TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 30
Hymn: 30
Verse: 1
Halfverse: a
ā́
va
índraṃ
kríviṃ
yatʰā
vājayántaḥ
śatákratum
/
ā́
va
índraṃ
kríviṃ
yatʰā
ā́
vaḥ
índram
krívim
yatʰā
ā́
va
índraṃ
kríviṃ
yatʰā
Halfverse: b
vājayántaḥ
śatákratum
/
vājayántaḥ
śatákratum
/
vājayántaḥ
śatákratum
/
Halfverse: c
máṃhiṣṭʰaṃ
siñca
índubʰiḥ
//
máṃhiṣṭʰaṃ
siñca
índubʰiḥ
//
máṃhiṣṭʰam
siñce
índubʰiḥ
//
máṃhiṣṭʰaṃ
siñca
índubʰiḥ
//
Verse: 2
Halfverse: a
śatáṃ
vā
yáḥ
śúcīnāṃ
sahásraṃ
vā
sámāśirām
/
śatáṃ
vā
yáḥ
śúcīnāṃ
śatám
vā
yáḥ
śúcīnām
śatáṃ
vā
yáḥ
śúcīnãaṃ
Halfverse: b
sahásraṃ
vā
sámāśirām
/
sahásram
vā
sámāśirām
/
sahásraṃ
vā
sámāśirām
/
Halfverse: c
éd
u
nimnáṃ
ná
rīyate
//
éd
u
nimnáṃ
ná
rīyate
//
ā́
ít
u
nimnám
ná
rīyate
//
éd
u
nimnáṃ
ná
rīyate
//
Verse: 3
Halfverse: a
sáṃ
yán
mádāya
śuṣmíṇa
enā́
hy
àsyodáre
/
sáṃ
yán
mádāya
śuṣmíṇa
sám
yát
mádāya
śuṣmíṇe
sáṃ
yán
mádāya
śuṣmíṇa
Halfverse: b
enā́
hy
àsyodáre
/
enā́
hí
asya
udáre
/
enā́
hí
asya
udáre
/
Halfverse: c
samudró
ná
vyáco
dadʰé
//
samudró
ná
vyáco
dadʰé
//
samudráḥ
ná
vyácaḥ
dadʰé
//
samudró
ná
vyáco
dadʰé
//
Verse: 4
Halfverse: a
ayám
u
te
sám
atasi
kapóta
iva
garbʰadʰím
/
ayám
u
te
sám
atasi
ayám
u
te
sám
atasi
ayám
u
te
sám
atasi
Halfverse: b
kapóta
iva
garbʰadʰím
/
kapótaḥ
iva
garbʰadʰím
/
kapóta
iva
garbʰadʰím
/
Halfverse: c
vácas
tác
cin
na
ohase
//
vácas
tác
cin
na
ohase
//
vácaḥ
tát
cit
naḥ
ohase
//
vácas
tác
cin
na
ohase
//
Verse: 5
Halfverse: a
stotráṃ
rādʰānām
pate
gírvāho
vīra
yásya
te
/
stotráṃ
rādʰānām
pate
stotrám
rādʰānām
pate
stotráṃ
rādʰānãam
pate
Halfverse: b
gírvāho
vīra
yásya
te
/
gírvāhaḥ
vīra
yásya
te
/
gírvāho
vīra
yásya
te
/
Halfverse: c
víbʰūtir
astu
sūnŕ̥tā
//
víbʰūtir
astu
sūnŕ̥tā
//
víbʰūtiḥ
astu
sūnŕ̥tā
//
víbʰūtir
astu
sūnŕ̥tā
//
Verse: 6
Halfverse: a
ūrdʰvás
tiṣṭʰā
na
ūtáye
'smín
vā́je
śatakrato
/
ūrdʰvás
tiṣṭʰā
na
ūtáye
ūrdʰváḥ
tiṣṭʰa+
naḥ
ūtáye
ūrdʰvás
tiṣṭʰā
na
ūtáye
Halfverse: b
'smín
vā́je
śatakrato
/
asmín
vā́je
śatakrato
