TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 29
Hymn: 29
Verse: 1
Halfverse: a
yác
cid
dʰí
satya
somapā
anāśastā́
iva
smási
/
yác
cid
dʰí
satya
somapā
yát
cit
hí
satya
somapāḥ
yác
cid
dʰí
satya
somapā
Halfverse: b
anāśastā́
iva
smási
/
anāśastā́ḥ
iva
smási
/
anāśastā́
iva
smási
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
Verse: 2
Halfverse: a
śíprin
vājānām
pate
śácīvas
táva
daṃsánā
/
śíprin
vājānām
pate
śíprin
vājānām
pate
śíprin
vājānãam
pate
Halfverse: b
śácīvas
táva
daṃsánā
/
śácīvaḥ
táva
daṃsánā
/
śácīvas
táva
daṃsánā
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
Verse: 3
Halfverse: a
ní
ṣvāpayā
mitʰūdŕ̥śā
sastā́m
ábudʰyamāne
/
ní
ṣvāpayā
mitʰūdŕ̥śā
ní
svāpaya+
mitʰūdŕ̥śā
ní
ṣvāpayā
mitʰūdŕ̥śā
Halfverse: b
sastā́m
ábudʰyamāne
/
sastā́m
ábudʰyamāne
/
sastā́m
ábudʰyamāne
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
Verse: 4
Halfverse: a
sasántu
tyā́
árātayo
bódʰantu
śūra
rātáyaḥ
/
sasántu
tyā́
árātayo
sasántu
tyā́ḥ
árātayaḥ
sasántu
tyā́
árātayo
Halfverse: b
bódʰantu
śūra
rātáyaḥ
/
bódʰantu
śūra
rātáyaḥ
/
bódʰantu
śūra
rātáyaḥ
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
Verse: 5
Halfverse: a
sám
indra
gardabʰám
mr̥ṇa
nuvántam
pāpáyāmuyā́
/
sám
indra
gardabʰám
mr̥ṇa
sám
indra
gardabʰám
mr̥ṇa
sám
indra
gardabʰám
mr̥ṇa
Halfverse: b
nuvántam
pāpáyāmuyā́
/
nuvántam
pāpáyā
amuyā́
/
nuvántam
pāpáyāmuyā́
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
Verse: 6
Halfverse: a
pátāti
kuṇḍr̥ṇā́cyā
dūráṃ
vā́to
vánād
ádʰi
/
pátāti
kuṇḍr̥ṇā́cyā
pátāti
kuṇḍr̥ṇā́cyā
pátāti
kuṇḍr̥ṇā́ciyā
Halfverse: b
dūráṃ
vā́to
vánād
ádʰi
/
dūrám
vā́taḥ
vánāt
ádʰi
/
dūráṃ
vā́to
vánād
ádʰi
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
Verse: 7
Halfverse: a
sárvam
parikrośáṃ
jahi
jambʰáyā
kr̥kadāśvàm
/
sárvam
parikrośáṃ
jahi
sárvam
parikrośám
jahi
sárvam
parikrośáṃ
jahi
Halfverse: b
jambʰáyā
kr̥kadāśvàm
/
jambʰáya+
kr̥kadāśvàm
/
jambʰáyā
kr̥kadāśúvam
/
Halfverse: c
ā́
tū́
na
indra
śam̐saya
góṣv
áśveṣu
śubʰríṣu
sahásreṣu
tuvīmagʰa
//
ā́
tū́
na
indra
śam̐saya
ā́
tú+
naḥ
indra
śaṃsaya
ā́
tū́
na
indra
śaṃsaya
Halfverse: d
góṣv
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
\!\
góṣu
áśveṣu
śubʰríṣu
Halfverse: e
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
sahásreṣu
tuvīmagʰa
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.