TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 32
Previous part

Hymn: 32 
Verse: 1 
Halfverse: a    índrasya vīryā̀ṇi prá vocaṃ yā́ni cakā́ra pratʰamā́ni vajrī́ /
   
índrasya vīryā̀ṇi prá vocaṃ
   
índrasya vīryā̀ṇi prá vocam
   
índrasya vīríyāṇi prá vocaṃ

Halfverse: b    
yā́ni cakā́ra pratʰamā́ni vajrī́ /
   
yā́ni cakā́ra pratʰamā́ni vajrī́ /
   
yā́ni cakā́ra pratʰamā́ni vajrī́ /

Halfverse: c    
áhann áhim ánv apás tatarda prá vakṣáṇā abʰinat párvatānām //
   
áhann áhim ánv apás tatarda
   
áhan áhim ánu apáḥ tatarda
   
áhann áhim ánu apás tatarda

Halfverse: d    
prá vakṣáṇā abʰinat párvatānām //
   
prá vakṣáṇāḥ abʰinat párvatānām //
   
prá vakṣáṇā abʰinat párvatānām //


Verse: 2 
Halfverse: a    
áhann áhim párvate śiśriyāṇáṃ tváṣṭāsmai vájraṃ svaryàṃ tatakṣa /
   
áhann áhim párvate śiśriyāṇáṃ
   
áhan áhim párvate śiśriyāṇám
   
áhann áhim párvate śiśriyāṇáṃ

Halfverse: b    
tváṣṭāsmai vájraṃ svaryàṃ tatakṣa /
   
tváṣṭā asmai vájram svaryàm tatakṣa /
   
tváṣṭāsmai vájraṃ svaríyaṃ tatakṣa /

Halfverse: c    
vāśrā́ iva dʰenávaḥ syándamānā áñjaḥ samudrám áva jagmur ā́paḥ //
   
vāśrā́ iva dʰenávaḥ syándamānā
   
vāśrā́ḥ iva dʰenávaḥ syándamānāḥ
   
vāśrā́ iva dʰenávaḥ syándamānā

Halfverse: d    
áñjaḥ samudrám áva jagmur ā́paḥ //
   
áñjaḥ samudrám áva jagmuḥ ā́paḥ //
   
áñjaḥ samudrám áva jagmur ā́paḥ //


Verse: 3 
Halfverse: a    
vr̥ṣāyámāṇo 'vr̥ṇīta sómaṃ tríkadrukeṣv apibat sutásya /
   
vr̥ṣāyámāṇo 'vr̥ṇīta sómaṃ
   
vr̥ṣāyámāṇaḥ avr̥ṇīta sómam
   
vr̥ṣāyámāṇo avr̥ṇīta sómaṃ

Halfverse: b    
tríkadrukeṣv apibat sutásya /
   
tríkadrukeṣu apibat sutásya /
   
tríkadrukeṣu apibat sutásya /

Halfverse: c    
ā́ sā́yakam magʰávādatta vájram áhann enam pratʰamajā́m áhīnām //
   
ā́ sā́yakam magʰávādatta vájram
   
ā́ sā́yakam magʰávā adatta vájram
   
ā́ sā́yakam magʰávādatta vájram

Halfverse: d    
áhann enam pratʰamajā́m áhīnām //
   
áhan enam pratʰamajā́m áhīnām //
   
áhann enam pratʰamajā́m áhīnām //


Verse: 4 
Halfverse: a    
yád indrā́han pratʰamajā́m áhīnām ā́n māyínām ámināḥ prótá māyā́ḥ /
   
yád indrā́han pratʰamajā́m áhīnām
   
yát indra áhan pratʰamajā́m áhīnām
   
yád indrā́han pratʰamajā́m áhīnām

Halfverse: b    
ā́n māyínām ámināḥ prótá māyā́ḥ /
   
ā́t māyínām ámināḥ prá utá māyā́ḥ /
   
ā́n māyínām ámināḥ prótá māyā́ḥ /

Halfverse: c    
ā́t sū́ryaṃ janáyan dyā́m uṣā́saṃ tādī́tnā śátruṃ kílā vivitse //
   
ā́t sū́ryaṃ janáyan dyā́m uṣā́saṃ
   
ā́t sū́ryam janáyan dyā́m uṣā́sam
   
ā́t sū́riyaṃ janáyan dyā́m uṣā́saṃ

Halfverse: d    
tādī́tnā śátruṃ kílā vivitse //
   
tādī́tnā śátrum kíla+ vivitse //
   
tādī́tnā śátruṃ kílā vivitse //


Verse: 5 
Halfverse: a    
áhan vr̥tráṃ vr̥tratáraṃ vyàṃsam índro vájreṇa mahatā́ vadʰéna /
   
áhan vr̥tráṃ vr̥tratáraṃ vyàṃsam
   
áhan vr̥trám vr̥tratáram vyàṃsam
   
áhan vr̥tráṃ vr̥tratáraṃ víaṃsam

Halfverse: b    
índro vájreṇa mahatā́ vadʰéna /
   
índraḥ vájreṇa mahatā́ vadʰéna /
   
índro vájreṇa mahatā́ vadʰéna /

Halfverse: c    
skándʰāṃsīva kúliśenā vívr̥kṇā́hiḥ śayata upapŕ̥k pr̥tʰivyā́ḥ //
   
skándʰāṃsīva kúliśenā vívr̥kṇā_
   
skándʰāṃsi iva kúliśena+ vívr̥kṇā
   
skándʰāṃsīva kúliśenā vívr̥kṇā

Halfverse: d    
_áhiḥ śayata upapŕ̥k pr̥tʰivyā́ḥ //
   
áhiḥ śayate upapŕ̥k pr̥tʰivyā́ḥ //
   
áhiḥ śayata upapŕ̥k pr̥tʰivyā́ḥ //


Verse: 6 
Halfverse: a    
ayoddʰéva durmáda ā́ juhvé mahāvīráṃ tuvibādʰám r̥jīṣám /
   
ayoddʰéva durmáda ā́ juhvé
   
ayoddʰā́ iva durmádaḥ ā́ juhvé
   
ayoddʰéva durmáda ā́ juhvé

Halfverse: b    
mahāvīráṃ tuvibādʰám r̥jīṣám /
   
mahāvīrám tuvibādʰám r̥jīṣám /
   
mahāvīráṃ tuvibādʰám r̥jīṣám /

Halfverse: c    
nā́tārīd asya sámr̥tiṃ vadʰā́nāṃ sáṃ rujā́nāḥ pipiṣa índraśatruḥ //
   
nā́tārīd asya sámr̥tiṃ vadʰā́nāṃ
   
atārīt asya sámr̥tim vadʰā́nām
   
nā́tārīd asya sámr̥tiṃ vadʰā́nāṃ

Halfverse: d    
sáṃ rujā́nāḥ pipiṣa índraśatruḥ //
   
sám rujā́nāḥ pipiṣe índraśatruḥ //
   
sáṃ rujā́nāḥ pipiṣa índraśatruḥ //


Verse: 7 
Halfverse: a    
apā́d ahastó apr̥tanyad índram ā́sya vájram ádʰi sā́nau jagʰāna /
   
apā́d ahastó apr̥tanyad índram
   
apā́t ahastáḥ apr̥tanyat índram
   
apā́d ahastó apr̥tanyad índram

Halfverse: b    
ā́sya vájram ádʰi sā́nau jagʰāna /
   
ā́ asya vájram ádʰi sā́nau jagʰāna /
   
ā́sya vájram ádʰi sā́nau jagʰāna /

Halfverse: c    
vŕ̥ṣṇo vádʰriḥ pratimā́nam búbʰūṣan purutrā́ vr̥tró aśayad vyàstaḥ //
   
vŕ̥ṣṇo vádʰriḥ pratimā́nam búbʰūṣan
   
vŕ̥ṣṇaḥ vádʰriḥ pratimā́nam búbʰūṣan
   
vŕ̥ṣṇo vádʰriḥ pratimā́nam búbʰūṣan

Halfverse: d    
purutrā́ vr̥tró aśayad vyàstaḥ //
   
purutrā́ vr̥tráḥ aśayat vyàstaḥ //
   
purutrā́ vr̥tró aśayad víastaḥ //


Verse: 8 
Halfverse: a    
nadáṃ bʰinnám amuyā́ śáyānam máno rúhāṇā áti yanty ā́paḥ /
   
nadáṃ bʰinnám amuyā́ śáyānam
   
nadám bʰinnám amuyā́ śáyānam
   
nadáṃ bʰinnám amuyā́ śáyānam

Halfverse: b    
máno rúhāṇā áti yanty ā́paḥ /
   
mánoḥ ! úhānāḥ ! áti yanti ā́paḥ /
   
máno rúhāṇā áti yanti ā́paḥ /

Halfverse: c    
yā́ś cid vr̥tró mahinā́ paryátiṣṭʰat tā́sām áhiḥ patsutaḥśī́r babʰūva //
   