/
asmín
vā́je
śatakrato
/
Halfverse: c
sám
anyéṣu
bravāvahai
//
sám
anyéṣu
bravāvahai
//
sám
anyéṣu
bravāvahai
//
sám
anyéṣu
bravāvahai
//
Verse: 7
Halfverse: a
yóge-yoge
tavástaraṃ
vā́je-vāje
havāmahe
/
yóge-yoge
tavástaraṃ
yóge-yoge
tavástaram
yóge-yoge
tavástaraṃ
Halfverse: b
vā́je-vāje
havāmahe
/
vā́je-vāje
havāmahe
/
vā́je-vāje
havāmahe
/
Halfverse: c
sákʰāya
índram
ūtáye
//
sákʰāya
índram
ūtáye
//
sákʰāyaḥ
índram
ūtáye
//
sákʰāya
índram
ūtáye
//
Verse: 8
Halfverse: a
ā́
gʰā
gamad
yádi
śrávat
sahasríṇībʰir
ūtíbʰiḥ
/
ā́
gʰā
gamad
yádi
śrávat
ā́
gʰa+
gamat
yádi
śrávat
ā́
gʰā
gamad
yádi
śrávat
Halfverse: b
sahasríṇībʰir
ūtíbʰiḥ
/
sahasríṇībʰiḥ
ūtíbʰiḥ
/
sahasríṇībʰir
ūtíbʰiḥ
/
Halfverse: c
vā́jebʰir
úpa
no
hávam
//
vā́jebʰir
úpa
no
hávam
//
vā́jebʰiḥ
úpa
naḥ
hávam
//
vā́jebʰir
úpa
no
hávam
//
Verse: 9
Halfverse: a
ánu
pratnásyaúkaso
huvé
tuvipratíṃ
náram
/
ánu
pratnásyaúkaso
ánu
pratnásya
ókasaḥ
ánu
pratnásya
ókaso
Halfverse: b
huvé
tuvipratíṃ
náram
/
huvé
tuvipratím
náram
/
huvé
tuvipratíṃ
náram
/
Halfverse: c
yáṃ
te
pū́rvam
pitā́
huvé
//
yáṃ
te
pū́rvam
pitā́
huvé
//
yám
te
pū́rvam
pitā́
huvé
//
yáṃ
te
pū́rvam
pitā́
huvé
//
Verse: 10
Halfverse: a
táṃ
tvā
vayáṃ
viśvavārā́
śāsmahe
puruhūta
/
táṃ
tvā
vayáṃ
viśvavāra
_
tám
tvā
vayám
viśvavāra
táṃ
tvā
vayáṃ
viśvavāra
Halfverse: b
_ā́
śāsmahe
puruhūta
/
ā́
śāsmahe
puruhūta
/
ā́
śāsmahe
puruhūta
/
Halfverse: c
sákʰe
vaso
jaritŕ̥bʰyaḥ
//
sákʰe
vaso
jaritŕ̥bʰyaḥ
//
sákʰe
vaso
jaritŕ̥bʰyaḥ
//
sákʰe
vaso
jaritŕ̥bʰyaḥ
//
Verse: 11
Halfverse: a
asmā́kaṃ
śipríṇīnāṃ
sómapāḥ
somapā́vnām
/
asmā́kaṃ
śipríṇīnāṃ
asmā́kam
śipríṇīnām
asmā́kaṃ
śipríṇīnãaṃ
Halfverse: b
sómapāḥ
somapā́vnām
/
sómapāḥ
somapā́vnām
/
sómapāḥ
somapā́vnãam
/
Halfverse: c
sákʰe
vajrin
sákʰīnām
//
sákʰe
vajrin
sákʰīnām
//
sákʰe
vajrin
sákʰīnām
//
sákʰe
vajrin
sákʰīnãam
//
Verse: 12
Halfverse: a
tátʰā
tád
astu
somapāḥ
sákʰe
vajrin
tátʰā
kr̥ṇu
/
tátʰā
tád
astu
somapāḥ
tátʰā
tát
astu
somapāḥ
tátʰā
tád
astu
somapāḥ
Halfverse: b
