TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 34
Hymn: 34
Verse: 1
Halfverse: a
tríś
cin
no
adyā́
bʰavataṃ
navedasā
vibʰúr
vāṃ
yā́ma
utá
rātír
aśvinā
/
tríś
cin
no
adyā́
bʰavataṃ
navedasā
tríḥ
cit
naḥ
adyá+
bʰavatam
navedasā
tríś
cin
no
adyā́
bʰavataṃ
navedasā
Halfverse: b
vibʰúr
vāṃ
yā́ma
utá
rātír
aśvinā
/
vibʰúḥ
vām
yā́maḥ
utá
rātíḥ
aśvinā
/
vibʰúr
vāṃ
yā́ma
utá
rātír
aśvinā
/
Halfverse: c
yuvór
hí
yantráṃ
himyéva
vā́saso
'bʰyāyaṃsényā
bʰavatam
manīṣíbʰiḥ
//
yuvór
hí
yantráṃ
himyéva
vā́saso
yuvóḥ
hí
yantrám
himyā́
iva
vā́sasaḥ
yuvór
hí
yantráṃ
himiyéva
vā́saso
Halfverse: d
'bʰyāyaṃsényā
bʰavatam
manīṣíbʰiḥ
//
abʰyāyaṃsényā
bʰavatam
manīṣíbʰiḥ
//
abʰyāyaṃsényā
bʰavatam
manīṣíbʰiḥ
//
Verse: 2
Halfverse: a
tráyaḥ
paváyo
madʰuvā́hane
rátʰe
sómasya
venā́m
ánu
víśva
íd
viduḥ
/
tráyaḥ
paváyo
madʰuvā́hane
rátʰe
tráyaḥ
paváyaḥ
madʰuvā́hane
rátʰe
tráyaḥ
paváyo
madʰuvā́hane
rátʰe
Halfverse: b
sómasya
venā́m
ánu
víśva
íd
viduḥ
/
sómasya
venā́m
ánu
víśve
ít
viduḥ
/
sómasya
venā́m
ánu
víśva
íd
viduḥ
/
Halfverse: c
tráya
skambʰā́sa
skabʰitā́sa
ārábʰe
trír
náktaṃ
yātʰás
trír
v
aśvinā
dívā
//
tráya
skambʰā́sa
skabʰitā́sa
ārábʰe
tráyaḥ
skambʰā́saḥ
skabʰitā́saḥ
ārábʰe
tráya
skambʰā́sa
skabʰitā́sa
ārábʰe
Halfverse: d
trír
náktaṃ
yātʰás
trír
v
aśvinā
dívā
//
tríḥ
náktam
yātʰáḥ
tríḥ
u
aśvinā
dívā
//
trír
náktaṃ
yātʰás
trír
u
aśvinā
dívā
//
Verse: 3
Halfverse: a
samāné
áhan
trír
avadyagohanā
trír
adyá
yajñám
mádʰunā
mimikṣatam
/
samāné
áhan
trír
avadyagohanā
samāné
áhan
tríḥ
avadyagohanā
samāné
áhan
trír
avadyagohanā
Halfverse: b
trír
adyá
yajñám
mádʰunā
mimikṣatam
/
tríḥ
adyá
yajñám
mádʰunā
mimikṣatam
/
trír
adyá
yajñám
mádʰunā
mimikṣatam
/
Halfverse: c
trír
vā́javatīr
íṣo
aśvinā
yuváṃ
doṣā́
asmábʰyam
uṣásaś
ca
pinvatam
//
trír
vā́javatīr
íṣo
aśvinā
yuváṃ
tríḥ
vā́javatīḥ
íṣaḥ
aśvinā
yuvám
trír
vā́javatīr
íṣo
aśvinā
yuváṃ
Halfverse: d
doṣā́
asmábʰyam
uṣásaś
ca
pinvatam
//
doṣā́ḥ
asmábʰyam
uṣásaḥ
ca
pinvatam
//
