TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 32
Hymn: 32
Verse: 1
Halfverse: a
índrasya
nú
vīryā̀ṇi
prá
vocaṃ
yā́ni
cakā́ra
pratʰamā́ni
vajrī́
/
índrasya
nú
vīryā̀ṇi
prá
vocaṃ
índrasya
nú
vīryā̀ṇi
prá
vocam
índrasya
nú
vīríyāṇi
prá
vocaṃ
Halfverse: b
yā́ni
cakā́ra
pratʰamā́ni
vajrī́
/
yā́ni
cakā́ra
pratʰamā́ni
vajrī́
/
yā́ni
cakā́ra
pratʰamā́ni
vajrī́
/
Halfverse: c
áhann
áhim
ánv
apás
tatarda
prá
vakṣáṇā
abʰinat
párvatānām
//
áhann
áhim
ánv
apás
tatarda
áhan
áhim
ánu
apáḥ
tatarda
áhann
áhim
ánu
apás
tatarda
Halfverse: d
prá
vakṣáṇā
abʰinat
párvatānām
//
prá
vakṣáṇāḥ
abʰinat
párvatānām
//
prá
vakṣáṇā
abʰinat
párvatānām
//
Verse: 2
Halfverse: a
áhann
áhim
párvate
śiśriyāṇáṃ
tváṣṭāsmai
vájraṃ
svaryàṃ
tatakṣa
/
áhann
áhim
párvate
śiśriyāṇáṃ
áhan
áhim
párvate
śiśriyāṇám
áhann
áhim
párvate
śiśriyāṇáṃ
Halfverse: b
tváṣṭāsmai
vájraṃ
svaryàṃ
tatakṣa
/
tváṣṭā
asmai
vájram
svaryàm
tatakṣa
/
tváṣṭāsmai
vájraṃ
svaríyaṃ
tatakṣa
/
Halfverse: c
vāśrā́
iva
dʰenávaḥ
syándamānā
áñjaḥ
samudrám
áva
jagmur
ā́paḥ
//
vāśrā́
iva
dʰenávaḥ
syándamānā
vāśrā́ḥ
iva
dʰenávaḥ
syándamānāḥ
vāśrā́
iva
dʰenávaḥ
syándamānā
Halfverse: d
áñjaḥ
samudrám
áva
jagmur
ā́paḥ
//
áñjaḥ
samudrám
áva
jagmuḥ
ā́paḥ
//
áñjaḥ
samudrám
áva
jagmur
ā́paḥ
//
Verse: 3
Halfverse: a
vr̥ṣāyámāṇo
'vr̥ṇīta
sómaṃ
tríkadrukeṣv
apibat
sutásya
/
vr̥ṣāyámāṇo
'vr̥ṇīta
sómaṃ
vr̥ṣāyámāṇaḥ
avr̥ṇīta
sómam
vr̥ṣāyámāṇo
avr̥ṇīta
sómaṃ
Halfverse: b
tríkadrukeṣv
apibat
sutásya
/
tríkadrukeṣu
apibat
sutásya
/
tríkadrukeṣu
apibat
sutásya
/
Halfverse: c
ā́
sā́yakam
magʰávādatta
vájram
áhann
enam
pratʰamajā́m
áhīnām
//
ā́
sā́yakam
magʰávādatta
vájram
ā́
sā́yakam
magʰávā
adatta
vájram
ā́
sā́yakam
magʰávādatta
vájram
Halfverse: d
áhann
enam
pratʰamajā́m
áhīnām
//
áhan
enam
pratʰamajā́m
áhīnām
//
áhann
enam
pratʰamajā́m
áhīnām
//
Verse: 4
