TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 34
Previous part

Hymn: 34 
Verse: 1 
Halfverse: a    tríś cin no adyā́ bʰavataṃ navedasā vibʰúr vāṃ yā́ma utá rātír aśvinā /
   
tríś cin no adyā́ bʰavataṃ navedasā
   
tríḥ cit naḥ adyá+ bʰavatam navedasā
   
tríś cin no adyā́ bʰavataṃ navedasā

Halfverse: b    
vibʰúr vāṃ yā́ma utá rātír aśvinā /
   
vibʰúḥ vām yā́maḥ utá rātíḥ aśvinā /
   
vibʰúr vāṃ yā́ma utá rātír aśvinā /

Halfverse: c    
yuvór yantráṃ himyéva vā́saso 'bʰyāyaṃsényā bʰavatam manīṣíbʰiḥ //
   
yuvór yantráṃ himyéva vā́saso
   
yuvóḥ yantrám himyā́ iva vā́sasaḥ
   
yuvór yantráṃ himiyéva vā́saso

Halfverse: d    
'bʰyāyaṃsényā bʰavatam manīṣíbʰiḥ //
   
abʰyāyaṃsényā bʰavatam manīṣíbʰiḥ //
   
abʰyāyaṃsényā bʰavatam manīṣíbʰiḥ //


Verse: 2 
Halfverse: a    
tráyaḥ paváyo madʰuvā́hane rátʰe sómasya venā́m ánu víśva íd viduḥ /
   
tráyaḥ paváyo madʰuvā́hane rátʰe
   
tráyaḥ paváyaḥ madʰuvā́hane rátʰe
   
tráyaḥ paváyo madʰuvā́hane rátʰe

Halfverse: b    
sómasya venā́m ánu víśva íd viduḥ /
   
sómasya venā́m ánu víśve ít viduḥ /
   
sómasya venā́m ánu víśva íd viduḥ /

Halfverse: c    
tráya skambʰā́sa skabʰitā́sa ārábʰe trír náktaṃ yātʰás trír v aśvinā dívā //
   
tráya skambʰā́sa skabʰitā́sa ārábʰe
   
tráyaḥ skambʰā́saḥ skabʰitā́saḥ ārábʰe
   
tráya skambʰā́sa skabʰitā́sa ārábʰe

Halfverse: d    
trír náktaṃ yātʰás trír v aśvinā dívā //
   
tríḥ náktam yātʰáḥ tríḥ u aśvinā dívā //
   
trír náktaṃ yātʰás trír u aśvinā dívā //


Verse: 3 
Halfverse: a    
samāné áhan trír avadyagohanā trír adyá yajñám mádʰunā mimikṣatam /
   
samāné áhan trír avadyagohanā
   
samāné áhan tríḥ avadyagohanā
   
samāné áhan trír avadyagohanā

Halfverse: b    
trír adyá yajñám mádʰunā mimikṣatam /
   
tríḥ adyá yajñám mádʰunā mimikṣatam /
   
trír adyá yajñám mádʰunā mimikṣatam /

Halfverse: c    
trír vā́javatīr íṣo aśvinā yuváṃ doṣā́ asmábʰyam uṣásaś ca pinvatam //
   
trír vā́javatīr íṣo aśvinā yuváṃ
   
tríḥ vā́javatīḥ íṣaḥ aśvinā yuvám
   
trír vā́javatīr íṣo aśvinā yuváṃ

Halfverse: d    
doṣā́ asmábʰyam uṣásaś ca pinvatam //
   
doṣā́ḥ asmábʰyam uṣásaḥ ca pinvatam //
   
doṣā́ asmábʰyam uṣásaś ca pinvatam //


Verse: 4 
Halfverse: a    
trír vartír yātaṃ trír ánuvrate jané tríḥ suprāvyè tredʰéva śikṣatam /
   
trír vartír yātaṃ trír ánuvrate jané
   
tríḥ vartíḥ yātam tríḥ ánuvrate jáne
   
trír vartír yātaṃ trír ánuvrate jané

Halfverse: b    
tríḥ suprāvyè tredʰéva śikṣatam /
   
tríḥ suprāvyè tredʰā́ iva śikṣatam /
   
tríḥ suprāvíye trayidʰéva śikṣatam /

Halfverse: c    
trír nāndyàṃ vahatam aśvinā yuváṃ tríḥ pŕ̥kṣo asmé akṣáreva pinvatam //
   
trír nāndyàṃ vahatam aśvinā yuváṃ
   
tríḥ nāndyàm vahatam aśvinā yuvám
   
trír nāndíyaṃ vahatam aśvinā yuváṃ

Halfverse: d    
tríḥ pŕ̥kṣo asmé akṣáreva pinvatam //
   
tríḥ pŕ̥kṣaḥ asmé akṣárā iva pinvatam //
   
tríḥ pŕ̥kṣo asmé akṣáreva pinvatam //


Verse: 5 
Halfverse: a    
trír no rayíṃ vahatam aśvinā yuváṃ trír devátātā trír utā́vataṃ dʰíyaḥ /
   
