TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 30
Previous part

Hymn: 30 
Verse: 1 
Halfverse: a    ā́ va índraṃ kríviṃ yatʰā vājayántaḥ śatákratum /
   
ā́ va índraṃ kríviṃ yatʰā
   
ā́ vaḥ índram krívim yatʰā
   
ā́ va índraṃ kríviṃ yatʰā

Halfverse: b    
vājayántaḥ śatákratum /
   
vājayántaḥ śatákratum /
   
vājayántaḥ śatákratum /

Halfverse: c    
máṃhiṣṭʰaṃ siñca índubʰiḥ //
   
máṃhiṣṭʰaṃ siñca índubʰiḥ //
   
máṃhiṣṭʰam siñce índubʰiḥ //
   
máṃhiṣṭʰaṃ siñca índubʰiḥ //


Verse: 2 
Halfverse: a    
śatáṃ yáḥ śúcīnāṃ sahásraṃ sámāśirām /
   
śatáṃ yáḥ śúcīnāṃ
   
śatám yáḥ śúcīnām
   
śatáṃ yáḥ śúcīnãaṃ

Halfverse: b    
sahásraṃ sámāśirām /
   
sahásram sámāśirām /
   
sahásraṃ sámāśirām /

Halfverse: c    
éd u nimnáṃ rīyate //
   
éd u nimnáṃ rīyate //
   
ā́ ít u nimnám rīyate //
   
éd u nimnáṃ rīyate //


Verse: 3 
Halfverse: a    
sáṃ yán mádāya śuṣmíṇa enā́ hy àsyodáre /
   
sáṃ yán mádāya śuṣmíṇa
   
sám yát mádāya śuṣmíṇe
   
sáṃ yán mádāya śuṣmíṇa

Halfverse: b    
enā́ hy àsyodáre /
   
enā́ asya udáre /
   
enā́ asya udáre /

Halfverse: c    
samudró vyáco dadʰé //
   
samudró vyáco dadʰé //
   
samudráḥ vyácaḥ dadʰé //
   
samudró vyáco dadʰé //


Verse: 4 
Halfverse: a    
ayám u te sám atasi kapóta iva garbʰadʰím /
   
ayám u te sám atasi
   
ayám u te sám atasi
   
ayám u te sám atasi

Halfverse: b    
kapóta iva garbʰadʰím /
   
kapótaḥ iva garbʰadʰím /
   
kapóta iva garbʰadʰím /

Halfverse: c    
vácas tác cin na ohase //
   
vácas tác cin na ohase //
   
vácaḥ tát cit naḥ ohase //
   
vácas tác cin na ohase //


Verse: 5 
Halfverse: a    
stotráṃ rādʰānām pate gírvāho vīra yásya te /
   
stotráṃ rādʰānām pate
   
stotrám rādʰānām pate
   
stotráṃ rādʰānãam pate

Halfverse: b    
gírvāho vīra yásya te /
   
gírvāhaḥ vīra yásya te /
   
gírvāho vīra yásya te /

Halfverse: c    
víbʰūtir astu sūnŕ̥tā //
   
víbʰūtir astu sūnŕ̥tā //
   
víbʰūtiḥ astu sūnŕ̥tā //
   
víbʰūtir astu sūnŕ̥tā //


Verse: 6 
Halfverse: a    