yā́ś cid vr̥tró mahinā́ paryátiṣṭʰat
   
yā́ḥ cit vr̥tráḥ mahinā́ paryátiṣṭʰat
   
yā́ś cid vr̥tró mahinā́ paryátiṣṭʰat

Halfverse: d    
tā́sām áhiḥ patsutaḥśī́r babʰūva //
   
tā́sām áhiḥ patsutaḥśī́ḥ babʰūva //
   
tā́sām áhiḥ patsutaḥśī́r babʰūva //


Verse: 9 
Halfverse: a    
nīcā́vayā abʰavad vr̥tráputréndro asyā áva vádʰar jabʰāra /
   
nīcā́vayā abʰavad vr̥tráputrā_
   
nīcā́vayāḥ abʰavat vr̥tráputrā
   
nīcā́vayā abʰavad vr̥tráputra

Halfverse: b    
_índro asyā áva vádʰar jabʰāra /
   
índraḥ asyāḥ áva vádʰar jabʰāra /
   
índro asyā áva vádʰar jabʰāra /

Halfverse: c    
úttarā sū́r ádʰaraḥ putrá āsīd dā́nuḥ śaye sahávatsā dʰenúḥ //
   
úttarā sū́r ádʰaraḥ putrá āsīd
   
úttarā sū́ḥ ádʰaraḥ putráḥ āsīt
   
úttarā sū́r ádʰaraḥ putrá āsīd

Halfverse: d    
dā́nuḥ śaye sahávatsā dʰenúḥ //
   
dā́nuḥ śaye sahávatsā dʰenúḥ //
   
dā́nuḥ śaye sahávatsā dʰenúḥ //


Verse: 10 
Halfverse: a    
átiṣṭʰantīnām aniveśanā́nāṃ kā́ṣṭʰānām mádʰye níhitaṃ śárīram /
   
átiṣṭʰantīnām aniveśanā́nāṃ
   
átiṣṭʰantīnām aniveśanā́nām
   
átiṣṭʰantīnām aniveśanā́nāṃ

Halfverse: b    
kā́ṣṭʰānām mádʰye níhitaṃ śárīram /
   
kā́ṣṭʰānām mádʰye níhitam śárīram /
   
kā́ṣṭʰānām mádʰye níhitaṃ śárīram /

Halfverse: c    
vr̥trásya niṇyáṃ caranty ā́po dīrgʰáṃ táma ā́śayad índraśatruḥ //
   
vr̥trásya niṇyáṃ caranty ā́po
   
vr̥trásya niṇyám caranti ā́paḥ
   
vr̥trásya niṇyáṃ caranti ā́po

Halfverse: d    
dīrgʰáṃ táma ā́śayad índraśatruḥ //
   
dīrgʰám támaḥ ā́ aśayat índraśatruḥ //
   
dīrgʰáṃ táma ā́śayad índraśatruḥ //


Verse: 11 
Halfverse: a    
dāsápatnīr áhigopā atiṣṭʰan níruddʰā ā́paḥ paṇíneva gā́vaḥ /
   
dāsápatnīr áhigopā atiṣṭʰan
   
dāsápatnīḥ áhigopāḥ atiṣṭʰan
   
dāsápatnīr áhigopā atiṣṭʰan

Halfverse: b    
níruddʰā ā́paḥ paṇíneva gā́vaḥ /
   
níruddʰāḥ ā́paḥ paṇínā iva gā́vaḥ /
   
níruddʰā ā́paḥ paṇíneva gā́vaḥ /

Halfverse: c    
apā́m bílam ápihitaṃ yád ā́sīd vr̥tráṃ jagʰanvā́m̐ ápa tád vavāra //
   
apā́m bílam ápihitaṃ yád ā́sīd
   
apā́m bílam ápihitam yát ā́sīt
   
apā́m bílam ápihitaṃ yád ā́sīd

Halfverse: d    
vr̥tráṃ jagʰanvā́m̐ ápa tád vavāra //
   
vr̥trám jagʰanvā́n ápa tát vavāra //
   
vr̥tráṃ jagʰanvā́m̐ ápa tád vavāra //


Verse: 12 
Halfverse: a    
áśvyo vā́ro abʰavas tád indra sr̥ké yát tvā pratyáhan devá ékaḥ /
   