sákʰe
vajrin
tátʰā
kr̥ṇu
/
sákʰe
vajrin
tátʰā
kr̥ṇu
/
sákʰe
vajrin
tátʰā
kr̥ṇu
/
Halfverse: c
yátʰā
ta
uśmásīṣṭáye
//
yátʰā
ta
uśmásīṣṭáye
//
yátʰā
te
uśmási
iṣṭáye
//
yátʰā
ta
uśmásīṣṭáye
//
Verse: 13
Halfverse: a
revátīr
naḥ
sadʰamā́da
índre
santu
tuvívājāḥ
/
revátīr
naḥ
sadʰamā́da
revátīḥ
naḥ
sadʰamā́de
revátīr
naḥ
sadʰamā́da
Halfverse: b
índre
santu
tuvívājāḥ
/
índre
santu
tuvívājāḥ
/
índre
santu
tuvívājāḥ
/
Halfverse: c
kṣumánto
yā́bʰir
mádema
//
kṣumánto
yā́bʰir
mádema
//
kṣumántaḥ
yā́bʰiḥ
mádema
//
kṣumánto
yā́bʰir
mádema
//
Verse: 14
Halfverse: a
ā́
gʰa
tvā́vān
tmánāptá
stotŕ̥bʰyo
dʰr̥ṣṇav
iyānáḥ
/
ā́
gʰa
tvā́vān
tmánāptá
ā́
gʰa
tvā́vān
tmánā
āptáḥ
ā́
gʰa
tvā́vān
tmánā
āptá
Halfverse: b
stotŕ̥bʰyo
dʰr̥ṣṇav
iyānáḥ
/
stotŕ̥bʰyaḥ
dʰr̥ṣṇo
iyānáḥ
/
stotŕ̥bʰyo
dʰr̥ṣṇav
iyānáḥ
/
Halfverse: c
r̥ṇór
ákṣaṃ
ná
cakryòḥ
//
r̥ṇór
ákṣaṃ
ná
cakryòḥ
//
r̥ṇóḥ
ákṣam
ná
cakryòḥ
//
r̥ṇór
ákṣaṃ
ná
cakríyoḥ
//
Verse: 15
Halfverse: a
ā́
yád
dúvaḥ
śatakratav
ā́
kā́maṃ
jaritr̥̄ṇā́m
/
ā́
yád
dúvaḥ
śatakratav
ā́
yát
dúvaḥ
śatakrato
ā́
yád
dúvaḥ
śatakratav
Halfverse: b
ā́
kā́maṃ
jaritr̥̄ṇā́m
/
ā́
kā́mam
jaritr̥̄ṇā́m
/
ā́
kā́maṃ
jaritr̥̄ṇâám
/
Halfverse: c
r̥ṇór
ákṣaṃ
ná
śácībʰiḥ
//
r̥ṇór
ákṣaṃ
ná
śácībʰiḥ
//
r̥ṇóḥ
ákṣam
ná
śácībʰiḥ
//
r̥ṇór
ákṣaṃ
ná
śácībʰiḥ
//
Verse: 16
Halfverse: a
śáśvad
índraḥ
póprutʰadbʰir
jigāya
nā́nadadbʰiḥ
śā́śvasadbʰir
dʰánāni
/
śáśvad
índraḥ
póprutʰadbʰir
jigāya
śáśvat
índraḥ
póprutʰadbʰiḥ
jigāya
śáśvad
índraḥ
póprutʰadbʰir
jigāya
Halfverse: b
nā́nadadbʰiḥ
śā́śvasadbʰir
dʰánāni
/
nā́nadadbʰiḥ
śā́śvasadbʰiḥ
dʰánāni
/
nā́nadadbʰiḥ
śā́śvasadbʰir
dʰánāni
/
Halfverse: c
sá
no
hiraṇyaratʰáṃ
daṃsánāvān
sá
naḥ
sanitā́
sanáye
sá
no
'dāt
//
sá
no
hiraṇyaratʰáṃ
daṃsánāvān
sá
naḥ
hiraṇyaratʰám
daṃsánāvān
sá
no
hiraṇyaratʰáṃ
daṃsánāvān
Halfverse: d
sá
naḥ
sanitā́
sanáye
sá
no
'dāt
//
sá
naḥ
sanitā́
sanáye
sá
naḥ
dāt
! //
sá
naḥ
sanitā́
sanáye
sá
no
'dāt
//
Verse: 17
Halfverse: a
ā́śvināv
áśvāvatyeṣā́
yātaṃ
śávīrayā
/
ā́śvināv
