TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 36
Previous part

Hymn: 36 
Verse: 1 
Halfverse: a    prá vo yahvám purūṇā́ṃ viśā́ṃ devayatī́nām /
   
prá vo yahvám purūṇā́ṃ
   
prá vaḥ yahvám purūṇā́m
   
prá vo yahvám purūṇâáṃ

Halfverse: b    
viśā́ṃ devayatī́nām /
   
viśā́m devayatī́nām /
   
viśā́ṃ devayatī́nãam /

Halfverse: c    
agníṃ sūktébʰir vácobʰir īmahe / yáṃ sīm íd anyá ī́ḷate //
   
agníṃ sūktébʰir vácobʰir īmahe
   
agním sūktébʰiḥ vácobʰiḥ īmahe
   
agníṃ suuktébʰir vácobʰir īmahe

Halfverse: d    
yáṃ sīm íd anyá ī́ḷate //
   
yám sīm ít anyé ī́ḷate //
   
yáṃ sīm íd anyá ī́ḷate //


Verse: 2 
Halfverse: a    
jánāso agníṃ dadʰire sahovŕ̥dʰaṃ / havíṣmanto vidʰema te /
   
jánāso agníṃ dadʰire sahovŕ̥dʰaṃ
   
jánāsaḥ agním dadʰire sahovŕ̥dʰam
   
jánāso agníṃ dadʰire sahovŕ̥dʰaṃ

Halfverse: b    
havíṣmanto vidʰema te /
   
havíṣmantaḥ vidʰema te /
   
havíṣmanto vidʰema te /

Halfverse: c    
tváṃ no adyá sumánā ihā́vitā́ / bʰávā vā́jeṣu santya //
   
tváṃ no adyá sumánā ihā́vitā́
   
tvám naḥ adyá sumánāḥ ihá avitā́
   
tváṃ no adyá sumánā ihā́vitā́

Halfverse: d    
bʰávā vā́jeṣu santya //
   
bʰáva+ vā́jeṣu santya //
   
bʰávā vā́jeṣu santiya //


Verse: 3 
Halfverse: a    
prá tvā dūtáṃ vr̥ṇīmahe hótāraṃ viśvávedasam /
   
prá tvā dūtáṃ vr̥ṇīmahe
   
prá tvā dūtám vr̥ṇīmahe
   
prá tvā dūtáṃ vr̥ṇīmahe

Halfverse: b    
hótāraṃ viśvávedasam /
   
hótāram viśvávedasam /
   
hótāraṃ viśvávedasam /

Halfverse: c    
mahás te sató caranty arcáyo / diví spr̥śanti bʰānávaḥ //
   
mahás te sató caranty arcáyo
   
maháḥ te satáḥ caranti arcáyaḥ
   
mahás te sató caranti arcáyo

Halfverse: d    
diví spr̥śanti bʰānávaḥ //
   
diví spr̥śanti bʰānávaḥ //
   
diví spr̥śanti bʰānávaḥ //


Verse: 4 
Halfverse: a    
devā́sas tvā váruṇo mitró aryamā́ / sáṃ dūtám pratnám indʰate /
   
devā́sas tvā váruṇo mitró aryamā́
   
devā́saḥ tvā váruṇaḥ mitráḥ aryamā́
   
devā́sas tvā váruṇo mitró aryamā́

Halfverse: b    
sáṃ dūtám pratnám indʰate /
   
sám dūtám pratnám indʰate /
   
sáṃ dūtám pratnám indʰate /

Halfverse: c    
víśvaṃ agne jayati tváyā dʰánaṃ / yás te dadā́śa mártyaḥ //
   
víśvaṃ agne jayati tváyā dʰánaṃ
   
víśvam sáḥ agne jayati tváyā dʰánam
   
víśvaṃ agne jayati tváyā dʰánaṃ

Halfverse: d    
yás te dadā́śa mártyaḥ //
   
yáḥ te dadā́śa mártyaḥ //
   
yás te dadā́śa mártiyaḥ //


Verse: 5 
Halfverse: a    
mandró hótā gr̥hápatir ágne dūtó viśā́m asi /
   
mandró hótā gr̥hápatir
   
mandráḥ hótā gr̥hápatiḥ
   
mandró hótā gr̥hápatir

Halfverse: b    
ágne dūtó viśā́m asi /
   
ágne dūtáḥ viśā́m asi /
   
ágne dūtó viśā́m asi /

Halfverse: c    
tvé víśvā sáṃgatāni vratā́ dʰruvā́ / yā́ni devā́ ákr̥ṇvata //
   
tvé víśvā sáṃgatāni vratā́ dʰruvā́
   
tvé víśvā sáṃgatāni vratā́ dʰruvā́
   
tuvé víśvā sáṃgatāni vratā́ dʰruvā́

Halfverse: d    
yā́ni devā́ ákr̥ṇvata //
   
yā́ni devā́ḥ ákr̥ṇvata //
   
yā́ni devā́ ákr̥ṇvata //


Verse: 6 
Halfverse: a    
tvé íd agne subʰáge yaviṣṭʰya / víśvam ā́ hūyate havíḥ /
   
tvé íd agne subʰáge yaviṣṭʰya
   
tvé ít agne subʰáge yaviṣṭʰya
   
tuvé íd agne subʰáge yaviṣṭʰiya

Halfverse: b    
víśvam ā́ hūyate havíḥ /
   
víśvam ā́ hūyate havíḥ /
   
víśvam ā́ hūyate havíḥ /

Halfverse: c    
tváṃ no adyá sumánā utā́paráṃ / yákṣi devā́n suvī́ryā //
   
tváṃ no adyá sumánā utā́paráṃ
   
tvám naḥ adyá sumánāḥ utá aparám
   
tváṃ no adyá sumánā utā́paráṃ

Halfverse: d    
yákṣi devā́n suvī́ryā //
   
yákṣi devā́n suvī́ryā //
   
yákṣi devā́n suvī́riyā //


Verse: 7 
Halfverse: a    
táṃ gʰem ittʰā́ namasvína úpa svarā́jam āsate /
   
táṃ gʰem ittʰā́ namasvína
   
tám gʰa īm ittʰā́ namasvínaḥ
   
táṃ gʰem ittʰā́ namasvína

Halfverse: b    
úpa svarā́jam āsate /
   
úpa svarā́jam āsate /
   
úpa svarā́jam āsate /

Halfverse: c    
hótrābʰir agním mánuṣaḥ sám indʰate / titirvā́ṃso áti srídʰaḥ //
   
hótrābʰir agním mánuṣaḥ sám indʰate
   
hótrābʰiḥ agním mánuṣaḥ sám indʰate
   
hótrābʰir agním mánuṣaḥ sám indʰate

Halfverse: d    
titirvā́ṃso áti srídʰaḥ //
   
titirvā́ṃsaḥ áti srídʰaḥ //
   
titirvā́ṃso áti srídʰaḥ //


Verse: 8 
Halfverse: a    
gʰnánto vr̥trám ataran ródasī apá / urú kṣáyāya cakrire /
   