trír no rayíṃ vahatam aśvinā yuváṃ
   
tríḥ naḥ rayím vahatam aśvinā yuvám
   
trír no rayíṃ vahatam aśvinā yuváṃ

Halfverse: b    
trír devátātā trír utā́vataṃ dʰíyaḥ /
   
tríḥ devátātā tríḥ utá avatam dʰíyaḥ /
   
trír devátātā trír utā́vataṃ dʰíyaḥ /

Halfverse: c    
tríḥ saubʰagatváṃ trír utá śrávāṃsi nas triṣṭʰáṃ vāṃ sū́re duhitā́ ruhad rátʰam //
   
tríḥ saubʰagatváṃ trír utá śrávāṃsi nas
   
tríḥ saubʰagatvám tríḥ utá śrávāṃsi naḥ
   
tríḥ saubʰagatváṃ trír utá śrávāṃsi nas

Halfverse: d    
triṣṭʰáṃ vāṃ sū́re duhitā́ ruhad rátʰam //
   
triṣṭʰám vām sū́re duhitā́ ruhat rátʰam //
   
triṣṭʰáṃ vāṃ sū́re duhitā́ ruhad rátʰam //


Verse: 6 
Halfverse: a    
trír no aśvinā divyā́ni bʰeṣajā́ tríḥ pā́rtʰivāni trír u dattam adbʰyáḥ /
   
trír no aśvinā divyā́ni bʰeṣajā́
   
tríḥ naḥ aśvinā divyā́ni bʰeṣajā́
   
trír no aśvinā diviyā́ni bʰeṣajā́

Halfverse: b    
tríḥ pā́rtʰivāni trír u dattam adbʰyáḥ /
   
tríḥ pā́rtʰivāni tríḥ u dattam adbʰyáḥ /
   
tríḥ pā́rtʰivāni trír u dattam adbʰiyáḥ /

Halfverse: c    
omā́naṃ śaṃyór mámakāya sūnáve tridʰā́tu śárma vahataṃ śubʰas patī //
   
omā́naṃ śaṃyór mámakāya sūnáve
   
omā́nam śaṃyóḥ mámakāya sūnáve
   
omā́naṃ śaṃyór mámakāya sūnáve

Halfverse: d    
tridʰā́tu śárma vahataṃ śubʰas patī //
   
tridʰā́tu śárma vahatam śubʰaḥ patī //
   
tridʰā́tu śárma vahataṃ śubʰas patī //


Verse: 7 
Halfverse: a    
trír no aśvinā yajatā́ divé-dive pári tridʰā́tu pr̥tʰivī́m aśāyatam /
   
trír no aśvinā yajatā́ divé-dive
   
tríḥ naḥ aśvinā yajatā́ divé-dive
   
trír no aśvinā yajatā́ divé-dive

Halfverse: b    
pári tridʰā́tu pr̥tʰivī́m aśāyatam /
   
pári tridʰā́tu pr̥tʰivī́m aśāyatam /
   
pári tridʰā́tu pr̥tʰivī́m aśāyatam /

Halfverse: c    
tisró nāsatyā ratʰyā parāváta ātméva vā́taḥ svásarāṇi gacʰatam //
   
tisró nāsatyā ratʰyā parāváta
   
tisráḥ nāsatyā ratʰyā parāvátaḥ
   
tisró nāsatyā ratʰiyā parāváta

Halfverse: d    
ātméva vā́taḥ svásarāṇi gacʰatam //
   
ātmā́ iva vā́taḥ svásarāṇi gacʰatam //
   
ātméva vā́taḥ svásarāṇi gacʰatam //


Verse: 8 
Halfverse: a    
trír aśvinā síndʰubʰiḥ saptámātr̥bʰis tráya āhāvā́s tredʰā́ havíṣ kr̥tám /
   
trír aśvinā síndʰubʰiḥ saptámātr̥bʰis
   
tríḥ aśvinā síndʰubʰiḥ saptámātr̥bʰiḥ
   
trír aśvinā síndʰubʰiḥ saptámātr̥bʰis

Halfverse: b    
tráya āhāvā́s tredʰā́ havíṣ kr̥tám /
   
tráyaḥ āhāvā́ḥ tredʰā́ havíḥ kr̥tám /
   
tráya āhāvā́s trayidʰā́ havíṣ kr̥tám /

Halfverse: c    
tisráḥ pr̥tʰivī́r upári pravā́ divó nā́kaṃ rakṣetʰe dyúbʰir aktúbʰir hitám //
   
tisráḥ pr̥tʰivī́r upári pravā́ divó
   
tisráḥ pr̥tʰivī́ḥ upári pravā́ diváḥ
   
tisráḥ pr̥tʰivī́r upári pravā́ divó

Halfverse: d    
nā́kaṃ rakṣetʰe dyúbʰir aktúbʰir hitám //
   
nā́kam rakṣetʰe dyúbʰiḥ aktúbʰiḥ hitám //
   
nā́kaṃ rakṣetʰe dyúbʰir aktúbʰir hitám //


Verse: 9 
Halfverse: a    
kvà trī́ cakrā́ trivŕ̥to rátʰasya kvà tráyo vandʰúro sánīḷāḥ /
   
