TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 31
Previous part

Hymn: 31 
Verse: 1 
Halfverse: a    tvám agne pratʰamó áṅgirā ŕ̥ṣir devó devā́nām abʰavaḥ śiváḥ sákʰā /
   
tvám agne pratʰamó áṅgirā ŕ̥ṣir
   
tvám agne pratʰamáḥ áṅgirāḥ ŕ̥ṣiḥ
   
tuvám agne pratʰamó áṅgirā ŕ̥ṣir

Halfverse: b    
devó devā́nām abʰavaḥ śiváḥ sákʰā /
   
deváḥ devā́nām abʰavaḥ śiváḥ sákʰā /
   
devó devā́nām abʰavaḥ śiváḥ sákʰā /

Halfverse: c    
táva vraté kaváyo vidmanā́pasó 'jāyanta marúto bʰrā́jadr̥ṣṭayaḥ //
   
táva vraté kaváyo vidmanā́pasó
   
táva vraté kaváyaḥ vidmanā́pasaḥ
   
táva vraté kaváyo vidmanā́paso

Halfverse: d    
'jāyanta marúto bʰrā́jadr̥ṣṭayaḥ //
   
ájāyanta marútaḥ bʰrā́jadr̥ṣṭayaḥ //
   
ájāyanta marúto bʰrā́jadr̥ṣṭayaḥ //


Verse: 2 
Halfverse: a    
tvám agne pratʰamó áṅgirastamaḥ kavír devā́nām pári bʰūṣasi vratám /
   
tvám agne pratʰamó áṅgirastamaḥ
   
tvám agne pratʰamáḥ áṅgirastamaḥ
   
tuvám agne pratʰamó áṅgirastamaḥ

Halfverse: b    
kavír devā́nām pári bʰūṣasi vratám /
   
kavíḥ devā́nām pári bʰūṣasi vratám /
   
kavír devā́nām pári bʰūṣasi vratám /

Halfverse: c    
vibʰúr víśvasmai bʰúvanāya médʰiro dvimātā́ śayúḥ katidʰā́ cid āyáve //
   
vibʰúr víśvasmai bʰúvanāya médʰiro
   
vibʰúḥ víśvasmai bʰúvanāya médʰiraḥ
   
vibʰúr víśvasmai bʰúvanāya médʰiro

Halfverse: d    
dvimātā́ śayúḥ katidʰā́ cid āyáve //
   
dvimātā́ śayúḥ katidʰā́ cit āyáve //
   
dvimātā́ śayúḥ katidʰā́ cid āyáve //


Verse: 3 
Halfverse: a    
tvám agne pratʰamó mātaríśvana āvír bʰava sukratūyā́ vivásvate /
   
tvám agne pratʰamó mātaríśvana
   
tvám agne pratʰamáḥ mātaríśvane
   
tuvám agne pratʰamó mātaríśvana

Halfverse: b    
āvír bʰava sukratūyā́ vivásvate /
   
āvíḥ bʰava sukratūyā́ vivásvate /
   
āvír bʰava sukratūyā́ vivásvate /

Halfverse: c    
árejetāṃ ródasī hotr̥vū́ryé 'sagʰnor bʰārám áyajo mahó vaso //
   
árejetāṃ ródasī hotr̥vū́ryé
   
árejetām ródasī hotr̥vū́rye
   
árejetāṃ ródasī hotr̥vū́riye

Halfverse: d    
'sagʰnor bʰārám áyajo mahó vaso //
   
ásagʰnoḥ bʰārám áyajaḥ maháḥ vaso //
   
ásagʰnor bʰārám áyajo mahó vaso //


Verse: 4 
Halfverse: a    
tvám agne mánave dyā́m avāśayaḥ purūrávase sukŕ̥te sukŕ̥ttaraḥ /
   
tvám agne mánave dyā́m avāśayaḥ
   
tvám agne mánave dyā́m avāśayaḥ
   
tuvám agne mánave dyā́m avāśayaḥ

Halfverse: b    
purūrávase sukŕ̥te sukŕ̥ttaraḥ /
   
purūrávase sukŕ̥te sukŕ̥ttaraḥ /
   
purūrávase sukŕ̥te sukŕ̥ttaraḥ /

Halfverse: c    
śvātréṇa yát pitrór múcyase páry ā́ tvā pū́rvam anayann ā́param púnaḥ //
   
