TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 27
Hymn: 27
Verse: 1
Halfverse: a
áśvaṃ
ná
tvā
vā́ravantaṃ
vandádʰyā
agníṃ
námobʰiḥ
/
áśvaṃ
ná
tvā
vā́ravantaṃ
áśvam
ná
tvā
vā́ravantam
áśvaṃ
ná
tvā
vā́ravantaṃ
Halfverse: b
vandádʰyā
agníṃ
námobʰiḥ
/
vandádʰyai
agním
námobʰiḥ
/
vandádʰyā
agníṃ
námobʰiḥ
/
Halfverse: c
samrā́jantam
adʰvarā́ṇām
//
samrā́jantam
adʰvarā́ṇām
//
samrā́jantam
adʰvarā́ṇām
//
samrā́jantam
adʰvarā́ṇām
//
Verse: 2
Halfverse: a
sá
gʰā
naḥ
sūnúḥ
śávasā
pr̥tʰúpragāmā
suśévaḥ
/
sá
gʰā
naḥ
sūnúḥ
śávasā
sá
gʰa+
naḥ
sūnúḥ
śávasā
sá
gʰā
naḥ
sūnúḥ
śávasā
Halfverse: b
pr̥tʰúpragāmā
suśévaḥ
/
pr̥tʰúpragāmā
suśévaḥ
/
pr̥tʰúpragāmā
suśévaḥ
/
Halfverse: c
mīḍʰvā́m̐
asmā́kam
babʰūyāt
//
mīḍʰvā́m̐
asmā́kam
babʰūyāt
//
mīḍʰvā́n
asmā́kam
babʰūyāt
//
mīḍʰvā́m̐
asmā́kam
babʰūyāt
//
Verse: 3
Halfverse: a
sá
no
dūrā́c
cāsā́c
ca
ní
mártyād
agʰāyóḥ
/
sá
no
dūrā́c
cāsā́c
ca
sá
naḥ
dūrā́t
ca
āsā́t
ca
sá
no
dūrā́c
ca
āsā́c
ca
Halfverse: b
ní
mártyād
agʰāyóḥ
/
ní
mártyāt
agʰāyóḥ
/
ní
mártiyãad
agʰāyóḥ
/
Halfverse: c
pāhí
sádam
íd
viśvā́yuḥ
//
pāhí
sádam
íd
viśvā́yuḥ
//
pāhí
sádam
ít
viśvā́yuḥ
//
pāhí
sádam
íd
viśvā́yuḥ
//
Verse: 4
Halfverse: a
imám
ū
ṣú
tvám
asmā́kaṃ
saníṃ
gāyatráṃ
návyāṃsam
/
imám
ū
ṣú
tvám
asmā́kaṃ
imám
u+
sú
tvám
asmā́kam
imám
ū
ṣú
tvám
asmā́kaṃ
Halfverse: b
saníṃ
gāyatráṃ
návyāṃsam
/
saním
gāyatrám
návyāṃsam
/
saníṃ
gāyatráṃ
návyāṃsam
/
Halfverse: c
ágne
devéṣu
prá
vocaḥ
//
ágne
devéṣu
prá
vocaḥ
//
ágne
devéṣu
prá
vocaḥ
//
ágne
devéṣu
prá
vocaḥ
//
Verse: 5
Halfverse: a
ā́
no
bʰaja
paraméṣv
ā́
vā́jeṣu
madʰyaméṣu
/
ā́
no
bʰaja
paraméṣv
ā́
naḥ
bʰaja
paraméṣu
ā́
no
bʰaja
paraméṣu
Halfverse: b
ā́
vā́jeṣu
madʰyaméṣu
/
ā́
vā́jeṣu
madʰyaméṣu
/
ā́
vā́jeṣu
madʰyaméṣu
/
Halfverse: c
śíkṣā
vásvo
ántamasya
//
śíkṣā
vásvo
ántamasya
//
śíkṣa+
vásvaḥ
ántamasya
//
śíkṣā
vásvo
ántamasya
//
Verse: 6
Halfverse: a
vibʰaktā́si
citrabʰāno
síndʰor
ūrmā́
upāká
ā́
/
vibʰaktā́si
citrabʰāno
vibʰaktā́
asi
citrabʰāno
vibʰaktā́si
citrabʰāno
Halfverse: b
síndʰor
ūrmā́
upāká
ā́
/
síndʰoḥ
ūrmaú
upāké
ā́
/
síndʰor
ūrmā́
upāká
ā́
/
Halfverse: c
sadyó
dāśúṣe
kṣarasi
//
sadyó
dāśúṣe
kṣarasi
//
sadyáḥ
dāśúṣe
kṣarasi
//
sadyó
dāśúṣe
kṣarasi
//
Verse: 7
Halfverse: a
yám
agne
pr̥tsú
mártyam
ávā
vā́jeṣu
yáṃ
junā́ḥ
/
yám
agne
pr̥tsú
mártyam
yám
agne
pr̥tsú
mártyam
yám
agne
pr̥tsú
mártiyam
Halfverse: b
ávā
vā́jeṣu
yáṃ
junā́ḥ
/
ávāḥ
vā́jeṣu
yám
junā́ḥ
/
ávā
vā́jeṣu
yáṃ
junā́ḥ
/
Halfverse: c
sá
yántā
śáśvatīr
íṣaḥ
//
sá
yántā