Halfverse: a
yád
indrā́han
pratʰamajā́m
áhīnām
ā́n
māyínām
ámināḥ
prótá
māyā́ḥ
/
yád
indrā́han
pratʰamajā́m
áhīnām
yát
indra
áhan
pratʰamajā́m
áhīnām
yád
indrā́han
pratʰamajā́m
áhīnām
Halfverse: b
ā́n
māyínām
ámināḥ
prótá
māyā́ḥ
/
ā́t
māyínām
ámināḥ
prá
utá
māyā́ḥ
/
ā́n
māyínām
ámināḥ
prótá
māyā́ḥ
/
Halfverse: c
ā́t
sū́ryaṃ
janáyan
dyā́m
uṣā́saṃ
tādī́tnā
śátruṃ
ná
kílā
vivitse
//
ā́t
sū́ryaṃ
janáyan
dyā́m
uṣā́saṃ
ā́t
sū́ryam
janáyan
dyā́m
uṣā́sam
ā́t
sū́riyaṃ
janáyan
dyā́m
uṣā́saṃ
Halfverse: d
tādī́tnā
śátruṃ
ná
kílā
vivitse
//
tādī́tnā
śátrum
ná
kíla+
vivitse
//
tādī́tnā
śátruṃ
ná
kílā
vivitse
//
Verse: 5
Halfverse: a
áhan
vr̥tráṃ
vr̥tratáraṃ
vyàṃsam
índro
vájreṇa
mahatā́
vadʰéna
/
áhan
vr̥tráṃ
vr̥tratáraṃ
vyàṃsam
áhan
vr̥trám
vr̥tratáram
vyàṃsam
áhan
vr̥tráṃ
vr̥tratáraṃ
víaṃsam
Halfverse: b
índro
vájreṇa
mahatā́
vadʰéna
/
índraḥ
vájreṇa
mahatā́
vadʰéna
/
índro
vájreṇa
mahatā́
vadʰéna
/
Halfverse: c
skándʰāṃsīva
kúliśenā
vívr̥kṇā́hiḥ
śayata
upapŕ̥k
pr̥tʰivyā́ḥ
//
skándʰāṃsīva
kúliśenā
vívr̥kṇā
_
skándʰāṃsi
iva
kúliśena+
vívr̥kṇā
skándʰāṃsīva
kúliśenā
vívr̥kṇā
Halfverse: d
_áhiḥ
śayata
upapŕ̥k
pr̥tʰivyā́ḥ
//
áhiḥ
śayate
upapŕ̥k
pr̥tʰivyā́ḥ
//
áhiḥ
śayata
upapŕ̥k
pr̥tʰivyā́ḥ
//
Verse: 6
Halfverse: a
ayoddʰéva
durmáda
ā́
hí
juhvé
mahāvīráṃ
tuvibādʰám
r̥jīṣám
/
ayoddʰéva
durmáda
ā́
hí
juhvé
ayoddʰā́
iva
durmádaḥ
ā́
hí
juhvé
ayoddʰéva
durmáda
ā́
hí
juhvé
Halfverse: b
mahāvīráṃ
tuvibādʰám
r̥jīṣám
/
mahāvīrám
tuvibādʰám
r̥jīṣám
/
mahāvīráṃ
tuvibādʰám
r̥jīṣám
/
Halfverse: c
nā́tārīd
asya
sámr̥tiṃ
vadʰā́nāṃ
sáṃ
rujā́nāḥ
pipiṣa
índraśatruḥ
//
nā́tārīd
asya
sámr̥tiṃ
vadʰā́nāṃ
ná
atārīt
asya
sámr̥tim
vadʰā́nām
nā́tārīd
asya
sámr̥tiṃ
vadʰā́nāṃ
Halfverse: d
sáṃ
rujā́nāḥ
pipiṣa
índraśatruḥ
//
sám
rujā́nāḥ
pipiṣe
índraśatruḥ
//
sáṃ
rujā́nāḥ
pipiṣa
índraśatruḥ
//
Verse: 7
Halfverse: a