śvātréṇa yát pitrór múcyase páry
   
śvātréṇa yát pitróḥ múcyase pári
   
śvātréṇa yát pitarór múcyase pári

Halfverse: d    
ā́ tvā pū́rvam anayann ā́param púnaḥ //
   
ā́ tvā pū́rvam anayan ā́ áparam púnar //
   
ā́ tvā pū́rvam anayann ā́param púnaḥ //


Verse: 5 
Halfverse: a    
tvám agne vr̥ṣabʰáḥ puṣṭivárdʰana údyatasruce bʰavasi śravā́yyaḥ /
   
tvám agne vr̥ṣabʰáḥ puṣṭivárdʰana
   
tvám agne vr̥ṣabʰáḥ puṣṭivárdʰanaḥ
   
tuvám agne vr̥ṣabʰáḥ puṣṭivárdʰana

Halfverse: b    
údyatasruce bʰavasi śravā́yyaḥ /
   
údyatasruce bʰavasi śravā́yyaḥ /
   
údyatasruce bʰavasi śravā́yiyaḥ /

Halfverse: c    
ā́hutim pári védā váṣaṭkr̥tim ékāyur ágre víśa āvívāsasi //
   
ā́hutim pári védā váṣaṭkr̥tim
   
yáḥ ā́hutim pári véda+ váṣaṭkr̥tim
   
ā́hutim pári védā váṣaṭkr̥tim

Halfverse: d    
ékāyur ágre víśa āvívāsasi //
   
ékāyuḥ ágre víśaḥ āvívāsasi //
   
ékāyur ágre víśa āvívāsasi //


Verse: 6 
Halfverse: a    
tvám agne vr̥jinávartaniṃ náraṃ sákman piparṣi vidátʰe vicarṣaṇe /
   
tvám agne vr̥jinávartaniṃ náraṃ
   
tvám agne vr̥jinávartanim náram
   
tuvám agne vr̥jinávartaniṃ náraṃ

Halfverse: b    
sákman piparṣi vidátʰe vicarṣaṇe /
   
sákman piparṣi vidátʰe vicarṣaṇe /
   
sákman piparṣi vidátʰe vicarṣaṇe /

Halfverse: c    
yáḥ śū́rasātā páritakmye dʰáne dabʰrébʰiś cit sámr̥tā háṃsi bʰū́yasaḥ //
   
yáḥ śū́rasātā páritakmye dʰáne
   
yáḥ śū́rasātā páritakmye dʰáne
   
yáḥ śū́rasātā páritakmiye dʰáne

Halfverse: d    
dabʰrébʰiś cit sámr̥tā háṃsi bʰū́yasaḥ //
   
dabʰrébʰiḥ cit sámr̥tā háṃsi bʰū́yasaḥ //
   
dabʰrébʰiś cit sámr̥tā háṃsi bʰū́yasaḥ //


Verse: 7 
Halfverse: a    
tváṃ tám agne amr̥tatvá uttamé mártaṃ dadʰāsi śrávase divé-dive /
   
tváṃ tám agne amr̥tatvá uttamé
   
tvám tám agne amr̥tatvé uttamé
   
tuváṃ tám agne amr̥tatvá uttamé

Halfverse: b    
mártaṃ dadʰāsi śrávase divé-dive /
   
mártam dadʰāsi śrávase divé-dive /
   
mártaṃ dadʰāsi śrávase divé-dive /

Halfverse: c    
yás tātr̥ṣāṇá ubʰáyāya jánmane máyaḥ kr̥ṇóṣi práya ā́ ca sūráye //
   
yás tātr̥ṣāṇá ubʰáyāya jánmane
   
yáḥ tātr̥ṣāṇáḥ ubʰáyāya jánmane
   
yás tātr̥ṣāṇá ubʰáyāya jánmane

Halfverse: d    
máyaḥ kr̥ṇóṣi práya ā́ ca sūráye \!\ //
   
máyaḥ kr̥ṇóṣi práyaḥ ā́ ca sūráye \!\ //
   
máyaḥ kr̥ṇóṣi práya ā́ ca sūráye //


Verse: 8 
Halfverse: a    
tváṃ no agne sanáye dʰánānāṃ yaśásaṃ kārúṃ kr̥ṇuhi stávānaḥ /
   
