TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 26
Hymn: 26
Verse: 1
Halfverse: a
vásiṣvā
hí
miyedʰya
vástrāṇy
ūrjām
pate
/
vásiṣvā
hí
miyedʰya
vásiṣva+
hí
miyedʰya
vásiṣvā
hí
miyedʰiya
Halfverse: b
vástrāṇy
ūrjām
pate
/
vástrāṇi
ūrjām
pate
/
vástrāṇi
ūrjãam
pate
/
Halfverse: c
sémáṃ
no
adʰvaráṃ
yaja
//
sémáṃ
no
adʰvaráṃ
yaja
//
sá
imám
naḥ
adʰvarám
yaja
//
sémáṃ
no
adʰvaráṃ
yaja
//
Verse: 2
Halfverse: a
ní
no
hótā
váreṇyaḥ
sádā
yaviṣṭʰa
mánmabʰiḥ
/
ní
no
hótā
váreṇyaḥ
ní
naḥ
hótā
váreṇyaḥ
ní
no
hótā
váreṇiyaḥ
Halfverse: b
sádā
yaviṣṭʰa
mánmabʰiḥ
/
sáda+
!
yaviṣṭʰa
mánmabʰiḥ
/
sádā
yaviṣṭʰa
mánmabʰiḥ
/
Halfverse: c
ágne
divítmatā
vácaḥ
//
ágne
divítmatā
vácaḥ
//
ágne
divítmatā
vácaḥ
//
ágne
divítmatā
vácaḥ
//
Verse: 3
Halfverse: a
ā́
hí
ṣmā
sūnáve
pitā́pír
yájaty
āpáye
/
ā́
hí
ṣmā
sūnáve
pitā́
_
ā́
hí
sma+
sūnáve
pitā́
ā́
hí
ṣmā
sūnáve
pitā́
Halfverse: b
_āpír
yájaty
āpáye
/
āpíḥ
yájati
āpáye
/
āpír
yájati
āpáye
/
Halfverse: c
sákʰā
sákʰye
váreṇyaḥ
//
sákʰā
sákʰye
váreṇyaḥ
//
sákʰā
sákʰye
váreṇyaḥ
//
sákʰā
sákʰye
váreṇiyaḥ
//
Verse: 4
Halfverse: a
ā́
no
barhī́
riśā́daso
váruṇo
mitró
aryamā́
/
ā́
no
barhī́
riśā́daso
ā́
naḥ
barhíḥ
riśā́dasaḥ
ā́
no
barhī́
riśā́daso
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
sī́dantu
mánuṣo
yatʰā
//
sī́dantu
mánuṣo
yatʰā
//
sī́dantu
mánuṣaḥ
yatʰā
//
sī́dantu
mánuṣo
yatʰā
//
Verse: 5
Halfverse: a
pū́rvya
hotar
asyá
no
mándasva
sakʰyásya
ca
/
pū́rvya
hotar
asyá
no
pū́rvya
hotar
asyá
naḥ
pū́rviya
hotar
asyá
no
Halfverse: b
mándasva
sakʰyásya
ca
/
mándasva
sakʰyásya
ca
/
mándasva
sakʰiyásya
ca
/
Halfverse: c
imā́
u
ṣú
śrudʰī
gíraḥ
//
imā́
u
ṣú
śrudʰī
gíraḥ
//
imā́ḥ
u
sú
śrudʰi+
gíraḥ
//
imā́
u
ṣú
śrudʰī
gíraḥ
//
Verse: 6
Halfverse: a
yác
cid
dʰí
śáśvatā
tánā
deváṃ-devaṃ
yájāmahe
/
yác
cid
dʰí
śáśvatā
tánā
yát
cit
hí
śáśvatā
tánā
yác
cid
dʰí
śáśvatā
tánā
Halfverse: b
deváṃ-devaṃ
yájāmahe
/
deváṃ-devam
yájāmahe
/
deváṃ-devaṃ
yájāmahe
/
Halfverse: c
tvé
íd
dʰūyate
havíḥ
//
tvé
íd
dʰūyate
havíḥ
//
tvé
ít
hūyate
havíḥ
//
tuvé
íd
dʰūyate
havíḥ
//
Verse: 7
Halfverse: a
priyó
no
astu
viśpátir
hótā
mandró
váreṇyaḥ
/
priyó
no
astu
viśpátir
priyáḥ
naḥ
astu
viśpátiḥ
priyó
no
astu
viśpátir
Halfverse: b
hótā
mandró
váreṇyaḥ
/
hótā
mandráḥ
váreṇyaḥ
/
hótā
mandró
váreṇiyaḥ
/
Halfverse: c
priyā́ḥ
svagnáyo
vayám
//
priyā́ḥ
svagnáyo
vayám
//
priyā́ḥ
svagnáyaḥ
vayám
//
priyā́ḥ
suagnáyo
vayám
//
Verse: 8
Halfverse: a
svagnáyo
hí
vā́ryaṃ
devā́so
dadʰiré
ca
naḥ
/
svagnáyo
hí
vā́ryaṃ
svagnáyaḥ
hí
vā́ryam
suagnáyo
hí
vā́riyaṃ
Halfverse: b
devā́so
dadʰiré
ca
naḥ
/
devā́saḥ
dadʰiré
ca
naḥ
/
devā́so
dadʰiré
ca
naḥ
/
Halfverse: c
svagnáyo
manāmahe
//
svagnáyo
manāmahe
//
svagnáyaḥ
manāmahe
//
suagnáyo
manāmahe
//
Verse: 9
Halfverse: a
átʰā
na
ubʰáyeṣām
ámr̥ta
mártyānām
/
átʰā
na
ubʰáyeṣām
átʰa+
naḥ
ubʰáyeṣām
átʰā
na
ubʰáyeṣãam
Halfverse: b
ámr̥ta
mártyānām
/
ámr̥ta
mártyānām
/
ámr̥ta
mártiyānãam
/
Halfverse: c
mitʰáḥ
santu
práśastayaḥ
//
mitʰáḥ
santu
práśastayaḥ
//
mitʰáḥ
santu
práśastayaḥ
//
mitʰáḥ
santu
práśastayaḥ
//
Verse: 10
Halfverse: a
víśvebʰir
agne
agníbʰir
imáṃ
yajñám
idáṃ
vácaḥ
/
víśvebʰir
agne
agníbʰir
víśvebʰiḥ
agne
agníbʰiḥ
víśvebʰir
agne
agníbʰir
Halfverse: b
imáṃ
yajñám
idáṃ
vácaḥ
/
imám
yajñám
idám
vácaḥ
/
imáṃ
yajñám
idáṃ
vácaḥ
/
Halfverse: c
cáno
dʰāḥ
sahaso
yaho
//
cáno
dʰāḥ
sahaso
yaho
//
cánaḥ
dʰāḥ
sahasaḥ
yaho
//
cáno
dʰāḥ
sahaso
yaho
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.