TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 36
Hymn: 36
Verse: 1
Halfverse: a
prá
vo
yahvám
purūṇā́ṃ
viśā́ṃ
devayatī́nām
/
prá
vo
yahvám
purūṇā́ṃ
prá
vaḥ
yahvám
purūṇā́m
prá
vo
yahvám
purūṇâáṃ
Halfverse: b
viśā́ṃ
devayatī́nām
/
viśā́m
devayatī́nām
/
viśā́ṃ
devayatī́nãam
/
Halfverse: c
agníṃ
sūktébʰir
vácobʰir
īmahe
/
yáṃ
sīm
íd
anyá
ī́ḷate
//
agníṃ
sūktébʰir
vácobʰir
īmahe
agním
sūktébʰiḥ
vácobʰiḥ
īmahe
agníṃ
suuktébʰir
vácobʰir
īmahe
Halfverse: d
yáṃ
sīm
íd
anyá
ī́ḷate
//
yám
sīm
ít
anyé
ī́ḷate
//
yáṃ
sīm
íd
anyá
ī́ḷate
//
Verse: 2
Halfverse: a
jánāso
agníṃ
dadʰire
sahovŕ̥dʰaṃ
/
havíṣmanto
vidʰema
te
/
jánāso
agníṃ
dadʰire
sahovŕ̥dʰaṃ
jánāsaḥ
agním
dadʰire
sahovŕ̥dʰam
jánāso
agníṃ
dadʰire
sahovŕ̥dʰaṃ
Halfverse: b
havíṣmanto
vidʰema
te
/
havíṣmantaḥ
vidʰema
te
/
havíṣmanto
vidʰema
te
/
Halfverse: c
sá
tváṃ
no
adyá
sumánā
ihā́vitā́
/
bʰávā
vā́jeṣu
santya
//
sá
tváṃ
no
adyá
sumánā
ihā́vitā́
sá
tvám
naḥ
adyá
sumánāḥ
ihá
avitā́
sá
tváṃ
no
adyá
sumánā
ihā́vitā́
Halfverse: d
bʰávā
vā́jeṣu
santya
//
bʰáva+
vā́jeṣu
santya
//
bʰávā
vā́jeṣu
santiya
//
Verse: 3
Halfverse: a
prá
tvā
dūtáṃ
vr̥ṇīmahe
hótāraṃ
viśvávedasam
/
prá
tvā
dūtáṃ
vr̥ṇīmahe
prá
tvā
dūtám
vr̥ṇīmahe
prá
tvā
dūtáṃ
vr̥ṇīmahe
Halfverse: b
hótāraṃ
viśvávedasam
/
hótāram
viśvávedasam
/
hótāraṃ
viśvávedasam
/
Halfverse: c
mahás
te
sató
ví
caranty
arcáyo
/
diví
spr̥śanti
bʰānávaḥ
//
mahás
te
sató
ví
caranty
arcáyo
maháḥ
te
satáḥ
ví
caranti
arcáyaḥ
mahás
te
sató
ví
caranti
arcáyo
Halfverse: d
diví
spr̥śanti
bʰānávaḥ
//
diví
spr̥śanti
bʰānávaḥ
//
diví
spr̥śanti
bʰānávaḥ
//
Verse: 4
Halfverse: a
devā́sas
tvā
váruṇo
mitró
aryamā́
/
sáṃ
dūtám
pratnám
indʰate
/
devā́sas
tvā
váruṇo
mitró
aryamā́
devā́saḥ
tvā
váruṇaḥ
mitráḥ
aryamā́
devā́sas
tvā
váruṇo
mitró
aryamā́
Halfverse: b
sáṃ
dūtám
pratnám
indʰate
/
sám
dūtám
pratnám
indʰate
/
sáṃ
dūtám
pratnám
indʰate
/
Halfverse: c
víśvaṃ
só
agne
jayati