áśvyo vā́ro abʰavas tád indra
   
áśvyaḥ vā́raḥ abʰavaḥ tát indra
   
áśviyo vā́ro abʰavas tád indra

Halfverse: b    
sr̥ké yát tvā pratyáhan devá ékaḥ /
   
sr̥ké yát tvā pratyáhan deváḥ ékaḥ /
   
sr̥ké yát tvā pratyáhan devá ékaḥ /

Halfverse: c    
ájayo gā́ ájayaḥ śūra sómam ávāsr̥jaḥ sártave saptá síndʰūn //
   
ájayo gā́ ájayaḥ śūra sómam
   
ájayaḥ gā́ḥ ájayaḥ śūra sómam
   
ájayo gā́ ájayaḥ śūra sómam

Halfverse: d    
ávāsr̥jaḥ sártave saptá síndʰūn //
   
áva asr̥jaḥ sártave saptá síndʰūn //
   
ávāsr̥jaḥ sártave saptá síndʰūn //


Verse: 13 
Halfverse: a    
nā́smai vidyún tanyatúḥ siṣedʰa yā́m míham ákirad dʰrādúniṃ ca /
   
nā́smai vidyún tanyatúḥ siṣedʰa
   
asmai vidyút tanyatúḥ siṣedʰa
   
nā́smai vidyún tanyatúḥ siṣedʰa

Halfverse: b    
yā́m míham ákirad dʰrādúniṃ ca /
   
yā́m míham ákirat hrādúnim ca /
   
yā́m míham ákirad dʰrādúniṃ ca /

Halfverse: c    
índraś ca yád yuyudʰā́te áhiś cotā́parī́bʰyo magʰávā jigye //
   
índraś ca yád yuyudʰā́te áhiś ca_
   
índraḥ ca yát yuyudʰā́te áhiḥ ca
   
índraś ca yád yuyudʰā́te áhiś ca

Halfverse: d    
_utā́parī́bʰyo magʰávā jigye //
   
utá aparī́bʰyaḥ magʰávā jigye //
   
utā́parī́bʰyo magʰávā jigye //


Verse: 14 
Halfverse: a    
áher yātā́raṃ kám apaśya indra hr̥dí yát te jagʰnúṣo bʰī́r ágacʰat /
   
áher yātā́raṃ kám apaśya indra
   
áheḥ yātā́ram kám apaśyaḥ indra
   
áher yātā́raṃ kám apaśya indra

Halfverse: b    
hr̥dí yát te jagʰnúṣo bʰī́r ágacʰat /
   
hr̥dí yát te jagʰnúṣaḥ bʰī́ḥ ágacʰat /
   
hr̥dí yát te jagʰnúṣo bʰī́r ágacʰat /

Halfverse: c    
náva ca yán navatíṃ ca srávantīḥ śyenó bʰītó átaro rájāṃsi //
   
náva ca yán navatíṃ ca srávantīḥ
   
náva ca yát navatím ca srávantīḥ
   
náva ca yán navatíṃ ca srávantīḥ

Halfverse: d    
śyenó bʰītó átaro rájāṃsi //
   
śyenáḥ bʰītáḥ átaraḥ rájāṃsi //
   
śyenó bʰītó átaro rájāṃsi //


Verse: 15 
Halfverse: a    
índro yātó 'vasitasya rā́jā śámasya ca śr̥ṅgíṇo vájrabāhuḥ /
   
índro yātó 'vasitasya rā́jā
   
índraḥ yātáḥ ávasitasya rā́jā
   
índro yātó ávasitasya rā́jā

Halfverse: b    
śámasya ca śr̥ṅgíṇo vájrabāhuḥ /
   
śámasya ca śr̥ṅgíṇaḥ vájrabāhuḥ /
   
śámasya ca śr̥ṅgíṇo vájrabāhuḥ /

Halfverse: c    
séd u rā́jā kṣayati carṣaṇīnā́m arā́n nemíḥ pári tā́ babʰūva //
   
séd u rā́jā kṣayati carṣaṇīnā́m
   
ít u rā́jā kṣayati carṣaṇīnā́m
   
séd u rā́jā kṣayati carṣaṇīnā́m

Halfverse: d    
arā́n nemíḥ pári tā́ babʰūva //
   
arā́n nemíḥ pári tā́ babʰūva //
   
arā́n nemíḥ pári tā́ babʰūva //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.