TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 31
Hymn: 31
Verse: 1
Halfverse: a
tvám
agne
pratʰamó
áṅgirā
ŕ̥ṣir
devó
devā́nām
abʰavaḥ
śiváḥ
sákʰā
/
tvám
agne
pratʰamó
áṅgirā
ŕ̥ṣir
tvám
agne
pratʰamáḥ
áṅgirāḥ
ŕ̥ṣiḥ
tuvám
agne
pratʰamó
áṅgirā
ŕ̥ṣir
Halfverse: b
devó
devā́nām
abʰavaḥ
śiváḥ
sákʰā
/
deváḥ
devā́nām
abʰavaḥ
śiváḥ
sákʰā
/
devó
devā́nām
abʰavaḥ
śiváḥ
sákʰā
/
Halfverse: c
táva
vraté
kaváyo
vidmanā́pasó
'jāyanta
marúto
bʰrā́jadr̥ṣṭayaḥ
//
táva
vraté
kaváyo
vidmanā́pasó
táva
vraté
kaváyaḥ
vidmanā́pasaḥ
táva
vraté
kaváyo
vidmanā́paso
Halfverse: d
'jāyanta
marúto
bʰrā́jadr̥ṣṭayaḥ
//
ájāyanta
marútaḥ
bʰrā́jadr̥ṣṭayaḥ
//
ájāyanta
marúto
bʰrā́jadr̥ṣṭayaḥ
//
Verse: 2
Halfverse: a
tvám
agne
pratʰamó
áṅgirastamaḥ
kavír
devā́nām
pári
bʰūṣasi
vratám
/
tvám
agne
pratʰamó
áṅgirastamaḥ
tvám
agne
pratʰamáḥ
áṅgirastamaḥ
tuvám
agne
pratʰamó
áṅgirastamaḥ
Halfverse: b
kavír
devā́nām
pári
bʰūṣasi
vratám
/
kavíḥ
devā́nām
pári
bʰūṣasi
vratám
/
kavír
devā́nām
pári
bʰūṣasi
vratám
/
Halfverse: c
vibʰúr
víśvasmai
bʰúvanāya
médʰiro
dvimātā́
śayúḥ
katidʰā́
cid
āyáve
//
vibʰúr
víśvasmai
bʰúvanāya
médʰiro
vibʰúḥ
víśvasmai
bʰúvanāya
médʰiraḥ
vibʰúr
víśvasmai
bʰúvanāya
médʰiro
Halfverse: d
dvimātā́
śayúḥ
katidʰā́
cid
āyáve
//
dvimātā́
śayúḥ
katidʰā́
cit
āyáve
//
dvimātā́
śayúḥ
katidʰā́
cid
āyáve
//
Verse: 3
Halfverse: a
tvám
agne
pratʰamó
mātaríśvana
āvír
bʰava
sukratūyā́
vivásvate
/
tvám
agne
pratʰamó
mātaríśvana
tvám
agne
pratʰamáḥ
mātaríśvane
tuvám
agne
pratʰamó
mātaríśvana
Halfverse: b
āvír
bʰava
sukratūyā́
vivásvate
/
āvíḥ
bʰava
sukratūyā́
vivásvate
/
āvír
bʰava
sukratūyā́
vivásvate
/
Halfverse: c
árejetāṃ
ródasī
hotr̥vū́ryé
'sagʰnor
bʰārám
áyajo
mahó
vaso
//
árejetāṃ
ródasī
hotr̥vū́ryé
árejetām
ródasī
hotr̥vū́rye
árejetāṃ
ródasī
hotr̥vū́riye
Halfverse: d
'sagʰnor
bʰārám
áyajo
mahó
vaso
//
ásagʰnoḥ
bʰārám
áyajaḥ
maháḥ