gʰnánto vr̥trám ataran ródasī apá
   
gʰnántaḥ vr̥trám ataran ródasī apáḥ
   
gʰnánto vr̥trám ataran ródasī apá

Halfverse: b    
urú kṣáyāya cakrire /
   
urú kṣáyāya cakrire /
   
urú kṣáyāya cakrire /

Halfverse: c    
bʰúvat káṇve vŕ̥ṣā dyumny ā́hutaḥ / krándad áśvo gáviṣṭiṣu //
   
bʰúvat káṇve vŕ̥ṣā dyumny ā́hutaḥ
   
bʰúvat káṇve vŕ̥ṣā dyumnī́ ā́hutaḥ
   
bʰúvat káṇve vŕ̥ṣā diyumnī́ ā́hutaḥ

Halfverse: d    
krándad áśvo gáviṣṭiṣu //
   
krándat áśvaḥ gáviṣṭiṣu //
   
krándad áśvo gáviṣṭiṣu //


Verse: 9 
Halfverse: a    
sáṃ sīdasva mahā́m̐ asi śócasva devavī́tamaḥ /
   
sáṃ sīdasva mahā́m̐ asi
   
sám sīdasva mahā́n asi
   
sáṃ sīdasva mahā́m̐ asi

Halfverse: b    
śócasva devavī́tamaḥ /
   
śócasva devavī́tamaḥ /
   
śócasva devavī́tamaḥ /

Halfverse: c    
dʰūmám agne aruṣám miyedʰya sr̥já praśasta darśatám //
   
dʰūmám agne aruṣám miyedʰya
   
dʰūmám agne aruṣám miyedʰya
   
dʰūmám agne aruṣám miyedʰiya

Halfverse: d    
sr̥já praśasta darśatám //
   
sr̥já praśasta darśatám //
   
sr̥já praśasta darśatám //


Verse: 10 
Halfverse: a    
yáṃ tvā devā́so mánave dadʰúr ihá / yájiṣṭʰaṃ havyavāhana /
   
yáṃ tvā devā́so mánave dadʰúr ihá
   
yám tvā devā́saḥ mánave dadʰúḥ ihá
   
yáṃ tvā devā́so mánave dadʰúr ihá

Halfverse: b    
yájiṣṭʰaṃ havyavāhana /
   
yájiṣṭʰam havyavāhana /
   
yájiṣṭʰaṃ havyavāhana /

Halfverse: c    
yáṃ káṇvo médʰyātitʰir dʰanaspŕ̥taṃ / yáṃ vŕ̥ṣā yám upastutáḥ //
   