ūrdʰvás tiṣṭʰā na ūtáye 'smín vā́je śatakrato /
   
ūrdʰvás tiṣṭʰā na ūtáye
   
ūrdʰváḥ tiṣṭʰa+ naḥ ūtáye
   
ūrdʰvás tiṣṭʰā na ūtáye

Halfverse: b    
'smín vā́je śatakrato /
   
asmín vā́je śatakrato /
   
asmín vā́je śatakrato /

Halfverse: c    
sám anyéṣu bravāvahai //
   
sám anyéṣu bravāvahai //
   
sám anyéṣu bravāvahai //
   
sám anyéṣu bravāvahai //


Verse: 7 
Halfverse: a    
yóge-yoge tavástaraṃ vā́je-vāje havāmahe /
   
yóge-yoge tavástaraṃ
   
yóge-yoge tavástaram
   
yóge-yoge tavástaraṃ

Halfverse: b    
vā́je-vāje havāmahe /
   
vā́je-vāje havāmahe /
   
vā́je-vāje havāmahe /

Halfverse: c    
sákʰāya índram ūtáye //
   
sákʰāya índram ūtáye //
   
sákʰāyaḥ índram ūtáye //
   
sákʰāya índram ūtáye //


Verse: 8 
Halfverse: a    
ā́ gʰā gamad yádi śrávat sahasríṇībʰir ūtíbʰiḥ /
   
ā́ gʰā gamad yádi śrávat
   
ā́ gʰa+ gamat yádi śrávat
   
ā́ gʰā gamad yádi śrávat

Halfverse: b    
sahasríṇībʰir ūtíbʰiḥ /
   
sahasríṇībʰiḥ ūtíbʰiḥ /
   
sahasríṇībʰir ūtíbʰiḥ /

Halfverse: c    
vā́jebʰir úpa no hávam //
   
vā́jebʰir úpa no hávam //
   
vā́jebʰiḥ úpa naḥ hávam //
   
vā́jebʰir úpa no hávam //


Verse: 9 
Halfverse: a    
ánu pratnásyaúkaso huvé tuvipratíṃ náram /
   
ánu pratnásyaúkaso
   
ánu pratnásya ókasaḥ
   
ánu pratnásya ókaso

Halfverse: b    
huvé tuvipratíṃ náram /
   
huvé tuvipratím náram /
   
huvé tuvipratíṃ náram /

Halfverse: c    
yáṃ te pū́rvam pitā́ huvé //
   
yáṃ te pū́rvam pitā́ huvé //
   
yám te pū́rvam pitā́ huvé //
   
yáṃ te pū́rvam pitā́ huvé //


Verse: 10 
Halfverse: a    
táṃ tvā vayáṃ viśvavārā́ śāsmahe puruhūta /
   
táṃ tvā vayáṃ viśvavāra_
   
tám tvā vayám viśvavāra
   
táṃ tvā vayáṃ viśvavāra

Halfverse: b    
_ā́ śāsmahe puruhūta /
   
ā́ śāsmahe puruhūta /
   
ā́ śāsmahe puruhūta /

Halfverse: c    
sákʰe vaso jaritŕ̥bʰyaḥ //
   
sákʰe vaso jaritŕ̥bʰyaḥ //
   
sákʰe vaso jaritŕ̥bʰyaḥ //
   
sákʰe vaso jaritŕ̥bʰyaḥ //


Verse: 11 
Halfverse: a    
asmā́kaṃ śipríṇīnāṃ sómapāḥ somapā́vnām /
   