vaso
//
ásagʰnor
bʰārám
áyajo
mahó
vaso
//
Verse: 4
Halfverse: a
tvám
agne
mánave
dyā́m
avāśayaḥ
purūrávase
sukŕ̥te
sukŕ̥ttaraḥ
/
tvám
agne
mánave
dyā́m
avāśayaḥ
tvám
agne
mánave
dyā́m
avāśayaḥ
tuvám
agne
mánave
dyā́m
avāśayaḥ
Halfverse: b
purūrávase
sukŕ̥te
sukŕ̥ttaraḥ
/
purūrávase
sukŕ̥te
sukŕ̥ttaraḥ
/
purūrávase
sukŕ̥te
sukŕ̥ttaraḥ
/
Halfverse: c
śvātréṇa
yát
pitrór
múcyase
páry
ā́
tvā
pū́rvam
anayann
ā́param
púnaḥ
//
śvātréṇa
yát
pitrór
múcyase
páry
śvātréṇa
yát
pitróḥ
múcyase
pári
śvātréṇa
yát
pitarór
múcyase
pári
Halfverse: d
ā́
tvā
pū́rvam
anayann
ā́param
púnaḥ
//
ā́
tvā
pū́rvam
anayan
ā́
áparam
púnar
//
ā́
tvā
pū́rvam
anayann
ā́param
púnaḥ
//
Verse: 5
Halfverse: a
tvám
agne
vr̥ṣabʰáḥ
puṣṭivárdʰana
údyatasruce
bʰavasi
śravā́yyaḥ
/
tvám
agne
vr̥ṣabʰáḥ
puṣṭivárdʰana
tvám
agne
vr̥ṣabʰáḥ
puṣṭivárdʰanaḥ
tuvám
agne
vr̥ṣabʰáḥ
puṣṭivárdʰana
Halfverse: b
údyatasruce
bʰavasi
śravā́yyaḥ
/
údyatasruce
bʰavasi
śravā́yyaḥ
/
údyatasruce
bʰavasi
śravā́yiyaḥ
/
Halfverse: c
yá
ā́hutim
pári
védā
váṣaṭkr̥tim
ékāyur
ágre
víśa
āvívāsasi
//
yá
ā́hutim
pári
védā
váṣaṭkr̥tim
yáḥ
ā́hutim
pári
véda+
váṣaṭkr̥tim
yá
ā́hutim
pári
védā
váṣaṭkr̥tim
Halfverse: d
ékāyur
ágre
víśa
āvívāsasi
//
ékāyuḥ
ágre
víśaḥ
āvívāsasi
//
ékāyur
ágre
víśa
āvívāsasi
//
Verse: 6
Halfverse: a
tvám
agne
vr̥jinávartaniṃ
náraṃ
sákman
piparṣi
vidátʰe
vicarṣaṇe
/
tvám
agne
vr̥jinávartaniṃ
náraṃ
tvám
agne
vr̥jinávartanim
náram
tuvám
agne
vr̥jinávartaniṃ
náraṃ
Halfverse: b
sákman
piparṣi
vidátʰe
vicarṣaṇe
/
sákman
piparṣi
vidátʰe
vicarṣaṇe
/
sákman
piparṣi
vidátʰe
vicarṣaṇe
/
Halfverse: c
yáḥ
śū́rasātā
páritakmye
dʰáne
dabʰrébʰiś
cit
sámr̥tā
háṃsi
bʰū́yasaḥ
//
yáḥ
śū́rasātā
páritakmye
dʰáne
yáḥ
śū́rasātā
páritakmye
dʰáne
yáḥ
śū́rasātā
páritakmiye
dʰáne
Halfverse: d
dabʰrébʰiś
cit
sámr̥tā
háṃsi
bʰū́yasaḥ
//
dabʰrébʰiḥ
cit
sámr̥tā
háṃsi
bʰū́yasaḥ
//
dabʰrébʰiś
