TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 35
Hymn: 35
Verse: 1
Halfverse: a
hváyāmy
agním
pratʰamáṃ
svastáye
hváyāmi
mitrā́váruṇāv
ihā́vase
/
hváyāmy
agním
pratʰamáṃ
svastáye
hváyāmi
agním
pratʰamám
svastáye
hváyāmi
agním
pratʰamáṃ
suastáye
Halfverse: b
hváyāmi
mitrā́váruṇāv
ihā́vase
/
hváyāmi
mitrā́váruṇau
ihá
ávase
/
hváyāmi
mitrā́váruṇāv
ihā́vase
/
Halfverse: c
hváyāmi
rā́trīṃ
jágato
nivéśanīṃ
hváyāmi
deváṃ
savitā́ram
ūtáye
//
hváyāmi
rā́trīṃ
jágato
nivéśanīṃ
hváyāmi
rā́trīm
jágataḥ
nivéśanīm
hváyāmi
rā́trīṃ
jágato
nivéśanīṃ
Halfverse: d
hváyāmi
deváṃ
savitā́ram
ūtáye
//
hváyāmi
devám
savitā́ram
ūtáye
//
hváyāmi
deváṃ
savitā́ram
ūtáye
//
Verse: 2
Halfverse: a
ā́
kr̥ṣṇéna
rájasā
vártamāno
niveśáyann
amŕ̥tam
mártyaṃ
ca
/
ā́
kr̥ṣṇéna
rájasā
vártamāno
ā́
kr̥ṣṇéna
rájasā
vártamānaḥ
ā́
kr̥ṣṇéna
rájasā
vártamāno
Halfverse: b
niveśáyann
amŕ̥tam
mártyaṃ
ca
/
niveśáyan
amŕ̥tam
mártyam
ca
/
niveśáyann
amŕ̥tam
mártiyaṃ
ca
/
Halfverse: c
hiraṇyáyena
savitā́
rátʰenā́
devó
yāti
bʰúvanāni
páśyan
//
hiraṇyáyena
savitā́
rátʰena
_
hiraṇyáyena
savitā́
rátʰena
hiraṇyáyena
savitā́
rátʰena
Halfverse: d
_ā́
devó
yāti
bʰúvanāni
páśyan
//
ā́
deváḥ
yāti
bʰúvanāni
páśyan
//
ā́
devó
yāti
bʰúvanāni
páśyan
//
Verse: 3
Halfverse: a
yā́ti
deváḥ
pravátā
yā́ty
udvátā
yā́ti
śubʰrā́bʰyāṃ
yajató
háribʰyām
/
yā́ti
deváḥ
pravátā
yā́ty
udvátā
yā́ti
deváḥ
pravátā
yā́ti
udvátā
yā́ti
deváḥ
pravátā
yā́ti
udvátā
Halfverse: b
yā́ti
śubʰrā́bʰyāṃ
yajató
háribʰyām
/
yā́ti
śubʰrā́bʰyām
yajatáḥ
háribʰyām
/
yā́ti
śubʰrā́bʰyāṃ
yajató
háribʰyām
/
Halfverse: c
ā́
devó
yāti
savitā́
parāvátó
'pa
víśvā
duritā́
bā́dʰamānaḥ
//
ā́
devó
yāti
savitā́
parāvátó
ā́
deváḥ
yāti
savitā́
parāvátaḥ
ā́
devó
yāti
savitā́
parāváto
Halfverse: d
'pa
víśvā
duritā́
bā́dʰamānaḥ
//
ápa
víśvā
duritā́
bā́dʰamānaḥ
//
ápa
víśvā
duritā́
bā́dʰamānaḥ
//
Verse: 4
Halfverse: a
abʰī́vr̥taṃ
kŕ̥śanair
viśvárūpaṃ
híraṇyaśamyaṃ
yajató
br̥hántam
/
abʰī́vr̥taṃ
kŕ̥śanair
viśvárūpaṃ
abʰī́vr̥tam
kŕ̥śanaiḥ
viśvárūpam
abʰī́vr̥taṃ
kŕ̥śanair
viśvárūpaṃ
Halfverse: b
híraṇyaśamyaṃ
yajató
br̥hántam
/
híraṇyaśamyam
yajatáḥ
br̥hántam
/
híraṇyaśamyaṃ
yajató
br̥hántam
/
Halfverse: c
ā́stʰād
rátʰaṃ
savitā́
citrábʰānuḥ
kr̥ṣṇā́
rájāṃsi
táviṣīṃ
dádʰānaḥ
//
ā́stʰād