tváṃ no agne sanáye dʰánānāṃ
   
tvám naḥ agne sanáye dʰánānām
   
tuváṃ no agne sanáye dʰánānāṃ

Halfverse: b    
yaśásaṃ kārúṃ kr̥ṇuhi stávānaḥ /
   
yaśásam kārúm kr̥ṇuhi stávānaḥ /
   
yaśásaṃ kārúṃ kr̥ṇuhi stávānaḥ /

Halfverse: c    
r̥dʰyā́ma kármāpásā návena devaír dyāvāpr̥tʰivī prā́vataṃ naḥ //
   
r̥dʰyā́ma kármāpásā návena
   
r̥dʰyā́ma kárma apásā návena
   
r̥dʰyā́ma kárma apásā návena

Halfverse: d    
devaír dyāvāpr̥tʰivī prā́vataṃ naḥ //
   
devaíḥ dyāvāpr̥tʰivī prá avatam naḥ //
   
devaír dyāvāpr̥tʰivī prā́vataṃ naḥ //


Verse: 9 
Halfverse: a    
tváṃ no agne pitrór upástʰa ā́ devó devéṣv anavadya jā́gr̥viḥ /
   
tváṃ no agne pitrór upástʰa ā́
   
tvám naḥ agne pitróḥ upástʰe ā́
   
tuváṃ no agne pitarór upástʰa ā́

Halfverse: b    
devó devéṣv anavadya jā́gr̥viḥ /
   
deváḥ devéṣu anavadya jā́gr̥viḥ /
   
devó devéṣu anavadya jā́gr̥viḥ /

Halfverse: c    
tanūkŕ̥d bodʰi prámatiś ca kāráve tváṃ kalyāṇa vásu víśvam ópiṣe //
   
tanūkŕ̥d bodʰi prámatiś ca kāráve
   
tanūkŕ̥t bodʰi prámatiḥ ca kāráve
   
tanūkŕ̥d bodʰi prámatiś ca kāráve

Halfverse: d    
tváṃ kalyāṇa vásu víśvam ópiṣe //
   
tvám kalyāṇa vásu víśvam ā́ ūpiṣe //
   
tuváṃ kalyāṇa vásu víśvam ópiṣe //


Verse: 10 
Halfverse: a    
tvám agne prámatis tvám pitā́si nas tváṃ vayaskŕ̥t táva jāmáyo vayám /
   
tvám agne prámatis tvám pitā́si nas
   
tvám agne prámatiḥ tvám pitā́ asi naḥ
   
tuvám agne prámatis tvám pitā́si nas

Halfverse: b    
tváṃ vayaskŕ̥t táva jāmáyo vayám /
   
tvám vayaskŕ̥t táva jāmáyaḥ vayám /
   
tuváṃ vayaskŕ̥t táva jāmáyo vayám /

Halfverse: c    
sáṃ tvā rā́yaḥ śatínaḥ sáṃ sahasríṇaḥ suvī́raṃ yanti vratapā́m adābʰya //
   
sáṃ tvā rā́yaḥ śatínaḥ sáṃ sahasríṇaḥ
   
sám tvā rā́yaḥ śatínaḥ sám sahasríṇaḥ
   
sáṃ tvā rā́yaḥ śatínaḥ sáṃ sahasríṇaḥ

Halfverse: d    
suvī́raṃ yanti vratapā́m adābʰya //
   
suvī́ram yanti vratapā́m adābʰya //
   
suvī́raṃ yanti vratapā́m adābʰiya //


Verse: 11 
Halfverse: a    
tvā́m agne pratʰamám āyúm āyáve devā́ akr̥ṇvan náhuṣasya viśpátim /
   
tvā́m agne pratʰamám āyúm āyáve
   
tvā́m agne pratʰamám āyúm āyáve
   
tuvā́m agne pratʰamám āyúm āyáve

Halfverse: b    
devā́ akr̥ṇvan náhuṣasya viśpátim /
   
devā́ḥ akr̥ṇvan náhuṣasya viśpátim /
   
devā́ akr̥ṇvan náhuṣasya viśpátim /

Halfverse: c    
íḷām akr̥ṇvan mánuṣasya śā́sanīm pitúr yát putró mámakasya jā́yate //
   
