TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 35
Previous part

Hymn: 35 
Verse: 1 
Halfverse: a    hváyāmy agním pratʰamáṃ svastáye hváyāmi mitrā́váruṇāv ihā́vase /
   
hváyāmy agním pratʰamáṃ svastáye
   
hváyāmi agním pratʰamám svastáye
   
hváyāmi agním pratʰamáṃ suastáye

Halfverse: b    
hváyāmi mitrā́váruṇāv ihā́vase /
   
hváyāmi mitrā́váruṇau ihá ávase /
   
hváyāmi mitrā́váruṇāv ihā́vase /

Halfverse: c    
hváyāmi rā́trīṃ jágato nivéśanīṃ hváyāmi deváṃ savitā́ram ūtáye //
   
hváyāmi rā́trīṃ jágato nivéśanīṃ
   
hváyāmi rā́trīm jágataḥ nivéśanīm
   
hváyāmi rā́trīṃ jágato nivéśanīṃ

Halfverse: d    
hváyāmi deváṃ savitā́ram ūtáye //
   
hváyāmi devám savitā́ram ūtáye //
   
hváyāmi deváṃ savitā́ram ūtáye //


Verse: 2 
Halfverse: a    
ā́ kr̥ṣṇéna rájasā vártamāno niveśáyann amŕ̥tam mártyaṃ ca /
   
ā́ kr̥ṣṇéna rájasā vártamāno
   
ā́ kr̥ṣṇéna rájasā vártamānaḥ
   
ā́ kr̥ṣṇéna rájasā vártamāno

Halfverse: b    
niveśáyann amŕ̥tam mártyaṃ ca /
   
niveśáyan amŕ̥tam mártyam ca /
   
niveśáyann amŕ̥tam mártiyaṃ ca /

Halfverse: c    
hiraṇyáyena savitā́ rátʰenā́ devó yāti bʰúvanāni páśyan //
   
hiraṇyáyena savitā́ rátʰena_
   
hiraṇyáyena savitā́ rátʰena
   
hiraṇyáyena savitā́ rátʰena

Halfverse: d    
_ā́ devó yāti bʰúvanāni páśyan //
   
ā́ deváḥ yāti bʰúvanāni páśyan //
   
ā́ devó yāti bʰúvanāni páśyan //


Verse: 3 
Halfverse: a    
yā́ti deváḥ pravátā yā́ty udvátā yā́ti śubʰrā́bʰyāṃ yajató háribʰyām /
   
yā́ti deváḥ pravátā yā́ty udvátā
   
yā́ti deváḥ pravátā yā́ti udvátā
   
yā́ti deváḥ pravátā yā́ti udvátā

Halfverse: b    
yā́ti śubʰrā́bʰyāṃ yajató háribʰyām /
   
yā́ti śubʰrā́bʰyām yajatáḥ háribʰyām /
   
yā́ti śubʰrā́bʰyāṃ yajató háribʰyām /

Halfverse: c    
ā́ devó yāti savitā́ parāvátó 'pa víśvā duritā́ bā́dʰamānaḥ //
   
ā́ devó yāti savitā́ parāvátó
   
ā́ deváḥ yāti savitā́ parāvátaḥ
   
ā́ devó yāti savitā́ parāváto

Halfverse: d    
'pa víśvā duritā́ bā́dʰamānaḥ //
   
ápa víśvā duritā́ bā́dʰamānaḥ //
   
ápa víśvā duritā́ bā́dʰamānaḥ //


Verse: 4 
Halfverse: a    
abʰī́vr̥taṃ kŕ̥śanair viśvárūpaṃ híraṇyaśamyaṃ yajató br̥hántam /
   
abʰī́vr̥taṃ kŕ̥śanair viśvárūpaṃ
   
abʰī́vr̥tam kŕ̥śanaiḥ viśvárūpam
   
abʰī́vr̥taṃ kŕ̥śanair viśvárūpaṃ

Halfverse: b    
híraṇyaśamyaṃ yajató br̥hántam /
   
híraṇyaśamyam yajatáḥ br̥hántam /
   
híraṇyaśamyaṃ yajató br̥hántam /

Halfverse: c    
ā́stʰād rátʰaṃ savitā́ citrábʰānuḥ kr̥ṣṇā́ rájāṃsi táviṣīṃ dádʰānaḥ //
   