asmā́kaṃ śipríṇīnāṃ
   
asmā́kam śipríṇīnām
   
asmā́kaṃ śipríṇīnãaṃ

Halfverse: b    
sómapāḥ somapā́vnām /
   
sómapāḥ somapā́vnām /
   
sómapāḥ somapā́vnãam /

Halfverse: c    
sákʰe vajrin sákʰīnām //
   
sákʰe vajrin sákʰīnām //
   
sákʰe vajrin sákʰīnām //
   
sákʰe vajrin sákʰīnãam //


Verse: 12 
Halfverse: a    
tátʰā tád astu somapāḥ sákʰe vajrin tátʰā kr̥ṇu /
   
tátʰā tád astu somapāḥ
   
tátʰā tát astu somapāḥ
   
tátʰā tád astu somapāḥ

Halfverse: b    
sákʰe vajrin tátʰā kr̥ṇu /
   
sákʰe vajrin tátʰā kr̥ṇu /
   
sákʰe vajrin tátʰā kr̥ṇu /

Halfverse: c    
yátʰā ta uśmásīṣṭáye //
   
yátʰā ta uśmásīṣṭáye //
   
yátʰā te uśmási iṣṭáye //
   
yátʰā ta uśmásīṣṭáye //


Verse: 13 
Halfverse: a    
revátīr naḥ sadʰamā́da índre santu tuvívājāḥ /
   
revátīr naḥ sadʰamā́da
   
revátīḥ naḥ sadʰamā́de
   
revátīr naḥ sadʰamā́da

Halfverse: b    
índre santu tuvívājāḥ /
   
índre santu tuvívājāḥ /
   
índre santu tuvívājāḥ /

Halfverse: c    
kṣumánto yā́bʰir mádema //
   
kṣumánto yā́bʰir mádema //
   
kṣumántaḥ yā́bʰiḥ mádema //
   
kṣumánto yā́bʰir mádema //


Verse: 14 
Halfverse: a    
ā́ gʰa tvā́vān tmánāptá stotŕ̥bʰyo dʰr̥ṣṇav iyānáḥ /
   
ā́ gʰa tvā́vān tmánāptá
   
ā́ gʰa tvā́vān tmánā āptáḥ
   
ā́ gʰa tvā́vān tmánā āptá

Halfverse: b    
stotŕ̥bʰyo dʰr̥ṣṇav iyānáḥ /
   
stotŕ̥bʰyaḥ dʰr̥ṣṇo iyānáḥ /
   
stotŕ̥bʰyo dʰr̥ṣṇav iyānáḥ /

Halfverse: c    
r̥ṇór ákṣaṃ cakryòḥ //
   
r̥ṇór ákṣaṃ cakryòḥ //
   
r̥ṇóḥ ákṣam cakryòḥ //
   
r̥ṇór ákṣaṃ cakríyoḥ //


Verse: 15 
Halfverse: a    
ā́ yád dúvaḥ śatakratav ā́ kā́maṃ jaritr̥̄ṇā́m /
   
ā́ yád dúvaḥ śatakratav
   
ā́ yát dúvaḥ śatakrato
   
ā́ yád dúvaḥ śatakratav

Halfverse: b    
ā́ kā́maṃ jaritr̥̄ṇā́m /
   
ā́ kā́mam jaritr̥̄ṇā́m /
   
ā́ kā́maṃ jaritr̥̄ṇâám /

Halfverse: c    
r̥ṇór ákṣaṃ śácībʰiḥ //
   
r̥ṇór ákṣaṃ śácībʰiḥ //
   
r̥ṇóḥ ákṣam śácībʰiḥ //
   
r̥ṇór ákṣaṃ śácībʰiḥ //


Verse: 16 
Halfverse: a    
śáśvad índraḥ póprutʰadbʰir jigāya nā́nadadbʰiḥ śā́śvasadbʰir dʰánāni /
   