kvà trī́ cakrā́ trivŕ̥to rátʰasya
   
kvà trī́ cakrā́ trivŕ̥taḥ rátʰasya
   
kúva trī́ cakrā́ trivŕ̥to rátʰasya

Halfverse: b    
kvà tráyo vandʰúro sánīḷāḥ /
   
kvà tráyaḥ vandʰúraḥ sánīḷāḥ /
   
kúva tráyo vandʰúro sánīḷāḥ /

Halfverse: c    
kadā́ yógo vājíno rā́sabʰasya yéna yajñáṃ nāsatyopayātʰáḥ //
   
kadā́ yógo vājíno rā́sabʰasya
   
kadā́ yógaḥ vājínaḥ rā́sabʰasya
   
kadā́ yógo vājíno rā́sabʰasya

Halfverse: d    
yéna yajñáṃ nāsatyopayātʰáḥ //
   
yéna yajñám nāsatyā upayātʰáḥ //
   
yéna yajñáṃ nāsatiyopayātʰáḥ //


Verse: 10 
Halfverse: a    
ā́ nāsatyā gácʰataṃ hūyáte havír mádʰvaḥ pibatam madʰupébʰir āsábʰiḥ /
   
ā́ nāsatyā gácʰataṃ hūyáte havír
   
ā́ nāsatyā gácʰatam hūyáte havíḥ
   
ā́ nāsatyā gácʰataṃ hūyáte havír

Halfverse: b    
mádʰvaḥ pibatam madʰupébʰir āsábʰiḥ /
   
mádʰvaḥ pibatam madʰupébʰiḥ āsábʰiḥ /
   
mádʰvaḥ pibatam madʰupébʰir āsábʰiḥ /

Halfverse: c    
yuvór pū́rvaṃ savitóṣáso rátʰam r̥tā́ya citráṃ gʰr̥távantam íṣyati //
   
yuvór pū́rvaṃ savitóṣáso rátʰam
   
yuvóḥ pū́rvam savitā́ uṣásaḥ rátʰam
   
yuvór pū́rvaṃ savitóṣáso rátʰam

Halfverse: d    
r̥tā́ya citráṃ gʰr̥távantam íṣyati //
   
r̥tā́ya citrám gʰr̥távantam íṣyati //
   
r̥tā́ya citráṃ gʰr̥távantam íṣyati //


Verse: 11 
Halfverse: a    
ā́ nāsatyā tribʰír ekādaśaír ihá devébʰir yātam madʰupéyam aśvinā /
   
ā́ nāsatyā tribʰír ekādaśaír ihá
   
ā́ nāsatyā tribʰíḥ ekādaśaíḥ ihá
   
ā́ nāsatyā tribʰír ekādaśaír ihá

Halfverse: b    
devébʰir yātam madʰupéyam aśvinā /
   
devébʰiḥ yātam madʰupéyam aśvinā /
   
devébʰir yātam madʰupéyam aśvinā /

Halfverse: c    
prā́yus tā́riṣṭaṃ nī́ rápāṃsi mr̥kṣataṃ sédʰataṃ dvéṣo bʰávataṃ sacābʰúvā //
   
prā́yus tā́riṣṭaṃ nī́ rápāṃsi mr̥kṣataṃ
   
prá ā́yuḥ tā́riṣṭam níḥ rápāṃsi mr̥kṣatam
   
prā́yus tā́riṣṭaṃ nī́ rápāṃsi mr̥kṣataṃ

Halfverse: d    
sédʰataṃ dvéṣo bʰávataṃ sacābʰúvā //
   
sédʰatam dvéṣaḥ bʰávatam sacābʰúvā //
   
sédʰataṃ dvéṣo bʰávataṃ sacābʰúvā //


Verse: 12 
Halfverse: a    
ā́ no aśvinā trivŕ̥tā rátʰenārvā́ñcaṃ rayíṃ vahataṃ suvī́ram /
   
ā́ no aśvinā trivŕ̥tā rátʰena_
   
ā́ naḥ aśvinā trivŕ̥tā rátʰena
   
ā́ no aśvinā trivŕ̥tā rátʰena

Halfverse: b    
_arvā́ñcaṃ rayíṃ vahataṃ suvī́ram /
   
arvā́ñcam rayím vahatam suvī́ram /
   
arvā́ñcaṃ rayíṃ vahataṃ suvī́ram /

Halfverse: c    
śr̥ṇvántā vām ávase johavīmi vr̥dʰé ca no bʰavataṃ vā́jasātau //
   
śr̥ṇvántā vām ávase johavīmi
   
śr̥ṇvántā vām ávase johavīmi
   
śr̥ṇvántā vām ávase johavīmi

Halfverse: d    
vr̥dʰé ca no bʰavataṃ vā́jasātau //
   
vr̥dʰé ca naḥ bʰavatam vā́jasātau //
   
vr̥dʰé ca no bʰavataṃ vā́jasātau //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.