íḷām akr̥ṇvan mánuṣasya śā́sanīm
   
íḷām akr̥ṇvan mánuṣasya śā́sanīm
   
íḷām akr̥ṇvan mánuṣasya śā́sanīm

Halfverse: d    
pitúr yát putró mámakasya jā́yate //
   
pitúḥ yát putráḥ mámakasya jā́yate //
   
pitúr yát putró mámakasya jā́yate //


Verse: 12 
Halfverse: a    
tváṃ no agne táva deva pāyúbʰir magʰóno rakṣa tanvàś ca vandya /
   
tváṃ no agne táva deva pāyúbʰir
   
tvám naḥ agne táva deva pāyúbʰiḥ
   
tuváṃ no agne táva deva pāyúbʰir

Halfverse: b    
magʰóno rakṣa tanvàś ca vandya /
   
magʰónaḥ rakṣa tanvàḥ ca vandya /
   
magʰóno rakṣa tanúvaś ca vandiya /

Halfverse: c    
trātā́ tokásya tánaye gávām asy ánimeṣaṃ rákṣamāṇas táva vraté //
   
trātā́ tokásya tánaye gávām asy
   
trātā́ tokásya tánaye gávām asi
   
trātā́ tokásya tánaye gávām asi

Halfverse: d    
ánimeṣaṃ rákṣamāṇas táva vraté //
   
ánimeṣam rákṣamāṇaḥ táva vraté //
   
ánimeṣaṃ rákṣamāṇas táva vraté //


Verse: 13 
Halfverse: a    
tvám agne yájyave pāyúr ántaro 'niṣaṅgā́ya caturakṣá idʰyase /
   
tvám agne yájyave pāyúr ántaro
   
tvám agne yájyave pāyúḥ ántaraḥ
   
tuvám agne yájyave pāyúr ántaro

Halfverse: b    
'niṣaṅgā́ya caturakṣá idʰyase /
   
aniṣaṅgā́ya caturakṣáḥ idʰyase /
   
aniṣaṅgā́ya caturakṣá idʰyase /

Halfverse: c    
rātáhavyo 'vr̥kā́ya dʰā́yase kīréś cin mántram mánasā vanóṣi tám //
   
rātáhavyo 'vr̥kā́ya dʰā́yase
   
yáḥ rātáhavyaḥ avr̥kā́ya dʰā́yase
   
rātáhavyo avr̥kā́ya dʰā́yase

Halfverse: d    
kīréś cin mántram mánasā vanóṣi tám //
   
kīréḥ cit mántram mánasā vanóṣi tám //
   
kīréś cin mántram mánasā vanóṣi tám //


Verse: 14 
Halfverse: a    
tvám agna uruśáṃsāya vāgʰáte spārháṃ yád rékṇaḥ paramáṃ vanóṣi tát /
   
tvám agna uruśáṃsāya vāgʰáte
   
tvám agne uruśáṃsāya vāgʰáte
   
tuvám agna uruśáṃsāya vāgʰáte

Halfverse: b    
spārháṃ yád rékṇaḥ paramáṃ vanóṣi tát /
   
spārhám yát rékṇaḥ paramám vanóṣi tát /
   
spārháṃ yád rékṇaḥ paramáṃ vanóṣi tát /

Halfverse: c    
ādʰrásya cit prámatir ucyase pitā́ prá pā́kaṃ śā́ssi prá díśo vidúṣṭaraḥ //
   
ādʰrásya cit prámatir ucyase pitā́
   
ādʰrásya cit prámatiḥ ucyase pitā́
   
ādʰrásya cit prámatir ucyase pitā́

Halfverse: d    
prá pā́kaṃ śā́ssi prá díśo vidúṣṭaraḥ //
   
prá pā́kam śā́ssi prá díśaḥ vidúṣṭaraḥ //
   
prá pā́kaṃ śā́ssi prá díśo vidúṣṭaraḥ //


Verse: 15 
Halfverse: a    
tvám agne práyatadakṣiṇaṃ náraṃ vármeva syūtám pári pāsi viśvátaḥ /
   
tvám agne práyatadakṣiṇaṃ náraṃ
   
tvám agne práyatadakṣiṇam náram
   
tuvám agne práyatadakṣiṇaṃ náraṃ

Halfverse: b    
vármeva syūtám pári pāsi viśvátaḥ /
   
várma iva syūtám pári pāsi viśvátaḥ /
   
vármeva syūtám pári pāsi viśvátaḥ /

Halfverse: c    
svādukṣádmā vasataú syonakŕ̥j jīvayājáṃ yájate sópamā́ diváḥ //
   
svādukṣádmā vasataú syonakŕ̥j
   
svādukṣádmā yáḥ vasataú syonakŕ̥t
   
svādukṣádmā vasataú siyonakŕ̥j

Halfverse: d    
jīvayājáṃ yájate sópamā́ diváḥ //
   
jīvayājám yájate upamā́ diváḥ //
   
jīvayājáṃ yájate sópamā́ diváḥ //


Verse: 16 
Halfverse: a    
imā́m agne śaráṇim mīmr̥ṣo na imám ádʰvānaṃ yám ágāma dūrā́t /
   
imā́m agne śaráṇim mīmr̥ṣo na
   
imā́m agne śaráṇim mīmr̥ṣaḥ naḥ
   
imā́m agne śaráṇim mīmr̥ṣo na

Halfverse: b    
imám ádʰvānaṃ yám ágāma dūrā́t /
   
imám ádʰvānam yám ágāma dūrā́t /
   
imám ádʰvānaṃ yám ágāma dūrā́t /

Halfverse: c    
āpíḥ pitā́ prámatiḥ somyā́nām bʰŕ̥mir asy r̥ṣikŕ̥n mártyānām //
   
āpíḥ pitā́ prámatiḥ somyā́nām
   
āpíḥ pitā́ prámatiḥ somyā́nām
   
āpíḥ pitā́ prámatiḥ somiyā́nām

Halfverse: d    
bʰŕ̥mir asy r̥ṣikŕ̥n mártyānām //
   
bʰŕ̥miḥ asi r̥ṣikŕ̥t mártyānām //
   
bʰŕ̥mir asi r̥ṣikŕ̥n mártiyānām //


Verse: 17 
Halfverse: a    
manuṣvád agne aṅgirasvád aṅgiro yayātivát sádane pūrvavác cʰuce /
   
manuṣvád agne aṅgirasvád aṅgiro
   
manuṣvát agne aṅgirasvát aṅgiraḥ
   
manuṣvád agne aṅgirasvád aṅgiro

Halfverse: b    
yayātivát sádane pūrvavác cʰuce /
   
yayātivát sádane pūrvavát śuce /
   
yayātivát sádane pūrvavác cʰuce /

Halfverse: c    
ácʰa yāhy ā́ vahā daívyaṃ jánam ā́ sādaya barhíṣi yákṣi ca priyám //
   
ácʰa yāhy ā́ vahā daívyaṃ jánam
   
ácʰa yāhi ā́ vaha+ daívyam jánam
   
ácʰa yāhi ā́ vahā daíviyaṃ jánam

Halfverse: d    
ā́ sādaya barhíṣi yákṣi ca priyám //
   
ā́ sādaya barhíṣi yákṣi ca priyám //
   
ā́ sādaya barhíṣi yákṣi ca priyám //


Verse: 18 
Halfverse: a    
eténāgne bráhmaṇā vāvr̥dʰasva śáktī yát te cakr̥mā́ vidā́ /
   
eténāgne bráhmaṇā vāvr̥dʰasva
   
eténa agne bráhmaṇā vāvr̥dʰasva
   
eténāgne bráhmaṇā vāvr̥dʰasva

Halfverse: b    
śáktī yát te cakr̥mā́ vidā́ /
   
śáktī yát te cakr̥má+ vidā́ /
   
śáktī yát te cakr̥mā́ vidā́ /

Halfverse: c    
utá prá ṇeṣy abʰí vásyo asmā́n sáṃ naḥ sr̥ja sumatyā́ vā́javatyā //
   
utá prá ṇeṣy abʰí vásyo asmā́n
   
utá prá neṣi abʰí vásyaḥ asmā́n
   
utá prá ṇeṣi abʰí vásyo asmā́n

Halfverse: d    
sáṃ naḥ sr̥ja sumatyā́ vā́javatyā //
   
sám naḥ sr̥ja sumatyā́ vā́javatyā //
   
sáṃ naḥ sr̥ja sumatī́* vā́javatyā //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.