
ca
gmáś
ca
rājasi
/
diváḥ
ca
gmáḥ
ca
rājasi
/
diváś
ca
gmáś
ca
rājasi
/
Halfverse: c
sá
yā́mani
práti
śrudʰi
//
sá
yā́mani
práti
śrudʰi
//
sá
yā́mani
práti
śrudʰi
//
sá
yā́mani
práti
śrudʰi
//
Verse: 21
Halfverse: a
úd
uttamám
mumugdʰi
no
ví
pā́śam
madʰyamáṃ
cr̥ta
/
úd
uttamám
mumugdʰi
no
út
uttamám
mumugdʰi
naḥ
úd
uttamám
mumugdʰi
no
Halfverse: b
ví
pā́śam
madʰyamáṃ
cr̥ta
/
ví
pā́śam
madʰyamám
cr̥ta
/
ví
pā́śam
madʰyamáṃ
cr̥ta
/
Halfverse: c
ávādʰamā́ni
jīváse
//
ávādʰamā́ni
jīváse
//
áva
adʰamā́ni
jīváse
//
ávādʰamā́ni
jīváse
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.