TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 33
Hymn: 33
Verse: 1
Halfverse: a
étā́yāmópa
gavyánta
índram
asmā́kaṃ
sú
prámatiṃ
vāvr̥dʰāti
/
étā́yāmópa
gavyánta
índram
ā́
ita
áyāma
úpa
gavyántaḥ
índram
étā́yāma
úpa
gavyánta
índram
Halfverse: b
asmā́kaṃ
sú
prámatiṃ
vāvr̥dʰāti
/
asmā́kam
sú
prámatim
vāvr̥dʰāti
/
asmā́kaṃ
sú
prámatiṃ
vāvr̥dʰāti
/
Halfverse: c
anāmr̥ṇáḥ
kuvíd
ā́d
asyá
rāyó
gávāṃ
kétam
páram
āvárjate
naḥ
//
anāmr̥ṇáḥ
kuvíd
ā́d
asyá
rāyó
anāmr̥ṇáḥ
kuvít
ā́t
asyá
rāyáḥ
anāmr̥ṇáḥ
kuvíd
ā́d
asyá
rāyó
Halfverse: d
gávāṃ
kétam
páram
āvárjate
naḥ
//
gávām
kétam
páram
āvárjate
naḥ
//
gávāṃ
kétam
páram
āvárjate
naḥ
//
Verse: 2
Halfverse: a
úpéd
aháṃ
dʰanadā́m
ápratītaṃ
júṣṭāṃ
ná
śyenó
vasatím
patāmi
/
úpéd
aháṃ
dʰanadā́m
ápratītaṃ
úpa
ít
ahám
dʰanadā́m
ápratītam
úpéd
aháṃ
dʰanadā́m
ápratītaṃ
Halfverse: b
júṣṭāṃ
ná
śyenó
vasatím
patāmi
/
júṣṭām
\!\
ná
śyenáḥ
vasatím
patāmi
/
júṣṭāṃ
ná
śyenó
vasatím
patāmi
/
Halfverse: c
índraṃ
namasyánn
upamébʰir
arkaír
yá
stotŕ̥bʰyo
hávyo
ásti
yā́man
//
índraṃ
namasyánn
upamébʰir
arkaír
índram
namasyán
upamébʰiḥ
arkaíḥ
índraṃ
namasyánn
upamébʰir
arkaír
Halfverse: d
yá
stotŕ̥bʰyo
hávyo
ásti
yā́man
//
yáḥ
stotŕ̥bʰyaḥ
hávyaḥ
ásti
yā́man
//
yá
stotŕ̥bʰyo
háviyo
ásti
yā́man
//
Verse: 3
Halfverse: a
ní
sárvasena
iṣudʰī́m̐r
asakta
sám
aryó
gā́
ajati
yásya
váṣṭi
/
ní
sárvasena
iṣudʰī́m̐r
asakta
ní
sárvasenaḥ
iṣudʰī́n
asakta
ní
sárvasena
iṣudʰī́m̐r
asakta
Halfverse: b
sám
aryó
gā́
ajati
yásya
váṣṭi
/
sám
aryáḥ
gā́ḥ
ajati
yásya
váṣṭi
/
sám
aryó
gā́
ajati
yásya
váṣṭi
/
Halfverse: c
coṣkūyámāṇa
indra
bʰū́ri
vāmám
mā́
paṇír
bʰūr
asmád
ádʰi
pravr̥ddʰa
//
coṣkūyámāṇa
indra
bʰū́ri
vāmám
coṣkūyámāṇaḥ
indra
bʰū́ri
vāmám
coṣkūyámāṇa
indra
bʰū́ri
vāmám
Halfverse: d
mā́
paṇír
bʰūr
asmád
ádʰi
pravr̥ddʰa
//
mā́
paṇíḥ
bʰūḥ
asmát
ádʰi
pravr̥ddʰa
//
mā́
paṇír