doṣā́
asmábʰyam
uṣásaś
ca
pinvatam
//
Verse: 4
Halfverse: a
trír
vartír
yātaṃ
trír
ánuvrate
jané
tríḥ
suprāvyè
tredʰéva
śikṣatam
/
trír
vartír
yātaṃ
trír
ánuvrate
jané
tríḥ
vartíḥ
yātam
tríḥ
ánuvrate
jáne
trír
vartír
yātaṃ
trír
ánuvrate
jané
Halfverse: b
tríḥ
suprāvyè
tredʰéva
śikṣatam
/
tríḥ
suprāvyè
tredʰā́
iva
śikṣatam
/
tríḥ
suprāvíye
trayidʰéva
śikṣatam
/
Halfverse: c
trír
nāndyàṃ
vahatam
aśvinā
yuváṃ
tríḥ
pŕ̥kṣo
asmé
akṣáreva
pinvatam
//
trír
nāndyàṃ
vahatam
aśvinā
yuváṃ
tríḥ
nāndyàm
vahatam
aśvinā
yuvám
trír
nāndíyaṃ
vahatam
aśvinā
yuváṃ
Halfverse: d
tríḥ
pŕ̥kṣo
asmé
akṣáreva
pinvatam
//
tríḥ
pŕ̥kṣaḥ
asmé
akṣárā
iva
pinvatam
//
tríḥ
pŕ̥kṣo
asmé
akṣáreva
pinvatam
//
Verse: 5
Halfverse: a
trír
no
rayíṃ
vahatam
aśvinā
yuváṃ
trír
devátātā
trír
utā́vataṃ
dʰíyaḥ
/
trír
no
rayíṃ
vahatam
aśvinā
yuváṃ
tríḥ
naḥ
rayím
vahatam
aśvinā
yuvám
trír
no
rayíṃ
vahatam
aśvinā
yuváṃ
Halfverse: b
trír
devátātā
trír
utā́vataṃ
dʰíyaḥ
/
tríḥ
devátātā
tríḥ
utá
avatam
dʰíyaḥ
/
trír
devátātā
trír
utā́vataṃ
dʰíyaḥ
/
Halfverse: c
tríḥ
saubʰagatváṃ
trír
utá
śrávāṃsi
nas
triṣṭʰáṃ
vāṃ
sū́re
duhitā́
ruhad
rátʰam
//
tríḥ
saubʰagatváṃ
trír
utá
śrávāṃsi
nas
tríḥ
saubʰagatvám
tríḥ
utá
śrávāṃsi
naḥ
tríḥ
saubʰagatváṃ
trír
utá
śrávāṃsi
nas
Halfverse: d
triṣṭʰáṃ
vāṃ
sū́re
duhitā́
ruhad
rátʰam
//
triṣṭʰám
vām
sū́re
duhitā́
ruhat
rátʰam
//
triṣṭʰáṃ
vāṃ
sū́re
duhitā́
ruhad
rátʰam
//
Verse: 6
Halfverse: a
trír
no
aśvinā
divyā́ni
bʰeṣajā́
tríḥ
pā́rtʰivāni
trír
u
dattam
adbʰyáḥ
/
trír
no
aśvinā
divyā́ni
bʰeṣajā́
tríḥ
naḥ
aśvinā
divyā́ni
bʰeṣajā́
trír
no
aśvinā
diviyā́ni
bʰeṣajā́
Halfverse: b
tríḥ
pā́rtʰivāni
trír
u
dattam
adbʰyáḥ
/
tríḥ
pā́rtʰivāni
tríḥ
u
dattam
adbʰyáḥ
/
tríḥ
pā́rtʰivāni
trír
u
dattam
adbʰiyáḥ
/
Halfverse: c
omā́naṃ
śaṃyór
mámakāya
sūnáve
tridʰā́tu
śárma
vahataṃ
śubʰas
patī
//
omā́naṃ
śaṃyór
mámakāya
sūnáve
omā́nam
śaṃyóḥ
mámakāya
sūnáve
omā́naṃ
śaṃyór
mámakāya
sūnáve
Halfverse: d
tridʰā́tu
śárma
vahataṃ
śubʰas
patī
//