cit
sámr̥tā
háṃsi
bʰū́yasaḥ
//
Verse: 7
Halfverse: a
tváṃ
tám
agne
amr̥tatvá
uttamé
mártaṃ
dadʰāsi
śrávase
divé-dive
/
tváṃ
tám
agne
amr̥tatvá
uttamé
tvám
tám
agne
amr̥tatvé
uttamé
tuváṃ
tám
agne
amr̥tatvá
uttamé
Halfverse: b
mártaṃ
dadʰāsi
śrávase
divé-dive
/
mártam
dadʰāsi
śrávase
divé-dive
/
mártaṃ
dadʰāsi
śrávase
divé-dive
/
Halfverse: c
yás
tātr̥ṣāṇá
ubʰáyāya
jánmane
máyaḥ
kr̥ṇóṣi
práya
ā́
ca
sūráye
//
yás
tātr̥ṣāṇá
ubʰáyāya
jánmane
yáḥ
tātr̥ṣāṇáḥ
ubʰáyāya
jánmane
yás
tātr̥ṣāṇá
ubʰáyāya
jánmane
Halfverse: d
máyaḥ
kr̥ṇóṣi
práya
ā́
ca
sūráye
\!\ //
máyaḥ
kr̥ṇóṣi
práyaḥ
ā́
ca
sūráye
\!\ //
máyaḥ
kr̥ṇóṣi
práya
ā́
ca
sūráye
//
Verse: 8
Halfverse: a
tváṃ
no
agne
sanáye
dʰánānāṃ
yaśásaṃ
kārúṃ
kr̥ṇuhi
stávānaḥ
/
tváṃ
no
agne
sanáye
dʰánānāṃ
tvám
naḥ
agne
sanáye
dʰánānām
tuváṃ
no
agne
sanáye
dʰánānāṃ
Halfverse: b
yaśásaṃ
kārúṃ
kr̥ṇuhi
stávānaḥ
/
yaśásam
kārúm
kr̥ṇuhi
stávānaḥ
/
yaśásaṃ
kārúṃ
kr̥ṇuhi
stávānaḥ
/
Halfverse: c
r̥dʰyā́ma
kármāpásā
návena
devaír
dyāvāpr̥tʰivī
prā́vataṃ
naḥ
//
r̥dʰyā́ma
kármāpásā
návena
r̥dʰyā́ma
kárma
apásā
návena
r̥dʰyā́ma
kárma
apásā
návena
Halfverse: d
devaír
dyāvāpr̥tʰivī
prā́vataṃ
naḥ
//
devaíḥ
dyāvāpr̥tʰivī
prá
avatam
naḥ
//
devaír
dyāvāpr̥tʰivī
prā́vataṃ
naḥ
//
Verse: 9
Halfverse: a
tváṃ
no
agne
pitrór
upástʰa
ā́
devó
devéṣv
anavadya
jā́gr̥viḥ
/
tváṃ
no
agne
pitrór
upástʰa
ā́
tvám
naḥ
agne
pitróḥ
upástʰe
ā́
tuváṃ
no
agne
pitarór
upástʰa
ā́
Halfverse: b
devó
devéṣv
anavadya
jā́gr̥viḥ
/
deváḥ
devéṣu
anavadya
jā́gr̥viḥ
/
devó
devéṣu
anavadya
jā́gr̥viḥ
/
Halfverse: c
tanūkŕ̥d
bodʰi
prámatiś
ca
kāráve
tváṃ
kalyāṇa
vásu
víśvam
ópiṣe
//
tanūkŕ̥d
bodʰi
prámatiś
ca
kāráve
tanūkŕ̥t
bodʰi
prámatiḥ
ca
kāráve
tanūkŕ̥d
bodʰi
prámatiś
ca
kāráve
Halfverse: d
tváṃ
kalyāṇa
vásu
víśvam
ópiṣe
//
tvám
kalyāṇa
vásu
víśvam
ā́
ūpiṣe
//
tuváṃ
kalyāṇa
vásu
víśvam
ópiṣe
//
Verse: 10
Halfverse: a
tvám