áśvāvatyā
_
ā́
aśvinau
áśvāvatyā
ā́
aśvināv
áśvāvatyā
Halfverse: b
_iṣā́
yātaṃ
śávīrayā
/
iṣā́
yātam
śávīrayā
/
iṣā́
yātaṃ
śávīrayā
/
Halfverse: c
gómad
dasrā
híraṇyavat
//
gómad
dasrā
híraṇyavat
//
gómat
dasrā
híraṇyavat
//
gómad
dasrā
híraṇyavat
//
Verse: 18
Halfverse: a
samānáyojano
hí
vāṃ
rátʰo
dasrāv
ámartyaḥ
/
samānáyojano
hí
vāṃ
samānáyojanaḥ
hí
vām
samānáyojano
hí
vāṃ
Halfverse: b
rátʰo
dasrāv
ámartyaḥ
/
rátʰaḥ
dasrau
ámartyaḥ
/
rátʰo
dasrāv
ámartiyaḥ
/
Halfverse: c
samudré
aśvinéyate
//
samudré
aśvinéyate
//
samudré
aśvinā
ī́yate
//
samudré
aśvinéyate
//
Verse: 19
Halfverse: a
ny
àgʰnyásya
mūrdʰáni
cakráṃ
rátʰasya
yematʰuḥ
/
ny
àgʰnyásya
mūrdʰáni
ní
agʰnyásya
mūrdʰáni
ní
agʰniyásya
mūrdʰáni
Halfverse: b
cakráṃ
rátʰasya
yematʰuḥ
/
cakrám
rátʰasya
yematʰuḥ
/
cakráṃ
rátʰasya
yematʰuḥ
/
Halfverse: c
pári
dyā́m
anyád
īyate
//
pári
dyā́m
anyád
īyate
//
pári
dyā́m
anyát
īyate
//
pári
dyā́m
anyád
īyate
//
Verse: 20
Halfverse: a
kás
ta
uṣaḥ
kadʰapriye
bʰujé
márto
amartye
/
kás
ta
uṣaḥ
kadʰapriye
káḥ
te
uṣaḥ
kadʰapriye
kás
ta
uṣaḥ
kadʰapriye
Halfverse: b
bʰujé
márto
amartye
/
bʰujé
mártaḥ
amartye
/
bʰujé
márto
amartiye
/
Halfverse: c
káṃ
nakṣase
vibʰāvari
//
káṃ
nakṣase
vibʰāvari
//
kám
nakṣase
vibʰāvari
//
káṃ
nakṣase
vibʰāvari
//
Verse: 21
Halfverse: a
vayáṃ
hí
te
ámanmahy
ā́ntād
ā́
parākā́t
/
vayáṃ
hí
te
ámanmahy
vayám
hí
te
ámanmahi
vayáṃ
hí
te
ámanmahi
Halfverse: b
ā́ntād
ā́
parākā́t
/
ā́
ántāt
ā́
parākā́t
/
ā́
ántād
ā́
parākâát
/
Halfverse: c
áśve
ná
citre
aruṣi
//
áśve
ná
citre
aruṣi
//
áśve
ná
citre
aruṣi
//
áśve
ná
citre
aruṣi
//
Verse: 22
Halfverse: a
tváṃ
tyébʰir
ā́
gahi
vā́jebʰir
duhitar
divaḥ
/
tváṃ
tyébʰir
ā́
gahi
tvám
tyébʰiḥ
ā́
gahi
tuváṃ
tiyébʰir
ā́
gahi
Halfverse: b
vā́jebʰir
duhitar
divaḥ
/
vā́jebʰiḥ
duhitar
divaḥ
/
vā́jebʰir
duhitar
divaḥ
/
Halfverse: c
asmé
rayíṃ
ní
dʰāraya
//
asmé
rayíṃ
ní
dʰāraya
//
asmé
rayím
ní
dʰāraya
//
asmé
rayíṃ
ní
dʰāraya
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.