ā́stʰād rátʰaṃ savitā́ citrábʰānuḥ
   
ā́ astʰāt rátʰam savitā́ citrábʰānuḥ
   
ā́stʰād rátʰaṃ savitā́ citrábʰānuḥ

Halfverse: d    
kr̥ṣṇā́ rájāṃsi táviṣīṃ dádʰānaḥ //
   
kr̥ṣṇā́ rájāṃsi táviṣīm dádʰānaḥ //
   
kr̥ṣṇā́ rájāṃsi táviṣīṃ dádʰānaḥ //


Verse: 5 
Halfverse: a    
jánāñ cʰyāvā́ḥ śitipā́do akʰyan rátʰaṃ híraṇyapraügaṃ váhantaḥ /
   
jánāñ cʰyāvā́ḥ śitipā́do akʰyan
   
jánān śyāvā́ḥ śitipā́daḥ akʰyan
   
jánāñ cʰyāvā́ḥ śitipā́do akʰyan

Halfverse: b    
rátʰaṃ híraṇyapraügaṃ váhantaḥ /
   
rátʰam híraṇyapraügam váhantaḥ /
   
rátʰaṃ híraṇyapraügaṃ váhantaḥ /

Halfverse: c    
śáśvad víśaḥ savitúr daívyasyopástʰe víśvā bʰúvanāni tastʰuḥ //
   
śáśvad víśaḥ savitúr daívyasya_
   
śáśvat víśaḥ savitúḥ daívyasya
   
śáśvad víśaḥ savitúr daíviyasya

Halfverse: d    
_upástʰe víśvā bʰúvanāni tastʰuḥ //
   
upástʰe víśvā bʰúvanāni tastʰuḥ //
   
upástʰe víśvā bʰúvanāni tastʰuḥ //


Verse: 6 
Halfverse: a    
tisró dyā́vaḥ savitúr dvā́ upástʰām̐ ékā yamásya bʰúvane virāṣā́ṭ /
   
tisró dyā́vaḥ savitúr dvā́ upástʰām̐
   
tisráḥ dyā́vaḥ savitúḥ dvaú upástʰā
   
tisró dyā́vaḥ savitúr dvā́ upástʰām̐

Halfverse: b    
ékā yamásya bʰúvane virāṣā́ṭ /
   
ékā yamásya bʰúvane virāṣā́ṭ /
   
ékā yamásya bʰúvane virāṣā́ṭ /

Halfverse: c    
āṇíṃ rátʰyam amŕ̥tā́dʰi tastʰur ihá bravītu u tác cíketat //
   
āṇíṃ rátʰyam amŕ̥tā́dʰi tastʰur
   
āṇím rátʰyam amŕ̥tā ádʰi tastʰuḥ
   
āṇíṃ rátʰyam amŕ̥tā́dʰi tastʰur

Halfverse: d    
ihá bravītu u tác cíketat //
   
ihá bravītu yáḥ u tát cíketat //
   
ihá bravītu u tác cíketat //


Verse: 7 
Halfverse: a    
suparṇó antárikṣāṇy akʰyad gabʰīrávepā ásuraḥ sunītʰáḥ /
   
suparṇó antárikṣāṇy akʰyad
   
suparṇáḥ antárikṣāṇi akʰyat
   
suparṇó antárikṣāṇi akʰyad

Halfverse: b    
gabʰīrávepā ásuraḥ sunītʰáḥ /
   
gabʰīrávepāḥ ásuraḥ sunītʰáḥ /
   
gabʰīrávepā ásuraḥ sunītʰáḥ /

Halfverse: c    
kvèdā́nīṃ sū́ryaḥ káś ciketa katamā́ṃ dyā́ṃ raśmír asyā́ tatāna //
   
kvèdā́nīṃ sū́ryaḥ káś ciketa
   
kvà idā́nīm sū́ryaḥ káḥ ciketa
   
kúvedā́nīṃ sū́riyaḥ káś ciketa

Halfverse: d    
katamā́ṃ dyā́ṃ raśmír asyā́ tatāna //
   
katamā́m dyā́m raśmíḥ asya ā́ tatāna //
   
katamā́ṃ dyā́ṃ raśmír asyā́ tatāna //


Verse: 8 
Halfverse: a    
aṣṭaú vy àkʰyat kakúbʰaḥ pr̥tʰivyā́s trī́ dʰánva yójanā saptá síndʰūn /
   