rátʰaṃ
savitā́
citrábʰānuḥ
ā́
astʰāt
rátʰam
savitā́
citrábʰānuḥ
ā́stʰād
rátʰaṃ
savitā́
citrábʰānuḥ
Halfverse: d
kr̥ṣṇā́
rájāṃsi
táviṣīṃ
dádʰānaḥ
//
kr̥ṣṇā́
rájāṃsi
táviṣīm
dádʰānaḥ
//
kr̥ṣṇā́
rájāṃsi
táviṣīṃ
dádʰānaḥ
//
Verse: 5
Halfverse: a
ví
jánāñ
cʰyāvā́ḥ
śitipā́do
akʰyan
rátʰaṃ
híraṇyapraügaṃ
váhantaḥ
/
ví
jánāñ
cʰyāvā́ḥ
śitipā́do
akʰyan
ví
jánān
śyāvā́ḥ
śitipā́daḥ
akʰyan
ví
jánāñ
cʰyāvā́ḥ
śitipā́do
akʰyan
Halfverse: b
rátʰaṃ
híraṇyapraügaṃ
váhantaḥ
/
rátʰam
híraṇyapraügam
váhantaḥ
/
rátʰaṃ
híraṇyapraügaṃ
váhantaḥ
/
Halfverse: c
śáśvad
víśaḥ
savitúr
daívyasyopástʰe
víśvā
bʰúvanāni
tastʰuḥ
//
śáśvad
víśaḥ
savitúr
daívyasya
_
śáśvat
víśaḥ
savitúḥ
daívyasya
śáśvad
víśaḥ
savitúr
daíviyasya
Halfverse: d
_upástʰe
víśvā
bʰúvanāni
tastʰuḥ
//
upástʰe
víśvā
bʰúvanāni
tastʰuḥ
//
upástʰe
víśvā
bʰúvanāni
tastʰuḥ
//
Verse: 6
Halfverse: a
tisró
dyā́vaḥ
savitúr
dvā́
upástʰām̐
ékā
yamásya
bʰúvane
virāṣā́ṭ
/
tisró
dyā́vaḥ
savitúr
dvā́
upástʰām̐
tisráḥ
dyā́vaḥ
savitúḥ
dvaú
upástʰā
tisró
dyā́vaḥ
savitúr
dvā́
upástʰām̐
Halfverse: b
ékā
yamásya
bʰúvane
virāṣā́ṭ
/
ékā
yamásya
bʰúvane
virāṣā́ṭ
/
ékā
yamásya
bʰúvane
virāṣā́ṭ
/
Halfverse: c
āṇíṃ
ná
rátʰyam
amŕ̥tā́dʰi
tastʰur
ihá
bravītu
yá
u
tác
cíketat
//
āṇíṃ
ná
rátʰyam
amŕ̥tā́dʰi
tastʰur
āṇím
ná
rátʰyam
amŕ̥tā
ádʰi
tastʰuḥ
āṇíṃ
ná
rátʰyam
amŕ̥tā́dʰi
tastʰur
Halfverse: d
ihá
bravītu
yá
u
tác
cíketat
//
ihá
bravītu
yáḥ
u
tát
cíketat
//
ihá
bravītu
yá
u
tác
cíketat
//
Verse: 7
Halfverse: a
ví
suparṇó
antárikṣāṇy
akʰyad
gabʰīrávepā
ásuraḥ
sunītʰáḥ
/
ví
suparṇó
antárikṣāṇy
akʰyad
ví
suparṇáḥ
antárikṣāṇi
akʰyat
ví
suparṇó
antárikṣāṇi
akʰyad
Halfverse: b
gabʰīrávepā
ásuraḥ
sunītʰáḥ
/
gabʰīrávepāḥ
ásuraḥ
sunītʰáḥ
/
gabʰīrávepā
ásuraḥ
sunītʰáḥ
/
Halfverse: c
kvèdā́nīṃ
sū́ryaḥ
káś
ciketa
katamā́ṃ
dyā́ṃ
raśmír
asyā́
tatāna
//
kvèdā́nīṃ
sū́ryaḥ
káś
ciketa
kvà
idā́nīm
sū́ryaḥ
káḥ
ciketa
kúvedā́nīṃ
sū́riyaḥ
káś
ciketa
Halfverse: d
katamā́ṃ
dyā́ṃ
raśmír
asyā́
tatāna
//
katamā́m
dyā́m
raśmíḥ
asya
ā́
tatāna
//
katamā́ṃ
dyā́ṃ
raśmír
asyā́
tatāna
//
Verse: 8
Halfverse: a
aṣṭaú
vy
àkʰyat
kakúbʰaḥ
pr̥tʰivyā́s
trī́
dʰánva
yójanā
saptá
síndʰūn
/
aṣṭaú
vy
àkʰyat
kakúbʰaḥ
pr̥tʰivyā́s
aṣṭaú
ví
akʰyat
kakúbʰaḥ
pr̥tʰivyā́ḥ
aṣṭaú
ví
akʰyat
kakúbʰaḥ
pr̥tʰivyā́s
Halfverse: b