śáśvad índraḥ póprutʰadbʰir jigāya
   
śáśvat índraḥ póprutʰadbʰiḥ jigāya
   
śáśvad índraḥ póprutʰadbʰir jigāya

Halfverse: b    
nā́nadadbʰiḥ śā́śvasadbʰir dʰánāni /
   
nā́nadadbʰiḥ śā́śvasadbʰiḥ dʰánāni /
   
nā́nadadbʰiḥ śā́śvasadbʰir dʰánāni /

Halfverse: c    
no hiraṇyaratʰáṃ daṃsánāvān naḥ sanitā́ sanáye no 'dāt //
   
no hiraṇyaratʰáṃ daṃsánāvān
   
naḥ hiraṇyaratʰám daṃsánāvān
   
no hiraṇyaratʰáṃ daṃsánāvān

Halfverse: d    
naḥ sanitā́ sanáye no 'dāt //
   
naḥ sanitā́ sanáye naḥ dāt ! //
   
naḥ sanitā́ sanáye no 'dāt //


Verse: 17 
Halfverse: a    
ā́śvināv áśvāvatyeṣā́ yātaṃ śávīrayā /
   
ā́śvināv áśvāvatyā_
   
ā́ aśvinau áśvāvatyā
   
ā́ aśvināv áśvāvatyā

Halfverse: b    
_iṣā́ yātaṃ śávīrayā /
   
iṣā́ yātam śávīrayā /
   
iṣā́ yātaṃ śávīrayā /

Halfverse: c    
gómad dasrā híraṇyavat //
   
gómad dasrā híraṇyavat //
   
gómat dasrā híraṇyavat //
   
gómad dasrā híraṇyavat //


Verse: 18 
Halfverse: a    
samānáyojano vāṃ rátʰo dasrāv ámartyaḥ /
   
samānáyojano vāṃ
   
samānáyojanaḥ vām
   
samānáyojano vāṃ

Halfverse: b    
rátʰo dasrāv ámartyaḥ /
   
rátʰaḥ dasrau ámartyaḥ /
   
rátʰo dasrāv ámartiyaḥ /

Halfverse: c    
samudré aśvinéyate //
   
samudré aśvinéyate //
   
samudré aśvinā ī́yate //
   
samudré aśvinéyate //


Verse: 19 
Halfverse: a    
ny àgʰnyásya mūrdʰáni cakráṃ rátʰasya yematʰuḥ /
   
ny àgʰnyásya mūrdʰáni
   
agʰnyásya mūrdʰáni
   
agʰniyásya mūrdʰáni

Halfverse: b    
cakráṃ rátʰasya yematʰuḥ /
   
cakrám rátʰasya yematʰuḥ /
   
cakráṃ rátʰasya yematʰuḥ /

Halfverse: c    
pári dyā́m anyád īyate //
   
pári dyā́m anyád īyate //
   
pári dyā́m anyát īyate //
   
pári dyā́m anyád īyate //


Verse: 20 
Halfverse: a    
kás ta uṣaḥ kadʰapriye bʰujé márto amartye /
   
kás ta uṣaḥ kadʰapriye
   
káḥ te uṣaḥ kadʰapriye
   
kás ta uṣaḥ kadʰapriye

Halfverse: b    
bʰujé márto amartye /
   
bʰujé mártaḥ amartye /
   
bʰujé márto amartiye /

Halfverse: c    
káṃ nakṣase vibʰāvari //
   
káṃ nakṣase vibʰāvari //
   
kám nakṣase vibʰāvari //
   
káṃ nakṣase vibʰāvari //


Verse: 21 
Halfverse: a    
vayáṃ te ámanmahy ā́ntād ā́ parākā́t /
   
vayáṃ te ámanmahy
   
vayám te ámanmahi
   
vayáṃ te ámanmahi

Halfverse: b    
ā́ntād ā́ parākā́t /
   
ā́ ántāt ā́ parākā́t /
   
ā́ ántād ā́ parākâát /

Halfverse: c    
áśve citre aruṣi //
   
áśve citre aruṣi //
   
áśve citre aruṣi //
   
áśve citre aruṣi //


Verse: 22 
Halfverse: a    
tváṃ tyébʰir ā́ gahi vā́jebʰir duhitar divaḥ /
   
tváṃ tyébʰir ā́ gahi
   
tvám tyébʰiḥ ā́ gahi
   
tuváṃ tiyébʰir ā́ gahi

Halfverse: b    
vā́jebʰir duhitar divaḥ /
   
vā́jebʰiḥ duhitar divaḥ /
   
vā́jebʰir duhitar divaḥ /

Halfverse: c    
asmé rayíṃ dʰāraya //
   
asmé rayíṃ dʰāraya //
   
asmé rayím dʰāraya //
   
asmé rayíṃ dʰāraya //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.