apā́d
ahastó
apr̥tanyad
índram
ā́sya
vájram
ádʰi
sā́nau
jagʰāna
/
apā́d
ahastó
apr̥tanyad
índram
apā́t
ahastáḥ
apr̥tanyat
índram
apā́d
ahastó
apr̥tanyad
índram
Halfverse: b
ā́sya
vájram
ádʰi
sā́nau
jagʰāna
/
ā́
asya
vájram
ádʰi
sā́nau
jagʰāna
/
ā́sya
vájram
ádʰi
sā́nau
jagʰāna
/
Halfverse: c
vŕ̥ṣṇo
vádʰriḥ
pratimā́nam
búbʰūṣan
purutrā́
vr̥tró
aśayad
vyàstaḥ
//
vŕ̥ṣṇo
vádʰriḥ
pratimā́nam
búbʰūṣan
vŕ̥ṣṇaḥ
vádʰriḥ
pratimā́nam
búbʰūṣan
vŕ̥ṣṇo
vádʰriḥ
pratimā́nam
búbʰūṣan
Halfverse: d
purutrā́
vr̥tró
aśayad
vyàstaḥ
//
purutrā́
vr̥tráḥ
aśayat
vyàstaḥ
//
purutrā́
vr̥tró
aśayad
víastaḥ
//
Verse: 8
Halfverse: a
nadáṃ
ná
bʰinnám
amuyā́
śáyānam
máno
rúhāṇā
áti
yanty
ā́paḥ
/
nadáṃ
ná
bʰinnám
amuyā́
śáyānam
nadám
ná
bʰinnám
amuyā́
śáyānam
nadáṃ
ná
bʰinnám
amuyā́
śáyānam
Halfverse: b
máno
rúhāṇā
áti
yanty
ā́paḥ
/
mánoḥ
!
úhānāḥ
!
áti
yanti
ā́paḥ
/
máno
rúhāṇā
áti
yanti
ā́paḥ
/
Halfverse: c
yā́ś
cid
vr̥tró
mahinā́
paryátiṣṭʰat
tā́sām
áhiḥ
patsutaḥśī́r
babʰūva
//
yā́ś
cid
vr̥tró
mahinā́
paryátiṣṭʰat
yā́ḥ
cit
vr̥tráḥ
mahinā́
paryátiṣṭʰat
yā́ś
cid
vr̥tró
mahinā́
paryátiṣṭʰat
Halfverse: d
tā́sām
áhiḥ
patsutaḥśī́r
babʰūva
//
tā́sām
áhiḥ
patsutaḥśī́ḥ
babʰūva
//
tā́sām
áhiḥ
patsutaḥśī́r
babʰūva
//
Verse: 9
Halfverse: a
nīcā́vayā
abʰavad
vr̥tráputréndro
asyā
áva
vádʰar
jabʰāra
/
nīcā́vayā
abʰavad
vr̥tráputrā
_
nīcā́vayāḥ
abʰavat
vr̥tráputrā
nīcā́vayā
abʰavad
vr̥tráputra
Halfverse: b
_índro
asyā
áva
vádʰar
jabʰāra
/
índraḥ
asyāḥ
áva
vádʰar
jabʰāra
/
índro
asyā
áva
vádʰar
jabʰāra
/
Halfverse: c
úttarā
sū́r
ádʰaraḥ
putrá
āsīd
dā́nuḥ
śaye
sahávatsā
ná
dʰenúḥ
//
úttarā
sū́r
ádʰaraḥ
putrá
āsīd
úttarā
sū́ḥ
ádʰaraḥ
putráḥ
āsīt
úttarā
sū́r
ádʰaraḥ
putrá
āsīd
Halfverse: d
dā́nuḥ
śaye
sahávatsā
ná
dʰenúḥ
//
dā́nuḥ
śaye
sahávatsā
ná
dʰenúḥ
//
dā́nuḥ
śaye
sahávatsā
ná
dʰenúḥ
//
Verse: 10
Halfverse: a