tváyā
dʰánaṃ
/
yás
te
dadā́śa
mártyaḥ
//
víśvaṃ
só
agne
jayati
tváyā
dʰánaṃ
víśvam
sáḥ
agne
jayati
tváyā
dʰánam
víśvaṃ
só
agne
jayati
tváyā
dʰánaṃ
Halfverse: d
yás
te
dadā́śa
mártyaḥ
//
yáḥ
te
dadā́śa
mártyaḥ
//
yás
te
dadā́śa
mártiyaḥ
//
Verse: 5
Halfverse: a
mandró
hótā
gr̥hápatir
ágne
dūtó
viśā́m
asi
/
mandró
hótā
gr̥hápatir
mandráḥ
hótā
gr̥hápatiḥ
mandró
hótā
gr̥hápatir
Halfverse: b
ágne
dūtó
viśā́m
asi
/
ágne
dūtáḥ
viśā́m
asi
/
ágne
dūtó
viśā́m
asi
/
Halfverse: c
tvé
víśvā
sáṃgatāni
vratā́
dʰruvā́
/
yā́ni
devā́
ákr̥ṇvata
//
tvé
víśvā
sáṃgatāni
vratā́
dʰruvā́
tvé
víśvā
sáṃgatāni
vratā́
dʰruvā́
tuvé
víśvā
sáṃgatāni
vratā́
dʰruvā́
Halfverse: d
yā́ni
devā́
ákr̥ṇvata
//
yā́ni
devā́ḥ
ákr̥ṇvata
//
yā́ni
devā́
ákr̥ṇvata
//
Verse: 6
Halfverse: a
tvé
íd
agne
subʰáge
yaviṣṭʰya
/
víśvam
ā́
hūyate
havíḥ
/
tvé
íd
agne
subʰáge
yaviṣṭʰya
tvé
ít
agne
subʰáge
yaviṣṭʰya
tuvé
íd
agne
subʰáge
yaviṣṭʰiya
Halfverse: b
víśvam
ā́
hūyate
havíḥ
/
víśvam
ā́
hūyate
havíḥ
/
víśvam
ā́
hūyate
havíḥ
/
Halfverse: c
sá
tváṃ
no
adyá
sumánā
utā́paráṃ
/
yákṣi
devā́n
suvī́ryā
//
sá
tváṃ
no
adyá
sumánā
utā́paráṃ
sá
tvám
naḥ
adyá
sumánāḥ
utá
aparám
sá
tváṃ
no
adyá
sumánā
utā́paráṃ
Halfverse: d
yákṣi
devā́n
suvī́ryā
//
yákṣi
devā́n
suvī́ryā
//
yákṣi
devā́n
suvī́riyā
//
Verse: 7
Halfverse: a
táṃ
gʰem
ittʰā́
namasvína
úpa
svarā́jam
āsate
/
táṃ
gʰem
ittʰā́
namasvína
tám
gʰa
īm
ittʰā́
namasvínaḥ
táṃ
gʰem
ittʰā́
namasvína
Halfverse: b
úpa
svarā́jam
āsate
/
úpa
svarā́jam
āsate
/
úpa
svarā́jam
āsate
/
Halfverse: c
hótrābʰir
agním
mánuṣaḥ
sám
indʰate
/
titirvā́ṃso
áti
srídʰaḥ
//
hótrābʰir
agním
mánuṣaḥ
sám
indʰate
hótrābʰiḥ
agním
mánuṣaḥ
sám
indʰate
hótrābʰir
agním
mánuṣaḥ
sám
indʰate
Halfverse: d
titirvā́ṃso
áti
srídʰaḥ
//
titirvā́ṃsaḥ
áti
srídʰaḥ
//
titirvā́ṃso
áti
srídʰaḥ
//
Verse: 8
Halfverse: a
gʰnánto
vr̥trám
ataran
ródasī
apá
/
urú
kṣáyāya
cakrire
/
gʰnánto
vr̥trám
ataran
ródasī
apá
gʰnántaