TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 27
Previous part

Hymn: 27 
Verse: 1 
Halfverse: a    áśvaṃ tvā vā́ravantaṃ vandádʰyā agníṃ námobʰiḥ /
   
áśvaṃ tvā vā́ravantaṃ
   
áśvam tvā vā́ravantam
   
áśvaṃ tvā vā́ravantaṃ

Halfverse: b    
vandádʰyā agníṃ námobʰiḥ /
   
vandádʰyai agním námobʰiḥ /
   
vandádʰyā agníṃ námobʰiḥ /

Halfverse: c    
samrā́jantam adʰvarā́ṇām //
   
samrā́jantam adʰvarā́ṇām //
   
samrā́jantam adʰvarā́ṇām //
   
samrā́jantam adʰvarā́ṇām //


Verse: 2 
Halfverse: a    
gʰā naḥ sūnúḥ śávasā pr̥tʰúpragāmā suśévaḥ /
   
gʰā naḥ sūnúḥ śávasā
   
gʰa+ naḥ sūnúḥ śávasā
   
gʰā naḥ sūnúḥ śávasā

Halfverse: b    
pr̥tʰúpragāmā suśévaḥ /
   
pr̥tʰúpragāmā suśévaḥ /
   
pr̥tʰúpragāmā suśévaḥ /

Halfverse: c    
mīḍʰvā́m̐ asmā́kam babʰūyāt //
   
mīḍʰvā́m̐ asmā́kam babʰūyāt //
   
mīḍʰvā́n asmā́kam babʰūyāt //
   
mīḍʰvā́m̐ asmā́kam babʰūyāt //


Verse: 3 
Halfverse: a    
no dūrā́c cāsā́c ca mártyād agʰāyóḥ /
   
no dūrā́c cāsā́c ca
   
naḥ dūrā́t ca āsā́t ca
   
no dūrā́c ca āsā́c ca

Halfverse: b    
mártyād agʰāyóḥ /
   
mártyāt agʰāyóḥ /
   
mártiyãad agʰāyóḥ /

Halfverse: c    
pāhí sádam íd viśvā́yuḥ //
   
pāhí sádam íd viśvā́yuḥ //
   
pāhí sádam ít viśvā́yuḥ //
   
pāhí sádam íd viśvā́yuḥ //


Verse: 4 
Halfverse: a    
imám ū ṣú tvám asmā́kaṃ saníṃ gāyatráṃ návyāṃsam /
   
imám ū ṣú tvám asmā́kaṃ
   
imám u+ tvám asmā́kam
   
imám ū ṣú tvám asmā́kaṃ

Halfverse: b    
saníṃ gāyatráṃ návyāṃsam /
   
saním gāyatrám návyāṃsam /
   
saníṃ gāyatráṃ návyāṃsam /

Halfverse: c    
ágne devéṣu prá vocaḥ //
   
ágne devéṣu prá vocaḥ //
   
ágne devéṣu prá vocaḥ //
   
ágne devéṣu prá vocaḥ //


Verse: 5 
Halfverse: a    
ā́ no bʰaja paraméṣv ā́ vā́jeṣu madʰyaméṣu /
   
ā́ no bʰaja paraméṣv
   
ā́ naḥ bʰaja paraméṣu
   
ā́ no bʰaja paraméṣu

Halfverse: b    
ā́ vā́jeṣu madʰyaméṣu /
   
ā́ vā́jeṣu madʰyaméṣu /
   
ā́ vā́jeṣu madʰyaméṣu /

Halfverse: c    
śíkṣā vásvo ántamasya //
   
śíkṣā vásvo ántamasya //
   
śíkṣa+ vásvaḥ ántamasya //
   
śíkṣā vásvo ántamasya //


Verse: 6 
Halfverse: a    
vibʰaktā́si citrabʰāno síndʰor ūrmā́ upāká ā́ /
   
vibʰaktā́si citrabʰāno
   
vibʰaktā́ asi citrabʰāno
   
vibʰaktā́si citrabʰāno

Halfverse: b    
síndʰor ūrmā́ upāká ā́ /
   
síndʰoḥ ūrmaú upāké ā́ /
   
síndʰor ūrmā́ upāká ā́ /

Halfverse: c    
sadyó dāśúṣe kṣarasi //
   
sadyó dāśúṣe kṣarasi //
   
sadyáḥ dāśúṣe kṣarasi //
   
sadyó dāśúṣe kṣarasi //


Verse: 7 
Halfverse: a    
yám agne pr̥tsú mártyam ávā vā́jeṣu yáṃ junā́ḥ /
   
yám agne pr̥tsú mártyam
   
yám agne pr̥tsú mártyam
   
yám agne pr̥tsú mártiyam

Halfverse: b    
ávā vā́jeṣu yáṃ junā́ḥ /
   
ávāḥ vā́jeṣu yám junā́ḥ /
   
ávā vā́jeṣu yáṃ junā́ḥ /

Halfverse: c    
yántā śáśvatīr íṣaḥ //
   
yántā śáśvatīr íṣaḥ //
   
yántā śáśvatīḥ íṣaḥ //
   
yántā śáśvatīr íṣaḥ //


Verse: 8 
Halfverse: a    
nákir asya sahantya paryetā́ káyasya cit /
   
nákir asya sahantya
   
nákiḥ asya sahantya
   
nákir asya sahantiya

Halfverse: b    
paryetā́ káyasya cit /
   
paryetā́ káyasya cit /
   
parietā́ káyasya cit /

Halfverse: c    
vā́jo asti śravā́yyaḥ //
   
vā́jo asti śravā́yyaḥ //
   
vā́jaḥ asti śravā́yyaḥ //
   
vā́jo asti śravā́yiyaḥ //


Verse: 9 
Halfverse: a    
vā́jaṃ viśvácarṣaṇir árvadbʰir astu tárutā /
   
vā́jaṃ viśvácarṣaṇir
   
vā́jam viśvácarṣaṇiḥ
   
vā́jaṃ viśvácarṣaṇir

Halfverse: b    
árvadbʰir astu tárutā /
   
árvadbʰiḥ astu tárutā /
   
árvadbʰir astu tárutā /

Halfverse: c    
víprebʰir astu sánitā //
   
víprebʰir astu sánitā //
   
víprebʰiḥ astu sánitā //
   
víprebʰir astu sánitā //


Verse: 10 
Halfverse: a    
járābodʰa tád viviḍḍʰi viśé-viśe yajñíyāya /
   
járābodʰa tád viviḍḍʰi
   
járābodʰa tát viviḍḍʰi
   
járābodʰa tád viviḍḍʰi

Halfverse: b    
viśé-viśe yajñíyāya /
   
viśé-viśe yajñíyāya /
   
viśé-viśe yajñíyāya /

Halfverse: c    
stómaṃ rudrā́ya dŕ̥śīkam //
   
stómaṃ rudrā́ya dŕ̥śīkam //
   
stómam rudrā́ya dŕ̥śīkam //
   
stómaṃ rudrā́ya dŕ̥śīkam //


Verse: 11 
Halfverse: a    
no mahā́m̐ animānó dʰūmáketuḥ puruścandráḥ /
   
no mahā́m̐ animānó
   
naḥ mahā́n animānáḥ
   
no mahā́m̐ animānó

Halfverse: b    
dʰūmáketuḥ puruścandráḥ /
   
dʰūmáketuḥ puruścandráḥ /
   
dʰūmáketuḥ puruścandráḥ /

Halfverse: c    
dʰiyé vā́jāya hinvatu //
   
dʰiyé vā́jāya hinvatu //
   
dʰiyé vā́jāya hinvatu //
   
dʰiyé vā́jāya hinvatu //


Verse: 12 
Halfverse: a    
revā́m̐ iva viśpátir daívyaḥ ketúḥ śr̥ṇotu naḥ /
   
revā́m̐ iva viśpátir
   
revā́n iva viśpátiḥ
   
revā́m̐ iva viśpátir

Halfverse: b    
daívyaḥ ketúḥ śr̥ṇotu naḥ /
   
daívyaḥ ketúḥ śr̥ṇotu naḥ /
   
daívyaḥ ketúḥ śr̥ṇotu naḥ /

Halfverse: c    
uktʰaír agnír br̥hádbʰānuḥ //
   
uktʰaír agnír br̥hádbʰānuḥ //
   
uktʰaíḥ agníḥ br̥hádbʰānuḥ //
   
uktʰaír agnír br̥hádbʰānuḥ //


Verse: 13 
Halfverse: a    
námo mahádbʰyo námo arbʰakébʰyo námo yúvabʰyo náma āśinébʰyaḥ /
   
námo mahádbʰyo námo arbʰakébʰyo
   
námaḥ mahádbʰyaḥ námaḥ arbʰakébʰyaḥ
   
námo mahádbʰyo námo arbʰakébʰyo

Halfverse: b    
námo yúvabʰyo náma āśinébʰyaḥ /
   
námaḥ yúvabʰyaḥ námaḥ āśinébʰyaḥ /
   
námo yúvabʰyo náma āśinébʰyaḥ /

Halfverse: c    
yájāma devā́n yádi śaknávāma mā́ jyā́yasaḥ śáṃsam ā́ vr̥kṣi devāḥ //
   
yájāma devā́n yádi śaknávāma
   
yájāma devā́n yádi śaknávāma
   
yájāma devā́n yádi śaknávāma

Halfverse: d    
mā́ jyā́yasaḥ śáṃsam ā́ vr̥kṣi devāḥ //
   
mā́ jyā́yasaḥ śáṃsam ā́ vr̥kṣi devāḥ //
   
mā́ jyā́yasaḥ śáṃsam ā́ vr̥kṣi devāḥ //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.