śáśvatīr
íṣaḥ
//
sá
yántā
śáśvatīḥ
íṣaḥ
//
sá
yántā
śáśvatīr
íṣaḥ
//
Verse: 8
Halfverse: a
nákir
asya
sahantya
paryetā́
káyasya
cit
/
nákir
asya
sahantya
nákiḥ
asya
sahantya
nákir
asya
sahantiya
Halfverse: b
paryetā́
káyasya
cit
/
paryetā́
káyasya
cit
/
parietā́
káyasya
cit
/
Halfverse: c
vā́jo
asti
śravā́yyaḥ
//
vā́jo
asti
śravā́yyaḥ
//
vā́jaḥ
asti
śravā́yyaḥ
//
vā́jo
asti
śravā́yiyaḥ
//
Verse: 9
Halfverse: a
sá
vā́jaṃ
viśvácarṣaṇir
árvadbʰir
astu
tárutā
/
sá
vā́jaṃ
viśvácarṣaṇir
sá
vā́jam
viśvácarṣaṇiḥ
sá
vā́jaṃ
viśvácarṣaṇir
Halfverse: b
árvadbʰir
astu
tárutā
/
árvadbʰiḥ
astu
tárutā
/
árvadbʰir
astu
tárutā
/
Halfverse: c
víprebʰir
astu
sánitā
//
víprebʰir
astu
sánitā
//
víprebʰiḥ
astu
sánitā
//
víprebʰir
astu
sánitā
//
Verse: 10
Halfverse: a
járābodʰa
tád
viviḍḍʰi
viśé-viśe
yajñíyāya
/
járābodʰa
tád
viviḍḍʰi
járābodʰa
tát
viviḍḍʰi
járābodʰa
tád
viviḍḍʰi
Halfverse: b
viśé-viśe
yajñíyāya
/
viśé-viśe
yajñíyāya
/
viśé-viśe
yajñíyāya
/
Halfverse: c
stómaṃ
rudrā́ya
dŕ̥śīkam
//
stómaṃ
rudrā́ya
dŕ̥śīkam
//
stómam
rudrā́ya
dŕ̥śīkam
//
stómaṃ
rudrā́ya
dŕ̥śīkam
//
Verse: 11
Halfverse: a
sá
no
mahā́m̐
animānó
dʰūmáketuḥ
puruścandráḥ
/
sá
no
mahā́m̐
animānó
sá
naḥ
mahā́n
animānáḥ
sá
no
mahā́m̐
animānó
Halfverse: b
dʰūmáketuḥ
puruścandráḥ
/
dʰūmáketuḥ
puruścandráḥ
/
dʰūmáketuḥ
puruścandráḥ
/
Halfverse: c
dʰiyé
vā́jāya
hinvatu
//
dʰiyé
vā́jāya
hinvatu
//
dʰiyé
vā́jāya
hinvatu
//
dʰiyé
vā́jāya
hinvatu
//
Verse: 12
Halfverse: a
sá
revā́m̐
iva
viśpátir
daívyaḥ
ketúḥ
śr̥ṇotu
naḥ
/
sá
revā́m̐
iva
viśpátir
sá
revā́n
iva
viśpátiḥ
sá
revā́m̐
iva
viśpátir
Halfverse: b
daívyaḥ
ketúḥ
śr̥ṇotu
naḥ
/
daívyaḥ
ketúḥ
śr̥ṇotu
naḥ
/
daívyaḥ
ketúḥ
śr̥ṇotu
naḥ
/
Halfverse: c
uktʰaír
agnír
br̥hádbʰānuḥ
//
uktʰaír
agnír
br̥hádbʰānuḥ
//
uktʰaíḥ
agníḥ
br̥hádbʰānuḥ
//
uktʰaír
agnír
br̥hádbʰānuḥ
//
Verse: 13
Halfverse: a
námo
mahádbʰyo
námo
arbʰakébʰyo
námo
yúvabʰyo
náma
āśinébʰyaḥ
/
námo
mahádbʰyo
námo
arbʰakébʰyo
námaḥ
mahádbʰyaḥ
námaḥ
arbʰakébʰyaḥ
námo
mahádbʰyo
námo
arbʰakébʰyo
Halfverse: b
námo
yúvabʰyo
náma
āśinébʰyaḥ
/
námaḥ
yúvabʰyaḥ
námaḥ
āśinébʰyaḥ
/
námo
yúvabʰyo
náma
āśinébʰyaḥ
/
Halfverse: c
yájāma
devā́n
yádi
śaknávāma
mā́
jyā́yasaḥ
śáṃsam
ā́
vr̥kṣi
devāḥ
//
yájāma
devā́n
yádi
śaknávāma
yájāma
devā́n
yádi
śaknávāma
yájāma
devā́n
yádi
śaknávāma
Halfverse: d
mā́
jyā́yasaḥ
śáṃsam
ā́
vr̥kṣi
devāḥ
//
mā́
jyā́yasaḥ
śáṃsam
ā́
vr̥kṣi
devāḥ
//
mā́
jyā́yasaḥ
śáṃsam
ā́
vr̥kṣi
devāḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.