agne
prámatis
tvám
pitā́si
nas
tváṃ
vayaskŕ̥t
táva
jāmáyo
vayám
/
tvám
agne
prámatis
tvám
pitā́si
nas
tvám
agne
prámatiḥ
tvám
pitā́
asi
naḥ
tuvám
agne
prámatis
tvám
pitā́si
nas
Halfverse: b
tváṃ
vayaskŕ̥t
táva
jāmáyo
vayám
/
tvám
vayaskŕ̥t
táva
jāmáyaḥ
vayám
/
tuváṃ
vayaskŕ̥t
táva
jāmáyo
vayám
/
Halfverse: c
sáṃ
tvā
rā́yaḥ
śatínaḥ
sáṃ
sahasríṇaḥ
suvī́raṃ
yanti
vratapā́m
adābʰya
//
sáṃ
tvā
rā́yaḥ
śatínaḥ
sáṃ
sahasríṇaḥ
sám
tvā
rā́yaḥ
śatínaḥ
sám
sahasríṇaḥ
sáṃ
tvā
rā́yaḥ
śatínaḥ
sáṃ
sahasríṇaḥ
Halfverse: d
suvī́raṃ
yanti
vratapā́m
adābʰya
//
suvī́ram
yanti
vratapā́m
adābʰya
//
suvī́raṃ
yanti
vratapā́m
adābʰiya
//
Verse: 11
Halfverse: a
tvā́m
agne
pratʰamám
āyúm
āyáve
devā́
akr̥ṇvan
náhuṣasya
viśpátim
/
tvā́m
agne
pratʰamám
āyúm
āyáve
tvā́m
agne
pratʰamám
āyúm
āyáve
tuvā́m
agne
pratʰamám
āyúm
āyáve
Halfverse: b
devā́
akr̥ṇvan
náhuṣasya
viśpátim
/
devā́ḥ
akr̥ṇvan
náhuṣasya
viśpátim
/
devā́
akr̥ṇvan
náhuṣasya
viśpátim
/
Halfverse: c
íḷām
akr̥ṇvan
mánuṣasya
śā́sanīm
pitúr
yát
putró
mámakasya
jā́yate
//
íḷām
akr̥ṇvan
mánuṣasya
śā́sanīm
íḷām
akr̥ṇvan
mánuṣasya
śā́sanīm
íḷām
akr̥ṇvan
mánuṣasya
śā́sanīm
Halfverse: d
pitúr
yát
putró
mámakasya
jā́yate
//
pitúḥ
yát
putráḥ
mámakasya
jā́yate
//
pitúr
yát
putró
mámakasya
jā́yate
//
Verse: 12
Halfverse: a
tváṃ
no
agne
táva
deva
pāyúbʰir
magʰóno
rakṣa
tanvàś
ca
vandya
/
tváṃ
no
agne
táva
deva
pāyúbʰir
tvám
naḥ
agne
táva
deva
pāyúbʰiḥ
tuváṃ
no
agne
táva
deva
pāyúbʰir
Halfverse: b
magʰóno
rakṣa
tanvàś
ca
vandya
/
magʰónaḥ
rakṣa
tanvàḥ
ca
vandya
/
magʰóno
rakṣa
tanúvaś
ca
vandiya
/
Halfverse: c
trātā́
tokásya
tánaye
gávām
asy
ánimeṣaṃ
rákṣamāṇas
táva
vraté
//
trātā́
tokásya
tánaye
gávām
asy
trātā́
tokásya
tánaye
gávām
asi
trātā́
tokásya
tánaye
gávām
asi
Halfverse: d
ánimeṣaṃ
rákṣamāṇas
táva
vraté
//
ánimeṣam
rákṣamāṇaḥ
táva
vraté
//
ánimeṣaṃ
rákṣamāṇas
táva
vraté
//
Verse: 13