tridʰā́tu
śárma
vahatam
śubʰaḥ
patī
//
tridʰā́tu
śárma
vahataṃ
śubʰas
patī
//
Verse: 7
Halfverse: a
trír
no
aśvinā
yajatā́
divé-dive
pári
tridʰā́tu
pr̥tʰivī́m
aśāyatam
/
trír
no
aśvinā
yajatā́
divé-dive
tríḥ
naḥ
aśvinā
yajatā́
divé-dive
trír
no
aśvinā
yajatā́
divé-dive
Halfverse: b
pári
tridʰā́tu
pr̥tʰivī́m
aśāyatam
/
pári
tridʰā́tu
pr̥tʰivī́m
aśāyatam
/
pári
tridʰā́tu
pr̥tʰivī́m
aśāyatam
/
Halfverse: c
tisró
nāsatyā
ratʰyā
parāváta
ātméva
vā́taḥ
svásarāṇi
gacʰatam
//
tisró
nāsatyā
ratʰyā
parāváta
tisráḥ
nāsatyā
ratʰyā
parāvátaḥ
tisró
nāsatyā
ratʰiyā
parāváta
Halfverse: d
ātméva
vā́taḥ
svásarāṇi
gacʰatam
//
ātmā́
iva
vā́taḥ
svásarāṇi
gacʰatam
//
ātméva
vā́taḥ
svásarāṇi
gacʰatam
//
Verse: 8
Halfverse: a
trír
aśvinā
síndʰubʰiḥ
saptámātr̥bʰis
tráya
āhāvā́s
tredʰā́
havíṣ
kr̥tám
/
trír
aśvinā
síndʰubʰiḥ
saptámātr̥bʰis
tríḥ
aśvinā
síndʰubʰiḥ
saptámātr̥bʰiḥ
trír
aśvinā
síndʰubʰiḥ
saptámātr̥bʰis
Halfverse: b
tráya
āhāvā́s
tredʰā́
havíṣ
kr̥tám
/
tráyaḥ
āhāvā́ḥ
tredʰā́
havíḥ
kr̥tám
/
tráya
āhāvā́s
trayidʰā́
havíṣ
kr̥tám
/
Halfverse: c
tisráḥ
pr̥tʰivī́r
upári
pravā́
divó
nā́kaṃ
rakṣetʰe
dyúbʰir
aktúbʰir
hitám
//
tisráḥ
pr̥tʰivī́r
upári
pravā́
divó
tisráḥ
pr̥tʰivī́ḥ
upári
pravā́
diváḥ
tisráḥ
pr̥tʰivī́r
upári
pravā́
divó
Halfverse: d
nā́kaṃ
rakṣetʰe
dyúbʰir
aktúbʰir
hitám
//
nā́kam
rakṣetʰe
dyúbʰiḥ
aktúbʰiḥ
hitám
//
nā́kaṃ
rakṣetʰe
dyúbʰir
aktúbʰir
hitám
//
Verse: 9
Halfverse: a
kvà
trī́
cakrā́
trivŕ̥to
rátʰasya
kvà
tráyo
vandʰúro
yé
sánīḷāḥ
/
kvà
trī́
cakrā́
trivŕ̥to
rátʰasya
kvà
trī́
cakrā́
trivŕ̥taḥ
rátʰasya
kúva
trī́
cakrā́
trivŕ̥to
rátʰasya
Halfverse: b
kvà
tráyo
vandʰúro
yé
sánīḷāḥ
/
kvà
tráyaḥ
vandʰúraḥ
yé
sánīḷāḥ
/
kúva
tráyo
vandʰúro
yé
sánīḷāḥ
/
Halfverse: c
kadā́
yógo
vājíno
rā́sabʰasya
yéna
yajñáṃ
nāsatyopayātʰáḥ
//
kadā́
yógo
vājíno
rā́sabʰasya
kadā́
yógaḥ
vājínaḥ
rā́sabʰasya
kadā́
yógo
vājíno
rā́sabʰasya
Halfverse: d
yéna
yajñáṃ
nāsatyopayātʰáḥ
//
yéna
yajñám
nāsatyā
upayātʰáḥ
//
yéna
yajñáṃ
nāsatiyopayātʰáḥ