yáṃ káṇvo médʰyātitʰir dʰanaspŕ̥taṃ
   
yám káṇvaḥ médʰyātitʰiḥ dʰanaspŕ̥tam
   
yáṃ káṇvo médʰiyātitʰir dʰanaspŕ̥taṃ

Halfverse: d    
yáṃ vŕ̥ṣā yám upastutáḥ //
   
yám vŕ̥ṣā yám upastutáḥ //
   
yáṃ vŕ̥ṣā yám upastutáḥ //


Verse: 11 
Halfverse: a    
yám agním médʰyātitʰiḥ káṇva īdʰá r̥tā́d ádʰi /
   
yám agním médʰyātitʰiḥ
   
yám agním médʰyātitʰiḥ
   
yám agním médʰiyātitʰiḥ

Halfverse: b    
káṇva īdʰá r̥tā́d ádʰi /
   
káṇvaḥ īdʰé r̥tā́t ádʰi /
   
káṇva īdʰá r̥tā́d ádʰi /

Halfverse: c    
tásya préṣo dīdiyus tám imā́ ŕ̥cas / tám agníṃ vardʰayāmasi //
   
tásya préṣo dīdiyus tám imā́ ŕ̥cas
   
tásya prá íṣaḥ dīdiyuḥ tám imā́ḥ ŕ̥caḥ
   
tásya préṣo dīdiyus tám imā́ ŕ̥cas

Halfverse: d    
tám agníṃ vardʰayāmasi //
   
tám agním vardʰayāmasi //
   
tám agníṃ vardʰayāmasi //


Verse: 12 
Halfverse: a    
rāyás pūrdʰi svadʰāvó 'sti \!\ 'gne devéṣv ā́pyam /
   
rāyás pūrdʰi svadʰāvó 'sti
   
rāyáḥ pūrdʰi svadʰāvaḥ ásti te
   
rāyás pūrdʰi svadʰāvó ásti te

Halfverse: b    
'gne devéṣv ā́pyam /
   
ágne devéṣu ā́pyam /
   
ágne devéṣu ā́piyam /

Halfverse: c    
tváṃ vā́jasya śrútyasya rājasi / no mr̥ḷa mahā́m̐ asi //
   
tváṃ vā́jasya śrútyasya rājasi
   
tvám vā́jasya śrútyasya rājasi
   
tuváṃ vā́jasya śrútiyasya rājasi

Halfverse: d    
no mr̥ḷa mahā́m̐ asi //
   
naḥ mr̥ḷa mahā́n asi //
   
no mr̥ḷa mahā́m̐ asi //


Verse: 13 
Halfverse: a    
ūrdʰvá ū ṣú ṇa ūtáye tíṣṭʰā devó savitā́ /
   
ūrdʰvá ū ṣú ṇa ūtáye
   
ūrdʰváḥ u+ naḥ ūtáye
   
ūrdʰvá ū ṣú ṇa ūtáye

Halfverse: b    
tíṣṭʰā devó savitā́ /
   
tíṣṭʰa+ deváḥ savitā́ /
   
tíṣṭʰā devó savitā́ /

Halfverse: c    
ūrdʰvó vā́jasya sánitā yád añjíbʰir / vāgʰádbʰir vihváyāmahe //
   
ūrdʰvó vā́jasya sánitā yád añjíbʰir
   
ūrdʰváḥ vā́jasya sánitā yát añjíbʰiḥ
   
ūrdʰvó vā́jasya sánitā yád añjíbʰir

Halfverse: d    
vāgʰádbʰir vihváyāmahe //
   
vāgʰádbʰiḥ vihváyāmahe //
   
vāgʰádbʰir vihváyāmahe //


Verse: 14 
Halfverse: a    
ūrdʰvó naḥ pāhy áṃhaso ketúnā / víśvaṃ sám atríṇaṃ daha /
   
ūrdʰvó naḥ pāhy áṃhaso ketúnā
   
ūrdʰváḥ naḥ pāhi áṃhasaḥ ketúnā
   
ūrdʰvó naḥ pāhi áṃhaso ketúnā

Halfverse: b    
víśvaṃ sám atríṇaṃ daha /
   
víśvam sám atríṇam daha /
   
víśvaṃ sám atríṇaṃ daha /

Halfverse: c    
kr̥dʰī́ na ūrdʰvā́ñ carátʰāya jīváse / vidā́ devéṣu no dúvaḥ //
   
kr̥dʰī́ na ūrdʰvā́ñ carátʰāya jīváse
   
kr̥dʰí+ naḥ ūrdʰvā́n carátʰāya jīváse
   
kr̥dʰī́ na ūrdʰvā́ñ carátʰāya jīváse

Halfverse: d    
vidā́ devéṣu no dúvaḥ //
   
vidā́ḥ devéṣu naḥ dúvaḥ //
   
vidā́ devéṣu no dúvaḥ //


Verse: 15 
Halfverse: a    
pāhí no agne rakṣásaḥ pāhí dʰūrtér árāvṇaḥ /
   
pāhí no agne rakṣásaḥ
   
pāhí naḥ agne rakṣásaḥ
   
pāhí no agne rakṣásaḥ

Halfverse: b    
pāhí dʰūrtér árāvṇaḥ /
   
pāhí dʰūrtéḥ árāvṇaḥ /
   
pāhí dʰūrtér árāvaṇaḥ /

Halfverse: c    
pāhí rī́ṣata utá jígʰāṃsato / bŕ̥hadbʰāno yáviṣṭʰya //
   
pāhí rī́ṣata utá jígʰāṃsato
   
pāhí rī́ṣataḥ utá jígʰāṃsataḥ
   
pāhí rī́ṣata utá jígʰāṃsato

Halfverse: d    
bŕ̥hadbʰāno yáviṣṭʰya //
   
bŕ̥hadbʰāno yáviṣṭʰya //
   
bŕ̥hadbʰāno yáviṣṭʰiya //


Verse: 16 
Halfverse: a    
gʰanéva víṣvag jahy árāvṇas / tápurjambʰa asmadʰrúk /
   
