TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 33
Previous part

Hymn: 33 
Verse: 1 
Halfverse: a    étā́yāmópa gavyánta índram asmā́kaṃ prámatiṃ vāvr̥dʰāti /
   
étā́yāmópa gavyánta índram
   
ā́ ita áyāma úpa gavyántaḥ índram
   
étā́yāma úpa gavyánta índram

Halfverse: b    
asmā́kaṃ prámatiṃ vāvr̥dʰāti /
   
asmā́kam prámatim vāvr̥dʰāti /
   
asmā́kaṃ prámatiṃ vāvr̥dʰāti /

Halfverse: c    
anāmr̥ṇáḥ kuvíd ā́d asyá rāyó gávāṃ kétam páram āvárjate naḥ //
   
anāmr̥ṇáḥ kuvíd ā́d asyá rāyó
   
anāmr̥ṇáḥ kuvít ā́t asyá rāyáḥ
   
anāmr̥ṇáḥ kuvíd ā́d asyá rāyó

Halfverse: d    
gávāṃ kétam páram āvárjate naḥ //
   
gávām kétam páram āvárjate naḥ //
   
gávāṃ kétam páram āvárjate naḥ //


Verse: 2 
Halfverse: a    
úpéd aháṃ dʰanadā́m ápratītaṃ júṣṭāṃ śyenó vasatím patāmi /
   
úpéd aháṃ dʰanadā́m ápratītaṃ
   
úpa ít ahám dʰanadā́m ápratītam
   
úpéd aháṃ dʰanadā́m ápratītaṃ

Halfverse: b    
júṣṭāṃ śyenó vasatím patāmi /
   
júṣṭām \!\ śyenáḥ vasatím patāmi /
   
júṣṭāṃ śyenó vasatím patāmi /

Halfverse: c    
índraṃ namasyánn upamébʰir arkaír stotŕ̥bʰyo hávyo ásti yā́man //
   
índraṃ namasyánn upamébʰir arkaír
   
índram namasyán upamébʰiḥ arkaíḥ
   
índraṃ namasyánn upamébʰir arkaír

Halfverse: d    
stotŕ̥bʰyo hávyo ásti yā́man //
   
yáḥ stotŕ̥bʰyaḥ hávyaḥ ásti yā́man //
   
stotŕ̥bʰyo háviyo ásti yā́man //


Verse: 3 
Halfverse: a    
sárvasena iṣudʰī́m̐r asakta sám aryó gā́ ajati yásya váṣṭi /
   
sárvasena iṣudʰī́m̐r asakta
   
sárvasenaḥ iṣudʰī́n asakta
   
sárvasena iṣudʰī́m̐r asakta

Halfverse: b    
sám aryó gā́ ajati yásya váṣṭi /
   
sám aryáḥ gā́ḥ ajati yásya váṣṭi /
   
sám aryó gā́ ajati yásya váṣṭi /

Halfverse: c    
coṣkūyámāṇa indra bʰū́ri vāmám mā́ paṇír bʰūr asmád ádʰi pravr̥ddʰa //
   
coṣkūyámāṇa indra bʰū́ri vāmám
   
coṣkūyámāṇaḥ indra bʰū́ri vāmám
   
coṣkūyámāṇa indra bʰū́ri vāmám

Halfverse: d    
mā́ paṇír bʰūr asmád ádʰi pravr̥ddʰa //
   
mā́ paṇíḥ bʰūḥ asmát ádʰi pravr̥ddʰa //
   
mā́ paṇír bʰūr asmád ádʰi pravr̥ddʰa //


Verse: 4 
Halfverse: a    
vádʰīr dásyuṃ dʰanínaṃ gʰanénam̐ ékaś cárann upaśākébʰir indra /
   
vádʰīr dásyuṃ dʰanínaṃ gʰanénam̐
   
vádʰīḥ dásyum dʰanínam gʰanéna
   
vádʰīr dásyuṃ dʰanínaṃ gʰanénam̐

Halfverse: b    
ékaś cárann upaśākébʰir indra /
   
ékaḥ cáran upaśākébʰiḥ indra /
   
ékaś cárann upaśākébʰir indra /

Halfverse: c    
dʰánor ádʰi viṣuṇák vy ā̀yann áyajvānaḥ sanakā́ḥ prétim īyuḥ //
   
dʰánor ádʰi viṣuṇák vy ā̀yann
   
dʰánoḥ ádʰi viṣuṇák āyan
   
dʰánor ádʰi viṣuṇák āyann

Halfverse: d    
áyajvānaḥ sanakā́ḥ prétim īyuḥ //
   
áyajvānaḥ \!\ sanakā́ḥ prétim īyuḥ //
   
áyajvānaḥ sanakā́ḥ prétim īyuḥ //


Verse: 5 
Halfverse: a    
párā cic cʰīrṣā́ vavr̥jus indrā́yajvāno yájvabʰi spárdʰamānāḥ /
   