//
Verse: 10
Halfverse: a
ā́
nāsatyā
gácʰataṃ
hūyáte
havír
mádʰvaḥ
pibatam
madʰupébʰir
āsábʰiḥ
/
ā́
nāsatyā
gácʰataṃ
hūyáte
havír
ā́
nāsatyā
gácʰatam
hūyáte
havíḥ
ā́
nāsatyā
gácʰataṃ
hūyáte
havír
Halfverse: b
mádʰvaḥ
pibatam
madʰupébʰir
āsábʰiḥ
/
mádʰvaḥ
pibatam
madʰupébʰiḥ
āsábʰiḥ
/
mádʰvaḥ
pibatam
madʰupébʰir
āsábʰiḥ
/
Halfverse: c
yuvór
hí
pū́rvaṃ
savitóṣáso
rátʰam
r̥tā́ya
citráṃ
gʰr̥távantam
íṣyati
//
yuvór
hí
pū́rvaṃ
savitóṣáso
rátʰam
yuvóḥ
hí
pū́rvam
savitā́
uṣásaḥ
rátʰam
yuvór
hí
pū́rvaṃ
savitóṣáso
rátʰam
Halfverse: d
r̥tā́ya
citráṃ
gʰr̥távantam
íṣyati
//
r̥tā́ya
citrám
gʰr̥távantam
íṣyati
//
r̥tā́ya
citráṃ
gʰr̥távantam
íṣyati
//
Verse: 11
Halfverse: a
ā́
nāsatyā
tribʰír
ekādaśaír
ihá
devébʰir
yātam
madʰupéyam
aśvinā
/
ā́
nāsatyā
tribʰír
ekādaśaír
ihá
ā́
nāsatyā
tribʰíḥ
ekādaśaíḥ
ihá
ā́
nāsatyā
tribʰír
ekādaśaír
ihá
Halfverse: b
devébʰir
yātam
madʰupéyam
aśvinā
/
devébʰiḥ
yātam
madʰupéyam
aśvinā
/
devébʰir
yātam
madʰupéyam
aśvinā
/
Halfverse: c
prā́yus
tā́riṣṭaṃ
nī́
rápāṃsi
mr̥kṣataṃ
sédʰataṃ
dvéṣo
bʰávataṃ
sacābʰúvā
//
prā́yus
tā́riṣṭaṃ
nī́
rápāṃsi
mr̥kṣataṃ
prá
ā́yuḥ
tā́riṣṭam
níḥ
rápāṃsi
mr̥kṣatam
prā́yus
tā́riṣṭaṃ
nī́
rápāṃsi
mr̥kṣataṃ
Halfverse: d
sédʰataṃ
dvéṣo
bʰávataṃ
sacābʰúvā
//
sédʰatam
dvéṣaḥ
bʰávatam
sacābʰúvā
//
sédʰataṃ
dvéṣo
bʰávataṃ
sacābʰúvā
//
Verse: 12
Halfverse: a
ā́
no
aśvinā
trivŕ̥tā
rátʰenārvā́ñcaṃ
rayíṃ
vahataṃ
suvī́ram
/
ā́
no
aśvinā
trivŕ̥tā
rátʰena
_
ā́
naḥ
aśvinā
trivŕ̥tā
rátʰena
ā́
no
aśvinā
trivŕ̥tā
rátʰena
Halfverse: b
_arvā́ñcaṃ
rayíṃ
vahataṃ
suvī́ram
/
arvā́ñcam
rayím
vahatam
suvī́ram
/
arvā́ñcaṃ
rayíṃ
vahataṃ
suvī́ram
/
Halfverse: c
śr̥ṇvántā
vām
ávase
johavīmi
vr̥dʰé
ca
no
bʰavataṃ
vā́jasātau
//
śr̥ṇvántā
vām
ávase
johavīmi
śr̥ṇvántā
vām
ávase
johavīmi
śr̥ṇvántā
vām
ávase
johavīmi
Halfverse: d
vr̥dʰé
ca
no
bʰavataṃ
vā́jasātau
//
vr̥dʰé
ca
naḥ
bʰavatam
vā́jasātau
//
vr̥dʰé
ca
no
bʰavataṃ
vā́jasātau
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.