Halfverse: a
tvám
agne
yájyave
pāyúr
ántaro
'niṣaṅgā́ya
caturakṣá
idʰyase
/
tvám
agne
yájyave
pāyúr
ántaro
tvám
agne
yájyave
pāyúḥ
ántaraḥ
tuvám
agne
yájyave
pāyúr
ántaro
Halfverse: b
'niṣaṅgā́ya
caturakṣá
idʰyase
/
aniṣaṅgā́ya
caturakṣáḥ
idʰyase
/
aniṣaṅgā́ya
caturakṣá
idʰyase
/
Halfverse: c
yó
rātáhavyo
'vr̥kā́ya
dʰā́yase
kīréś
cin
mántram
mánasā
vanóṣi
tám
//
yó
rātáhavyo
'vr̥kā́ya
dʰā́yase
yáḥ
rātáhavyaḥ
avr̥kā́ya
dʰā́yase
yó
rātáhavyo
avr̥kā́ya
dʰā́yase
Halfverse: d
kīréś
cin
mántram
mánasā
vanóṣi
tám
//
kīréḥ
cit
mántram
mánasā
vanóṣi
tám
//
kīréś
cin
mántram
mánasā
vanóṣi
tám
//
Verse: 14
Halfverse: a
tvám
agna
uruśáṃsāya
vāgʰáte
spārháṃ
yád
rékṇaḥ
paramáṃ
vanóṣi
tát
/
tvám
agna
uruśáṃsāya
vāgʰáte
tvám
agne
uruśáṃsāya
vāgʰáte
tuvám
agna
uruśáṃsāya
vāgʰáte
Halfverse: b
spārháṃ
yád
rékṇaḥ
paramáṃ
vanóṣi
tát
/
spārhám
yát
rékṇaḥ
paramám
vanóṣi
tát
/
spārháṃ
yád
rékṇaḥ
paramáṃ
vanóṣi
tát
/
Halfverse: c
ādʰrásya
cit
prámatir
ucyase
pitā́
prá
pā́kaṃ
śā́ssi
prá
díśo
vidúṣṭaraḥ
//
ādʰrásya
cit
prámatir
ucyase
pitā́
ādʰrásya
cit
prámatiḥ
ucyase
pitā́
ādʰrásya
cit
prámatir
ucyase
pitā́
Halfverse: d
prá
pā́kaṃ
śā́ssi
prá
díśo
vidúṣṭaraḥ
//
prá
pā́kam
śā́ssi
prá
díśaḥ
vidúṣṭaraḥ
//
prá
pā́kaṃ
śā́ssi
prá
díśo
vidúṣṭaraḥ
//
Verse: 15
Halfverse: a
tvám
agne
práyatadakṣiṇaṃ
náraṃ
vármeva
syūtám
pári
pāsi
viśvátaḥ
/
tvám
agne
práyatadakṣiṇaṃ
náraṃ
tvám
agne
práyatadakṣiṇam
náram
tuvám
agne
práyatadakṣiṇaṃ
náraṃ
Halfverse: b
vármeva
syūtám
pári
pāsi
viśvátaḥ
/
várma
iva
syūtám
pári
pāsi
viśvátaḥ
/
vármeva
syūtám
pári
pāsi
viśvátaḥ
/
Halfverse: c
svādukṣádmā
yó
vasataú
syonakŕ̥j
jīvayājáṃ
yájate
sópamā́
diváḥ
//
svādukṣádmā
yó
vasataú
syonakŕ̥j
svādukṣádmā
yáḥ
vasataú
syonakŕ̥t
svādukṣádmā
yó
vasataú
siyonakŕ̥j
Halfverse: d
jīvayājáṃ
yájate
sópamā́
diváḥ
//
jīvayājám
yájate
sá
upamā́
diváḥ
//
jīvayājáṃ
yájate
sópamā́