aṣṭaú vy àkʰyat kakúbʰaḥ pr̥tʰivyā́s
   
aṣṭaú akʰyat kakúbʰaḥ pr̥tʰivyā́ḥ
   
aṣṭaú akʰyat kakúbʰaḥ pr̥tʰivyā́s

Halfverse: b    
trī́ dʰánva yójanā saptá síndʰūn /
   
trī́ dʰánva yójanā saptá síndʰūn /
   
trī́ dʰánuva yójanā saptá síndʰūn /

Halfverse: c    
hiraṇyākṣáḥ savitā́ devá ā́gād dádʰad rátnā dāśúṣe vā́ryāṇi //
   
hiraṇyākṣáḥ savitā́ devá ā́gād
   
hiraṇyākṣáḥ savitā́ deváḥ ā́ agāt
   
hiraṇyākṣáḥ savitā́ devá ā́gād

Halfverse: d    
dádʰad rátnā dāśúṣe vā́ryāṇi //
   
dádʰat rátnā dāśúṣe vā́ryāṇi //
   
dádʰad rátnā dāśúṣe vā́riyāṇi //


Verse: 9 
Halfverse: a    
híraṇyapāṇiḥ savitā́ vícarṣaṇir ubʰé dyā́vāpr̥tʰivī́ antár īyate /
   
híraṇyapāṇiḥ savitā́ vícarṣaṇir
   
híraṇyapāṇiḥ savitā́ vícarṣaṇiḥ
   
híraṇyapāṇiḥ savitā́ vícarṣaṇir

Halfverse: b    
ubʰé dyā́vāpr̥tʰivī́ antár īyate /
   
ubʰé dyā́vāpr̥tʰivī́ antár īyate /
   
ubʰé dyā́vāpr̥tʰivī́ antár īyate /

Halfverse: c    
ápā́mīvām bā́dʰate véti sū́ryam abʰí kr̥ṣṇéna rájasā dyā́m r̥ṇoti //
   
ápā́mīvām bā́dʰate véti sū́ryam
   
ápa ámīvām bā́dʰate véti sū́ryam
   
ápā́mīvām bā́dʰate véti sū́riyam

Halfverse: d    
abʰí kr̥ṣṇéna rájasā dyā́m r̥ṇoti //
   
abʰí kr̥ṣṇéna rájasā dyā́m r̥ṇoti //
   
abʰí kr̥ṣṇéna rájasā dyā́m r̥ṇoti //


Verse: 10 
Halfverse: a    
híraṇyahasto ásuraḥ sunītʰáḥ sumr̥ḷīkáḥ svávām̐ yātv arvā́ṅ /
   
híraṇyahasto ásuraḥ sunītʰáḥ
   
híraṇyahastaḥ ásuraḥ sunītʰáḥ
   
híraṇyahasto ásuraḥ sunītʰáḥ

Halfverse: b    
sumr̥ḷīkáḥ svávām̐ yātv arvā́ṅ /
   
sumr̥ḷīkáḥ svávān yātu arvā́ṅ /
   
sumr̥ḷīkáḥ suávām̐ yātu arvā́ṅ /

Halfverse: c    
apasédʰan rakṣáso yātudʰā́nān ástʰād deváḥ pratidoṣáṃ gr̥ṇānáḥ //
   
apasédʰan rakṣáso yātudʰā́nān
   
apasédʰan rakṣásaḥ yātudʰā́nān
   
apasédʰan rakṣáso yātudʰā́nān

Halfverse: d    
ástʰād deváḥ pratidoṣáṃ gr̥ṇānáḥ //
   
ástʰāt deváḥ pratidoṣám gr̥ṇānáḥ //
   
ástʰād deváḥ pratidoṣáṃ gr̥ṇānáḥ //


Verse: 11 
Halfverse: a    
te pántʰāḥ savitaḥ pūrvyā́so 'reṇávaḥ súkr̥tā antárikṣe /
   
te pántʰāḥ savitaḥ pūrvyā́so
   
te pántʰāḥ savitar pūrvyā́saḥ
   
te pántʰāḥ savitaḥ pūrviyā́so

Halfverse: b    
'reṇávaḥ súkr̥tā antárikṣe /
   
areṇávaḥ súkr̥tāḥ antárikṣe /
   
areṇávaḥ súkr̥tā antárikṣe /

Halfverse: c    
tébʰir no adyá patʰíbʰiḥ sugébʰī rákṣā ca no ádʰi ca brūhi deva //
   
tébʰir no adyá patʰíbʰiḥ sugébʰī
   
tébʰiḥ naḥ adyá patʰíbʰiḥ sugébʰiḥ
   
tébʰir no adyá patʰíbʰiḥ sugébʰī

Halfverse: d    
rákṣā ca no ádʰi ca brūhi deva //
   
rákṣa+ ca naḥ ádʰi ca brūhi deva //
   
rákṣā ca no ádʰi ca brūhi deva //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.