párā cic cʰīrṣā́ vavr̥jus indra_
   
párā cit śīrṣā́ vavr̥juḥ indra
   
párā cic cʰīrṣā́ vavr̥jus indra

Halfverse: b    
_áyajvāno yájvabʰi spárdʰamānāḥ /
   
áyajvānaḥ yájvabʰiḥ spárdʰamānāḥ /
   
áyajvāno yájvabʰi spárdʰamānāḥ /

Halfverse: c    
prá yád divó hariva stʰātar ugra nír avratā́m̐ adʰamo ródasyoḥ //
   
prá yád divó hariva stʰātar ugra
   
prá yát diváḥ harivaḥ stʰātar ugra
   
prá yád divó hariva stʰātar ugra

Halfverse: d    
nír avratā́m̐ adʰamo ródasyoḥ //
   
níḥ avratā́n adʰamaḥ ródasyoḥ //
   
nír avratā́m̐ adʰamo ródasīyoḥ //


Verse: 6 
Halfverse: a    
áyuyutsann anavadyásya sénām áyātayanta kṣitáyo návagvāḥ /
   
áyuyutsann anavadyásya sénām
   
áyuyutsan anavadyásya sénām
   
áyuyutsann anavadyásya sénām

Halfverse: b    
áyātayanta kṣitáyo návagvāḥ /
   
áyātayanta kṣitáyaḥ návagvāḥ /
   
áyātayanta kṣitáyo návagvāḥ /

Halfverse: c    
vr̥ṣāyúdʰo vádʰrayo níraṣṭāḥ pravádbʰir índrāc citáyanta āyan //
   
vr̥ṣāyúdʰo vádʰrayo níraṣṭāḥ
   
vr̥ṣāyúdʰaḥ vádʰrayaḥ níraṣṭāḥ
   
vr̥ṣāyúdʰo vádʰrayo níraṣṭāḥ

Halfverse: d    
pravádbʰir índrāc citáyanta āyan //
   
pravádbʰiḥ índrāt citáyantaḥ āyan //
   
pravádbʰir índrāc citáyanta āyan //


Verse: 7 
Halfverse: a    
tvám etā́n rudató jákṣataś cā́yodʰayo rájasa indra pāré /
   
tvám etā́n rudató jákṣataś ca_
   
tvám etā́n rudatáḥ jákṣataḥ ca
   
tuvám etā́n rudató jákṣataś ca

Halfverse: b    
_áyodʰayo rájasa indra pāré /
   
áyodʰayaḥ rájasaḥ indra pāré /
   
áyodʰayo rájasa indra pāré /

Halfverse: c    
ávādaho divá ā́ dásyum uccā́ prá sunvatá stuvatáḥ śáṃsam āvaḥ //
   
ávādaho divá ā́ dásyum uccā́
   
áva adahaḥ diváḥ ā́ dásyum uccā́
   
ávādaho divá ā́ dásyum uccā́

Halfverse: d    
prá sunvatá stuvatáḥ śáṃsam āvaḥ //
   
prá sunvatáḥ stuvatáḥ śáṃsam āvaḥ //
   
prá sunvatá stuvatáḥ śáṃsam āvaḥ //


Verse: 8 
Halfverse: a    
cakrāṇā́saḥ parīṇáham pr̥tʰivyā́ híraṇyena maṇínā śúmbʰamānāḥ /
   
cakrāṇā́saḥ parīṇáham pr̥tʰivyā́
   
cakrāṇā́saḥ parīṇáham pr̥tʰivyā́ḥ
   
cakrāṇā́saḥ parīṇáham pr̥tʰivyā́

Halfverse: b    
híraṇyena maṇínā śúmbʰamānāḥ /
   
híraṇyena maṇínā śúmbʰamānāḥ /
   
híraṇyena maṇínā śúmbʰamānāḥ /

Halfverse: c    
hinvānā́sas titirus índram pári spáśo adadʰāt sū́ryeṇa //
   
hinvānā́sas titirus índram
   
hinvānā́saḥ titiruḥ índram
   
hinvānā́sas titirus índram

Halfverse: d    
pári spáśo adadʰāt sū́ryeṇa //
   
pári spáśaḥ adadʰāt sū́ryeṇa //
   
pári spáśo adadʰāt sū́riyeṇa //


Verse: 9 
Halfverse: a    
pári yád indra ródasī ubʰé ábubʰojīr mahinā́ viśvátaḥ sīm /
   