diváḥ
//
Verse: 16
Halfverse: a
imā́m
agne
śaráṇim
mīmr̥ṣo
na
imám
ádʰvānaṃ
yám
ágāma
dūrā́t
/
imā́m
agne
śaráṇim
mīmr̥ṣo
na
imā́m
agne
śaráṇim
mīmr̥ṣaḥ
naḥ
imā́m
agne
śaráṇim
mīmr̥ṣo
na
Halfverse: b
imám
ádʰvānaṃ
yám
ágāma
dūrā́t
/
imám
ádʰvānam
yám
ágāma
dūrā́t
/
imám
ádʰvānaṃ
yám
ágāma
dūrā́t
/
Halfverse: c
āpíḥ
pitā́
prámatiḥ
somyā́nām
bʰŕ̥mir
asy
r̥ṣikŕ̥n
mártyānām
//
āpíḥ
pitā́
prámatiḥ
somyā́nām
āpíḥ
pitā́
prámatiḥ
somyā́nām
āpíḥ
pitā́
prámatiḥ
somiyā́nām
Halfverse: d
bʰŕ̥mir
asy
r̥ṣikŕ̥n
mártyānām
//
bʰŕ̥miḥ
asi
r̥ṣikŕ̥t
mártyānām
//
bʰŕ̥mir
asi
r̥ṣikŕ̥n
mártiyānām
//
Verse: 17
Halfverse: a
manuṣvád
agne
aṅgirasvád
aṅgiro
yayātivát
sádane
pūrvavác
cʰuce
/
manuṣvád
agne
aṅgirasvád
aṅgiro
manuṣvát
agne
aṅgirasvát
aṅgiraḥ
manuṣvád
agne
aṅgirasvád
aṅgiro
Halfverse: b
yayātivát
sádane
pūrvavác
cʰuce
/
yayātivát
sádane
pūrvavát
śuce
/
yayātivát
sádane
pūrvavác
cʰuce
/
Halfverse: c
ácʰa
yāhy
ā́
vahā
daívyaṃ
jánam
ā́
sādaya
barhíṣi
yákṣi
ca
priyám
//
ácʰa
yāhy
ā́
vahā
daívyaṃ
jánam
ácʰa
yāhi
ā́
vaha+
daívyam
jánam
ácʰa
yāhi
ā́
vahā
daíviyaṃ
jánam
Halfverse: d
ā́
sādaya
barhíṣi
yákṣi
ca
priyám
//
ā́
sādaya
barhíṣi
yákṣi
ca
priyám
//
ā́
sādaya
barhíṣi
yákṣi
ca
priyám
//
Verse: 18
Halfverse: a
eténāgne
bráhmaṇā
vāvr̥dʰasva
śáktī
vā
yát
te
cakr̥mā́
vidā́
vā
/
eténāgne
bráhmaṇā
vāvr̥dʰasva
eténa
agne
bráhmaṇā
vāvr̥dʰasva
eténāgne
bráhmaṇā
vāvr̥dʰasva
Halfverse: b
śáktī
vā
yát
te
cakr̥mā́
vidā́
vā
/
śáktī
vā
yát
te
cakr̥má+
vidā́
vā
/
śáktī
vā
yát
te
cakr̥mā́
vidā́
vā
/
Halfverse: c
utá
prá
ṇeṣy
abʰí
vásyo
asmā́n
sáṃ
naḥ
sr̥ja
sumatyā́
vā́javatyā
//
utá
prá
ṇeṣy
abʰí
vásyo
asmā́n
utá
prá
neṣi
abʰí
vásyaḥ
asmā́n
utá
prá
ṇeṣi
abʰí
vásyo
asmā́n
Halfverse: d
sáṃ
naḥ
sr̥ja
sumatyā́
vā́javatyā
//
sám
naḥ
sr̥ja
sumatyā́
vā́javatyā
//
sáṃ
naḥ
sr̥ja
sumatī́*
vā́javatyā
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.