bʰūr
asmád
ádʰi
pravr̥ddʰa
//
Verse: 4
Halfverse: a
vádʰīr
hí
dásyuṃ
dʰanínaṃ
gʰanénam̐
ékaś
cárann
upaśākébʰir
indra
/
vádʰīr
hí
dásyuṃ
dʰanínaṃ
gʰanénam̐
vádʰīḥ
hí
dásyum
dʰanínam
gʰanéna
vádʰīr
hí
dásyuṃ
dʰanínaṃ
gʰanénam̐
Halfverse: b
ékaś
cárann
upaśākébʰir
indra
/
ékaḥ
cáran
upaśākébʰiḥ
indra
/
ékaś
cárann
upaśākébʰir
indra
/
Halfverse: c
dʰánor
ádʰi
viṣuṇák
té
vy
ā̀yann
áyajvānaḥ
sanakā́ḥ
prétim
īyuḥ
//
dʰánor
ádʰi
viṣuṇák
té
vy
ā̀yann
dʰánoḥ
ádʰi
viṣuṇák
té
ví
āyan
dʰánor
ádʰi
viṣuṇák
té
ví
āyann
Halfverse: d
áyajvānaḥ
sanakā́ḥ
prétim
īyuḥ
//
áyajvānaḥ
\!\
sanakā́ḥ
prétim
īyuḥ
//
áyajvānaḥ
sanakā́ḥ
prétim
īyuḥ
//
Verse: 5
Halfverse: a
párā
cic
cʰīrṣā́
vavr̥jus
tá
indrā́yajvāno
yájvabʰi
spárdʰamānāḥ
/
párā
cic
cʰīrṣā́
vavr̥jus
tá
indra
_
párā
cit
śīrṣā́
vavr̥juḥ
té
indra
párā
cic
cʰīrṣā́
vavr̥jus
tá
indra
Halfverse: b
_áyajvāno
yájvabʰi
spárdʰamānāḥ
/
áyajvānaḥ
yájvabʰiḥ
spárdʰamānāḥ
/
áyajvāno
yájvabʰi
spárdʰamānāḥ
/
Halfverse: c
prá
yád
divó
hariva
stʰātar
ugra
nír
avratā́m̐
adʰamo
ródasyoḥ
//
prá
yád
divó
hariva
stʰātar
ugra
prá
yát
diváḥ
harivaḥ
stʰātar
ugra
prá
yád
divó
hariva
stʰātar
ugra
Halfverse: d
nír
avratā́m̐
adʰamo
ródasyoḥ
//
níḥ
avratā́n
adʰamaḥ
ródasyoḥ
//
nír
avratā́m̐
adʰamo
ródasīyoḥ
//
Verse: 6
Halfverse: a
áyuyutsann
anavadyásya
sénām
áyātayanta
kṣitáyo
návagvāḥ
/
áyuyutsann
anavadyásya
sénām
áyuyutsan
anavadyásya
sénām
áyuyutsann
anavadyásya
sénām
Halfverse: b
áyātayanta
kṣitáyo
návagvāḥ
/
áyātayanta
kṣitáyaḥ
návagvāḥ
/
áyātayanta
kṣitáyo
návagvāḥ
/
Halfverse: c
vr̥ṣāyúdʰo
ná
vádʰrayo
níraṣṭāḥ
pravádbʰir
índrāc
citáyanta
āyan
//
vr̥ṣāyúdʰo
ná
vádʰrayo
níraṣṭāḥ
vr̥ṣāyúdʰaḥ
ná
vádʰrayaḥ
níraṣṭāḥ
vr̥ṣāyúdʰo
ná
vádʰrayo
níraṣṭāḥ
Halfverse: d
pravádbʰir
índrāc
citáyanta
āyan
//
pravádbʰiḥ
índrāt
citáyantaḥ
āyan
//
pravádbʰir
índrāc
citáyanta
āyan
//
Verse: 7
Halfverse: a
tvám
etā́n
rudató
jákṣataś
cā́yodʰayo
rájasa
indra
pāré
/
tvám
etā́n
rudató
jákṣataś
ca
_
tvám
etā́n
rudatáḥ
jákṣataḥ
ca
tuvám
etā́n
rudató
jákṣataś
ca
Halfverse: b
_áyodʰayo
rájasa
indra
pāré
/
áyodʰayaḥ
rájasaḥ
indra
pāré
/
áyodʰayo
rájasa
indra
pāré
/
Halfverse: c
ávādaho
divá
ā́
dásyum
uccā́
prá
sunvatá
stuvatáḥ
śáṃsam
āvaḥ
//
ávādaho
divá
ā́
dásyum
uccā́
áva
adahaḥ
diváḥ
ā́
dásyum
uccā́
ávādaho
divá
ā́
dásyum
uccā́
Halfverse: d
prá
sunvatá
stuvatáḥ
śáṃsam
āvaḥ
//
prá
sunvatáḥ
stuvatáḥ
śáṃsam
āvaḥ
//
prá
sunvatá
stuvatáḥ
śáṃsam
āvaḥ
//
Verse: 8
Halfverse: a
cakrāṇā́saḥ
parīṇáham
pr̥tʰivyā́
híraṇyena
maṇínā
śúmbʰamānāḥ
/
cakrāṇā́saḥ
parīṇáham
pr̥tʰivyā́
cakrāṇā́saḥ
parīṇáham
pr̥tʰivyā́ḥ
cakrāṇā́saḥ
parīṇáham
pr̥tʰivyā́
Halfverse: b
híraṇyena
maṇínā
śúmbʰamānāḥ
/
híraṇyena
maṇínā
śúmbʰamānāḥ
/
híraṇyena
maṇínā
śúmbʰamānāḥ
/
Halfverse: c
ná
hinvānā́sas
titirus
tá
índram
pári
spáśo
adadʰāt
sū́ryeṇa
//
ná
hinvānā́sas
titirus
tá
índram
ná
hinvānā́saḥ
titiruḥ
té
índram
ná
hinvānā́sas
titirus
tá
índram
Halfverse: d
pári
spáśo
adadʰāt
sū́ryeṇa
//
pári
spáśaḥ
adadʰāt
sū́ryeṇa
//
pári
spáśo
adadʰāt
sū́riyeṇa
//
Verse: 9
Halfverse: a
pári
yád
indra
ródasī
ubʰé
ábubʰojīr
mahinā́
viśvátaḥ
sīm
/
pári
yád
indra
ródasī
ubʰé
pári
yát
indra
ródasī
ubʰé
pári
yád
indara
ródasī
ubʰé
Halfverse: b
ábubʰojīr
mahinā́
viśvátaḥ
sīm
/
ábubʰojīḥ
mahinā́
viśvátaḥ
sīm
/
ábubʰojīr
mahinā́
viśvátaḥ
sīm
/
Halfverse: c
ámanyamānām̐
abʰí
mányamānair
nír
brahmábʰir
adʰamo
dásyum
indra
//
ámanyamānām̐
abʰí
mányamānair
ámanyamānān
abʰí
mányamānaiḥ
ámanyamānām̐
abʰí
mányamānair
Halfverse: d
nír
brahmábʰir
adʰamo
dásyum
indra
//
níḥ
brahmábʰiḥ
adʰamaḥ
dásyum
indra
//
nír
brahmábʰir
adʰamo
dásyum
indra
//
Verse: 10
Halfverse: a
ná
yé
diváḥ
pr̥tʰivyā́
ántam
āpúr
ná
māyā́bʰir
dʰanadā́m
paryábʰūvan
/
ná
yé