trī́
dʰánva
yójanā
saptá
síndʰūn
/
trī́
dʰánva
yójanā
saptá
síndʰūn
/
trī́
dʰánuva
yójanā
saptá
síndʰūn
/
Halfverse: c
hiraṇyākṣáḥ
savitā́
devá
ā́gād
dádʰad
rátnā
dāśúṣe
vā́ryāṇi
//
hiraṇyākṣáḥ
savitā́
devá
ā́gād
hiraṇyākṣáḥ
savitā́
deváḥ
ā́
agāt
hiraṇyākṣáḥ
savitā́
devá
ā́gād
Halfverse: d
dádʰad
rátnā
dāśúṣe
vā́ryāṇi
//
dádʰat
rátnā
dāśúṣe
vā́ryāṇi
//
dádʰad
rátnā
dāśúṣe
vā́riyāṇi
//
Verse: 9
Halfverse: a
híraṇyapāṇiḥ
savitā́
vícarṣaṇir
ubʰé
dyā́vāpr̥tʰivī́
antár
īyate
/
híraṇyapāṇiḥ
savitā́
vícarṣaṇir
híraṇyapāṇiḥ
savitā́
vícarṣaṇiḥ
híraṇyapāṇiḥ
savitā́
vícarṣaṇir
Halfverse: b
ubʰé
dyā́vāpr̥tʰivī́
antár
īyate
/
ubʰé
dyā́vāpr̥tʰivī́
antár
īyate
/
ubʰé
dyā́vāpr̥tʰivī́
antár
īyate
/
Halfverse: c
ápā́mīvām
bā́dʰate
véti
sū́ryam
abʰí
kr̥ṣṇéna
rájasā
dyā́m
r̥ṇoti
//
ápā́mīvām
bā́dʰate
véti
sū́ryam
ápa
ámīvām
bā́dʰate
véti
sū́ryam
ápā́mīvām
bā́dʰate
véti
sū́riyam
Halfverse: d
abʰí
kr̥ṣṇéna
rájasā
dyā́m
r̥ṇoti
//
abʰí
kr̥ṣṇéna
rájasā
dyā́m
r̥ṇoti
//
abʰí
kr̥ṣṇéna
rájasā
dyā́m
r̥ṇoti
//
Verse: 10
Halfverse: a
híraṇyahasto
ásuraḥ
sunītʰáḥ
sumr̥ḷīkáḥ
svávām̐
yātv
arvā́ṅ
/
híraṇyahasto
ásuraḥ
sunītʰáḥ
híraṇyahastaḥ
ásuraḥ
sunītʰáḥ
híraṇyahasto
ásuraḥ
sunītʰáḥ
Halfverse: b
sumr̥ḷīkáḥ
svávām̐
yātv
arvā́ṅ
/
sumr̥ḷīkáḥ
svávān
yātu
arvā́ṅ
/
sumr̥ḷīkáḥ
suávām̐
yātu
arvā́ṅ
/
Halfverse: c
apasédʰan
rakṣáso
yātudʰā́nān
ástʰād
deváḥ
pratidoṣáṃ
gr̥ṇānáḥ
//
apasédʰan
rakṣáso
yātudʰā́nān
apasédʰan
rakṣásaḥ
yātudʰā́nān
apasédʰan
rakṣáso
yātudʰā́nān
Halfverse: d
ástʰād
deváḥ
pratidoṣáṃ
gr̥ṇānáḥ
//
ástʰāt
deváḥ
pratidoṣám
gr̥ṇānáḥ
//
ástʰād
deváḥ
pratidoṣáṃ
gr̥ṇānáḥ
//
Verse: 11
Halfverse: a
yé
te
pántʰāḥ
savitaḥ
pūrvyā́so
'reṇávaḥ
súkr̥tā
antárikṣe
/
yé
te
pántʰāḥ
savitaḥ
pūrvyā́so
yé
te
pántʰāḥ
savitar
pūrvyā́saḥ
yé
te
pántʰāḥ
savitaḥ
pūrviyā́so
Halfverse: b
'reṇávaḥ
súkr̥tā
antárikṣe
/
areṇávaḥ
súkr̥tāḥ
antárikṣe
/
areṇávaḥ
súkr̥tā
antárikṣe
/
Halfverse: c
tébʰir
no
adyá
patʰíbʰiḥ
sugébʰī
rákṣā
ca
no
ádʰi
ca
brūhi
deva
//
tébʰir
no
adyá
patʰíbʰiḥ
sugébʰī
tébʰiḥ
naḥ
adyá
patʰíbʰiḥ
sugébʰiḥ
tébʰir
no
adyá
patʰíbʰiḥ
sugébʰī
Halfverse: d
rákṣā
ca
no
ádʰi
ca
brūhi
deva
//
rákṣa+
ca
naḥ
ádʰi
ca
brūhi
deva
//
rákṣā
ca
no
ádʰi
ca
brūhi
deva
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.