átiṣṭʰantīnām
aniveśanā́nāṃ
kā́ṣṭʰānām
mádʰye
níhitaṃ
śárīram
/
átiṣṭʰantīnām
aniveśanā́nāṃ
átiṣṭʰantīnām
aniveśanā́nām
átiṣṭʰantīnām
aniveśanā́nāṃ
Halfverse: b
kā́ṣṭʰānām
mádʰye
níhitaṃ
śárīram
/
kā́ṣṭʰānām
mádʰye
níhitam
śárīram
/
kā́ṣṭʰānām
mádʰye
níhitaṃ
śárīram
/
Halfverse: c
vr̥trásya
niṇyáṃ
ví
caranty
ā́po
dīrgʰáṃ
táma
ā́śayad
índraśatruḥ
//
vr̥trásya
niṇyáṃ
ví
caranty
ā́po
vr̥trásya
niṇyám
ví
caranti
ā́paḥ
vr̥trásya
niṇyáṃ
ví
caranti
ā́po
Halfverse: d
dīrgʰáṃ
táma
ā́śayad
índraśatruḥ
//
dīrgʰám
támaḥ
ā́
aśayat
índraśatruḥ
//
dīrgʰáṃ
táma
ā́śayad
índraśatruḥ
//
Verse: 11
Halfverse: a
dāsápatnīr
áhigopā
atiṣṭʰan
níruddʰā
ā́paḥ
paṇíneva
gā́vaḥ
/
dāsápatnīr
áhigopā
atiṣṭʰan
dāsápatnīḥ
áhigopāḥ
atiṣṭʰan
dāsápatnīr
áhigopā
atiṣṭʰan
Halfverse: b
níruddʰā
ā́paḥ
paṇíneva
gā́vaḥ
/
níruddʰāḥ
ā́paḥ
paṇínā
iva
gā́vaḥ
/
níruddʰā
ā́paḥ
paṇíneva
gā́vaḥ
/
Halfverse: c
apā́m
bílam
ápihitaṃ
yád
ā́sīd
vr̥tráṃ
jagʰanvā́m̐
ápa
tád
vavāra
//
apā́m
bílam
ápihitaṃ
yád
ā́sīd
apā́m
bílam
ápihitam
yát
ā́sīt
apā́m
bílam
ápihitaṃ
yád
ā́sīd
Halfverse: d
vr̥tráṃ
jagʰanvā́m̐
ápa
tád
vavāra
//
vr̥trám
jagʰanvā́n
ápa
tát
vavāra
//
vr̥tráṃ
jagʰanvā́m̐
ápa
tád
vavāra
//
Verse: 12
Halfverse: a
áśvyo
vā́ro
abʰavas
tád
indra
sr̥ké
yát
tvā
pratyáhan
devá
ékaḥ
/
áśvyo
vā́ro
abʰavas
tád
indra
áśvyaḥ
vā́raḥ
abʰavaḥ
tát
indra
áśviyo
vā́ro
abʰavas
tád
indra
Halfverse: b
sr̥ké
yát
tvā
pratyáhan
devá
ékaḥ
/
sr̥ké
yát
tvā
pratyáhan
deváḥ
ékaḥ
/
sr̥ké
yát
tvā
pratyáhan
devá
ékaḥ
/
Halfverse: c
ájayo
gā́
ájayaḥ
śūra
sómam
ávāsr̥jaḥ
sártave
saptá
síndʰūn
//
ájayo
gā́
ájayaḥ
śūra
sómam
ájayaḥ
gā́ḥ
ájayaḥ
śūra
sómam
ájayo
gā́
ájayaḥ
śūra
sómam
Halfverse: d
ávāsr̥jaḥ
sártave
saptá
síndʰūn
//
áva
asr̥jaḥ
sártave
saptá
síndʰūn
//
ávāsr̥jaḥ
sártave
saptá
síndʰūn
//
Verse: 13
Halfverse: a
nā́smai
vidyún
ná
tanyatúḥ