diváḥ
pr̥tʰivyā́
ántam
āpúr
ná
yé
diváḥ
pr̥tʰivyā́ḥ
ántam
āpúḥ
ná
yé
diváḥ
pr̥tʰivyā́
ántam
āpúr
Halfverse: b
ná
māyā́bʰir
dʰanadā́m
paryábʰūvan
/
ná
māyā́bʰiḥ
dʰanadā́m
paryábʰūvan
/
ná
māyā́bʰir
dʰanadā́m
paryábʰūvan
/
Halfverse: c
yújaṃ
vájraṃ
vr̥ṣabʰáś
cakra
índro
nír
jyótiṣā
támaso
gā́
adukṣat
//
yújaṃ
vájraṃ
vr̥ṣabʰáś
cakra
índro
yújam
vájram
vr̥ṣabʰáḥ
cakre
índraḥ
yújaṃ
vájraṃ
vr̥ṣabʰáś
cakra
índro
Halfverse: d
nír
jyótiṣā
támaso
gā́
adukṣat
//
níḥ
jyótiṣā
támasaḥ
gā́ḥ
adukṣat
//
nír
jyótiṣā
támaso
gā́
adukṣat
//
Verse: 11
Halfverse: a
ánu
svadʰā́m
akṣarann
ā́po
asyā́vardʰata
mádʰya
ā́
nāvyā̀nām
/
ánu
svadʰā́m
akṣarann
ā́po
asya
_
ánu
svadʰā́m
akṣaran
ā́paḥ
asya
ánu
svadʰā́m
akṣarann
ā́po
asya
Halfverse: b
_ávardʰata
mádʰya
ā́
nāvyā̀nām
/
ávardʰata
mádʰye
ā́
nāvyā̀nām
/
ávardʰata
mádʰya
ā́
nāvíyānām
/
Halfverse: c
sadʰrīcī́nena
mánasā
tám
índra
ójiṣṭʰena
hánmanāhann
abʰí
dyū́n
//
sadʰrīcī́nena
mánasā
tám
índra
sadʰrīcī́nena
mánasā
tám
índraḥ
sadʰrīcī́nena
mánasā
tám
índra
Halfverse: d
ójiṣṭʰena
hánmanāhann
abʰí
dyū́n
//
ójiṣṭʰena
hánmanā
ahan
abʰí
dyū́n
//
ójiṣṭʰena
hánmanāhann
abʰí
dyū́n
//
Verse: 12
Halfverse: a
ny
ā̀vidʰyad
ilībíśasya
dr̥ḷʰā́
ví
śr̥ṅgíṇam
abʰinac
cʰúṣṇam
índraḥ
/
ny
ā̀vidʰyad
ilībíśasya
dr̥ḷʰā́
ní
āvidʰyat
ilībíśasya
dr̥ḷʰā́
ní
āvidʰyad
ilībíśasya
dr̥ḷʰā́
Halfverse: b
ví
śr̥ṅgíṇam
abʰinac
cʰúṣṇam
índraḥ
/
ví
śr̥ṅgíṇam
abʰinat
śúṣṇam
índraḥ
/
ví
śr̥ṅgíṇam
abʰinac
cʰúṣṇam
índraḥ
/
Halfverse: c
yā́vat
táro
magʰavan
yā́vad
ójo
vájreṇa
śátrum
avadʰīḥ
pr̥tanyúm
//
yā́vat
táro
magʰavan
yā́vad
ójo
yā́vat
táraḥ
magʰavan
yā́vat
ójaḥ
yā́vat
táro
magʰavan
yā́vad
ójo
Halfverse: d
vájreṇa
śátrum
avadʰīḥ
pr̥tanyúm
//
vájreṇa
śátrum
avadʰīḥ
pr̥tanyúm
//
vájreṇa
śátrum
avadʰīḥ
pr̥tanyúm
//
Verse: 13
Halfverse: a
abʰí
sidʰmó
ajigād
asya
śátrūn
ví
tigména
vr̥ṣabʰéṇā
púro