gʰanéva víṣvag jahy árāvṇas
   
gʰanā́ iva víṣvak jahi árāvṇaḥ
   
gʰanéva víṣvag jahi árāvaṇas

Halfverse: b    
tápurjambʰa asmadʰrúk /
   
tápurjambʰa yáḥ asmadʰrúk /
   
tápurjambʰa asmadʰrúk /

Halfverse: c    
mártyaḥ śíśīte áty aktúbʰir / mā́ naḥ ripúr īśata //
   
mártyaḥ śíśīte áty aktúbʰir
   
yáḥ mártyaḥ śíśīte áti aktúbʰiḥ
   
mártiyaḥ śíśīte áti aktúbʰir

Halfverse: d    
mā́ naḥ ripúr īśata //
   
mā́ naḥ ripúḥ īśata //
   
mā́ naḥ ripúr īśata //


Verse: 17 
Halfverse: a    
agnír vavne suvī́ryam agníḥ káṇvāya saúbʰagam /
   
agnír vavne suvī́ryam
   
agníḥ vavne suvī́ryam
   
agnír vavne suvī́riyam

Halfverse: b    
agníḥ káṇvāya saúbʰagam /
   
agníḥ káṇvāya saúbʰagam /
   
agníḥ káṇvāya saúbʰagam /

Halfverse: c    
agníḥ prā́van mitrótá médʰyātitʰim / agníḥ sātā́ upastutám //
   
agníḥ prā́van mitrótá médʰyātitʰim
   
agníḥ prá āvat mitrā́ utá médʰyātitʰim
   
agníḥ prā́van mitrótá médʰiyātitʰim

Halfverse: d    
agníḥ sātā́ upastutám //
   
agníḥ sātaú upastutám //
   
agníḥ sātā́ upastutám //


Verse: 18 
Halfverse: a    
agnínā turváśaṃ yádum \.\ parāváta / ugrā́devaṃ havāmahe /
   
agnínā turváśaṃ yádum parāváta
   
agnínā turváśam yádum parāvátaḥ
   
agnínā turváśaṃ yádum parāváta

Halfverse: b    
ugrā́devaṃ havāmahe /
   
ugrā́devam havāmahe /
   
ugrā́devaṃ havāmahe /

Halfverse: c    
agnír nayan návavāstvam br̥hádratʰaṃ / turvī́tiṃ dásyave sáhaḥ //
   
agnír nayan návavāstvam br̥hádratʰaṃ
   
agníḥ nayat návavāstvam br̥hádratʰam
   
agnír nayan návavāstvam br̥hádratʰaṃ

Halfverse: d    
turvī́tiṃ dásyave sáhaḥ //
   
turvī́tim dásyave sáhaḥ //
   
turvī́tiṃ dásyave sáhaḥ //


Verse: 19 
Halfverse: a    
tvā́m agne mánur dadʰe jyótir jánāya śáśvate /
   
tvā́m agne mánur dadʰe
   
tvā́m agne mánuḥ dadʰe
   
tvā́m agne mánur dadʰe

Halfverse: b    
jyótir jánāya śáśvate /
   
jyótiḥ jánāya śáśvate /
   
jyótir jánāya śáśvate /

Halfverse: c    
dīdétʰa káṇva r̥tájāta ukṣitó / yáṃ namasyánti kr̥ṣṭáyaḥ //
   
dīdétʰa káṇva r̥tájāta ukṣitó
   
dīdétʰa káṇve r̥tájātaḥ ukṣitáḥ
   
dīdétʰa káṇva r̥tájāta ukṣitó

Halfverse: d    
yáṃ namasyánti kr̥ṣṭáyaḥ //
   
yám namasyánti kr̥ṣṭáyaḥ //
   
yáṃ namasyánti kr̥ṣṭáyaḥ //


Verse: 20 
Halfverse: a    
tveṣā́so agnér ámavanto arcáyo / bʰīmā́so prátītaye /
   
tveṣā́so agnér ámavanto arcáyo
   
tveṣā́saḥ agnéḥ ámavantaḥ arcáyaḥ
   
tveṣā́so agnér ámavanto arcáyo

Halfverse: b    
bʰīmā́so prátītaye /
   
bʰīmā́saḥ prátītaye /
   
bʰīmā́so prátītaye /

Halfverse: c    
rakṣasvínaḥ sádam íd yātumā́vato víśvaṃ sám atríṇaṃ daha //
   
rakṣasvínaḥ sádam íd yātumā́vato
   
rakṣasvínaḥ sádam ít yātumā́vataḥ
   
rakṣasvínaḥ sádam íd yātumā́vato

Halfverse: d    
víśvaṃ sám atríṇaṃ daha //
   
víśvam sám atríṇam daha //
   
víśvaṃ sám atríṇaṃ daha //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.