siṣedʰa
ná
yā́m
míham
ákirad
dʰrādúniṃ
ca
/
nā́smai
vidyún
ná
tanyatúḥ
siṣedʰa
ná
asmai
vidyút
ná
tanyatúḥ
siṣedʰa
nā́smai
vidyún
ná
tanyatúḥ
siṣedʰa
Halfverse: b
ná
yā́m
míham
ákirad
dʰrādúniṃ
ca
/
ná
yā́m
míham
ákirat
hrādúnim
ca
/
ná
yā́m
míham
ákirad
dʰrādúniṃ
ca
/
Halfverse: c
índraś
ca
yád
yuyudʰā́te
áhiś
cotā́parī́bʰyo
magʰávā
ví
jigye
//
índraś
ca
yád
yuyudʰā́te
áhiś
ca
_
índraḥ
ca
yát
yuyudʰā́te
áhiḥ
ca
índraś
ca
yád
yuyudʰā́te
áhiś
ca
Halfverse: d
_utā́parī́bʰyo
magʰávā
ví
jigye
//
utá
aparī́bʰyaḥ
magʰávā
ví
jigye
//
utā́parī́bʰyo
magʰávā
ví
jigye
//
Verse: 14
Halfverse: a
áher
yātā́raṃ
kám
apaśya
indra
hr̥dí
yát
te
jagʰnúṣo
bʰī́r
ágacʰat
/
áher
yātā́raṃ
kám
apaśya
indra
áheḥ
yātā́ram
kám
apaśyaḥ
indra
áher
yātā́raṃ
kám
apaśya
indra
Halfverse: b
hr̥dí
yát
te
jagʰnúṣo
bʰī́r
ágacʰat
/
hr̥dí
yát
te
jagʰnúṣaḥ
bʰī́ḥ
ágacʰat
/
hr̥dí
yát
te
jagʰnúṣo
bʰī́r
ágacʰat
/
Halfverse: c
náva
ca
yán
navatíṃ
ca
srávantīḥ
śyenó
ná
bʰītó
átaro
rájāṃsi
//
náva
ca
yán
navatíṃ
ca
srávantīḥ
náva
ca
yát
navatím
ca
srávantīḥ
náva
ca
yán
navatíṃ
ca
srávantīḥ
Halfverse: d
śyenó
ná
bʰītó
átaro
rájāṃsi
//
śyenáḥ
ná
bʰītáḥ
átaraḥ
rájāṃsi
//
śyenó
ná
bʰītó
átaro
rájāṃsi
//
Verse: 15
Halfverse: a
índro
yātó
'vasitasya
rā́jā
śámasya
ca
śr̥ṅgíṇo
vájrabāhuḥ
/
índro
yātó
'vasitasya
rā́jā
índraḥ
yātáḥ
ávasitasya
rā́jā
índro
yātó
ávasitasya
rā́jā
Halfverse: b
śámasya
ca
śr̥ṅgíṇo
vájrabāhuḥ
/
śámasya
ca
śr̥ṅgíṇaḥ
vájrabāhuḥ
/
śámasya
ca
śr̥ṅgíṇo
vájrabāhuḥ
/
Halfverse: c
séd
u
rā́jā
kṣayati
carṣaṇīnā́m
arā́n
ná
nemíḥ
pári
tā́
babʰūva
//
séd
u
rā́jā
kṣayati
carṣaṇīnā́m
sá
ít
u
rā́jā
kṣayati
carṣaṇīnā́m
séd
u
rā́jā
kṣayati
carṣaṇīnā́m
Halfverse: d
arā́n
ná
nemíḥ
pári
tā́
babʰūva
//
arā́n
ná
nemíḥ
pári
tā́
babʰūva
//
arā́n
ná
nemíḥ
pári
tā́
babʰūva
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.