'bʰet
/
abʰí
sidʰmó
ajigād
asya
śátrūn
abʰí
sidʰmáḥ
ajigāt
asya
śátrūn
abʰí
sidʰmó
ajigād
asya
śátrūn
Halfverse: b
ví
tigména
vr̥ṣabʰéṇā
púro
'bʰet
/
ví
tigména
vr̥ṣabʰéṇa+
púraḥ
abʰet
/
ví
tigména
vr̥ṣabʰéṇā
púro
'bʰet
/
Halfverse: c
sáṃ
vájreṇāsr̥jad
vr̥trám
índraḥ
prá
svā́m
matím
atirac
cʰā́śadānaḥ
//
sáṃ
vájreṇāsr̥jad
vr̥trám
índraḥ
sám
vájreṇa
asr̥jat
vr̥trám
índraḥ
sáṃ
vájreṇa
asr̥jad
vr̥trám
índraḥ
Halfverse: d
prá
svā́m
matím
atirac
cʰā́śadānaḥ
//
prá
svā́m
matím
atirat
śā́śadānaḥ
//
prá
svā́m
matím
atirac
cʰā́śadānaḥ
//
Verse: 14
Halfverse: a
ā́vaḥ
kútsam
indra
yásmiñ
cākán
prā́vo
yúdʰyantaṃ
vr̥ṣabʰáṃ
dáśadyum
/
ā́vaḥ
kútsam
indra
yásmiñ
cākán
ā́vaḥ
kútsam
indra
yásmin
cākán
ā́vaḥ
kútsam
indara
yásmi*
cākán
Halfverse: b
prā́vo
yúdʰyantaṃ
vr̥ṣabʰáṃ
dáśadyum
/
prá
āvaḥ
yúdʰyantam
vr̥ṣabʰám
dáśadyum
/
prā́vo
yúdʰyantaṃ
vr̥ṣabʰáṃ
dáśadyum
/
Halfverse: c
śapʰácyuto
reṇúr
nakṣata
dyā́m
úc
cʰvaitreyó
nr̥ṣā́hyāya
tastʰau
//
śapʰácyuto
reṇúr
nakṣata
dyā́m
śapʰácyutaḥ
reṇúḥ
nakṣata
dyā́m
śapʰácyuto
rẽeṇúr
nakṣata
dyā́m
Halfverse: d
úc
cʰvaitreyó
nr̥ṣā́hyāya
tastʰau
//
út
śvaitreyáḥ
nr̥ṣā́hyāya
tastʰau
//
úc
cʰvaitreyó
nr̥ṣā́hiyāya
tastʰau
//
Verse: 15
Halfverse: a
ā́vaḥ
śámaṃ
vr̥ṣabʰáṃ
túgryāsu
kṣetrajeṣé
magʰavañ
cʰvítryaṃ
gā́m
/
ā́vaḥ
śámaṃ
vr̥ṣabʰáṃ
túgryāsu
ā́vaḥ
śámam
vr̥ṣabʰám
túgryāsu
ā́vaḥ
śámaṃ
vr̥ṣabʰáṃ
túgriyāsu
Halfverse: b
kṣetrajeṣé
magʰavañ
cʰvítryaṃ
gā́m
/
kṣetrajeṣé
magʰavan
śvítryam
gā́m
/
kṣetrajeṣé
magʰavañ
cʰvítriyaṃ
gā́m
/
Halfverse: c
jyók
cid
átra
tastʰivā́ṃso
akrañ
cʰatrūyatā́m
ádʰarā
védanākaḥ
//
jyók
cid
átra
tastʰivā́ṃso
akrañ
jyók
cit
átra
tastʰivā́ṃsaḥ
akran
jiyók
cid
átra
tastʰivā́ṃso
akrañ
Halfverse: d
cʰatrūyatā́m
ádʰarā
védanākaḥ
//
śatrūyatā́m
ádʰarā
védanā
akar
//
cʰatrūyatā́m
ádʰarā
védanākaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.