pári yád indra ródasī ubʰé
   
pári yát indra ródasī ubʰé
   
pári yád indara ródasī ubʰé

Halfverse: b    
ábubʰojīr mahinā́ viśvátaḥ sīm /
   
ábubʰojīḥ mahinā́ viśvátaḥ sīm /
   
ábubʰojīr mahinā́ viśvátaḥ sīm /

Halfverse: c    
ámanyamānām̐ abʰí mányamānair nír brahmábʰir adʰamo dásyum indra //
   
ámanyamānām̐ abʰí mányamānair
   
ámanyamānān abʰí mányamānaiḥ
   
ámanyamānām̐ abʰí mányamānair

Halfverse: d    
nír brahmábʰir adʰamo dásyum indra //
   
níḥ brahmábʰiḥ adʰamaḥ dásyum indra //
   
nír brahmábʰir adʰamo dásyum indra //


Verse: 10 
Halfverse: a    
diváḥ pr̥tʰivyā́ ántam āpúr māyā́bʰir dʰanadā́m paryábʰūvan /
   
diváḥ pr̥tʰivyā́ ántam āpúr
   
diváḥ pr̥tʰivyā́ḥ ántam āpúḥ
   
diváḥ pr̥tʰivyā́ ántam āpúr

Halfverse: b    
māyā́bʰir dʰanadā́m paryábʰūvan /
   
māyā́bʰiḥ dʰanadā́m paryábʰūvan /
   
māyā́bʰir dʰanadā́m paryábʰūvan /

Halfverse: c    
yújaṃ vájraṃ vr̥ṣabʰáś cakra índro nír jyótiṣā támaso gā́ adukṣat //
   
yújaṃ vájraṃ vr̥ṣabʰáś cakra índro
   
yújam vájram vr̥ṣabʰáḥ cakre índraḥ
   
yújaṃ vájraṃ vr̥ṣabʰáś cakra índro

Halfverse: d    
nír jyótiṣā támaso gā́ adukṣat //
   
níḥ jyótiṣā támasaḥ gā́ḥ adukṣat //
   
nír jyótiṣā támaso gā́ adukṣat //


Verse: 11 
Halfverse: a    
ánu svadʰā́m akṣarann ā́po asyā́vardʰata mádʰya ā́ nāvyā̀nām /
   
ánu svadʰā́m akṣarann ā́po asya_
   
ánu svadʰā́m akṣaran ā́paḥ asya
   
ánu svadʰā́m akṣarann ā́po asya

Halfverse: b    
_ávardʰata mádʰya ā́ nāvyā̀nām /
   
ávardʰata mádʰye ā́ nāvyā̀nām /
   
ávardʰata mádʰya ā́ nāvíyānām /

Halfverse: c    
sadʰrīcī́nena mánasā tám índra ójiṣṭʰena hánmanāhann abʰí dyū́n //
   
sadʰrīcī́nena mánasā tám índra
   
sadʰrīcī́nena mánasā tám índraḥ
   
sadʰrīcī́nena mánasā tám índra

Halfverse: d    
ójiṣṭʰena hánmanāhann abʰí dyū́n //
   
ójiṣṭʰena hánmanā ahan abʰí dyū́n //
   
ójiṣṭʰena hánmanāhann abʰí dyū́n //


Verse: 12 
Halfverse: a    
ny ā̀vidʰyad ilībíśasya dr̥ḷʰā́ śr̥ṅgíṇam abʰinac cʰúṣṇam índraḥ /
   
ny ā̀vidʰyad ilībíśasya dr̥ḷʰā́
   
āvidʰyat ilībíśasya dr̥ḷʰā́
   
āvidʰyad ilībíśasya dr̥ḷʰā́

Halfverse: b    
śr̥ṅgíṇam abʰinac cʰúṣṇam índraḥ /
   
śr̥ṅgíṇam abʰinat śúṣṇam índraḥ /
   
śr̥ṅgíṇam abʰinac cʰúṣṇam índraḥ /

Halfverse: c    
yā́vat táro magʰavan yā́vad ójo vájreṇa śátrum avadʰīḥ pr̥tanyúm //
   
yā́vat táro magʰavan yā́vad ójo
   
yā́vat táraḥ magʰavan yā́vat ójaḥ
   
yā́vat táro magʰavan yā́vad ójo

Halfverse: d    
vájreṇa śátrum avadʰīḥ pr̥tanyúm //
   
vájreṇa śátrum avadʰīḥ pr̥tanyúm //
   
vájreṇa śátrum avadʰīḥ pr̥tanyúm //


Verse: 13 
Halfverse: a    
abʰí sidʰmó ajigād asya śátrūn tigména vr̥ṣabʰéṇā púro 'bʰet /
   
abʰí sidʰmó ajigād asya śátrūn
   
abʰí sidʰmáḥ ajigāt asya śátrūn
   
abʰí sidʰmó ajigād asya śátrūn

Halfverse: b    
tigména vr̥ṣabʰéṇā púro 'bʰet /
   
tigména vr̥ṣabʰéṇa+ púraḥ abʰet /
   
tigména vr̥ṣabʰéṇā púro 'bʰet /

Halfverse: c    
sáṃ vájreṇāsr̥jad vr̥trám índraḥ prá svā́m matím atirac cʰā́śadānaḥ //
   
sáṃ vájreṇāsr̥jad vr̥trám índraḥ
   
sám vájreṇa asr̥jat vr̥trám índraḥ
   
sáṃ vájreṇa asr̥jad vr̥trám índraḥ

Halfverse: d    
prá svā́m matím atirac cʰā́śadānaḥ //
   
prá svā́m matím atirat śā́śadānaḥ //
   
prá svā́m matím atirac cʰā́śadānaḥ //


Verse: 14 
Halfverse: a    
ā́vaḥ kútsam indra yásmiñ cākán prā́vo yúdʰyantaṃ vr̥ṣabʰáṃ dáśadyum /
   
ā́vaḥ kútsam indra yásmiñ cākán
   
ā́vaḥ kútsam indra yásmin cākán
   
ā́vaḥ kútsam indara yásmi* cākán

Halfverse: b    
prā́vo yúdʰyantaṃ vr̥ṣabʰáṃ dáśadyum /
   
prá āvaḥ yúdʰyantam vr̥ṣabʰám dáśadyum /
   
prā́vo yúdʰyantaṃ vr̥ṣabʰáṃ dáśadyum /

Halfverse: c    
śapʰácyuto reṇúr nakṣata dyā́m úc cʰvaitreyó nr̥ṣā́hyāya tastʰau //
   
śapʰácyuto reṇúr nakṣata dyā́m
   
śapʰácyutaḥ reṇúḥ nakṣata dyā́m
   
śapʰácyuto rẽeṇúr nakṣata dyā́m

Halfverse: d    
úc cʰvaitreyó nr̥ṣā́hyāya tastʰau //
   
út śvaitreyáḥ nr̥ṣā́hyāya tastʰau //
   
úc cʰvaitreyó nr̥ṣā́hiyāya tastʰau //


Verse: 15 
Halfverse: a    
ā́vaḥ śámaṃ vr̥ṣabʰáṃ túgryāsu kṣetrajeṣé magʰavañ cʰvítryaṃ gā́m /
   
ā́vaḥ śámaṃ vr̥ṣabʰáṃ túgryāsu
   
ā́vaḥ śámam vr̥ṣabʰám túgryāsu
   
ā́vaḥ śámaṃ vr̥ṣabʰáṃ túgriyāsu

Halfverse: b    
kṣetrajeṣé magʰavañ cʰvítryaṃ gā́m /
   
kṣetrajeṣé magʰavan śvítryam gā́m /
   
kṣetrajeṣé magʰavañ cʰvítriyaṃ gā́m /

Halfverse: c    
jyók cid átra tastʰivā́ṃso akrañ cʰatrūyatā́m ádʰarā védanākaḥ //
   
jyók cid átra tastʰivā́ṃso akrañ
   
jyók cit átra tastʰivā́ṃsaḥ akran
   
jiyók cid átra tastʰivā́ṃso akrañ

Halfverse: d    
cʰatrūyatā́m ádʰarā védanākaḥ //
   
śatrūyatā́m ádʰarā védanā akar //
   
cʰatrūyatā́m ádʰarā védanākaḥ //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.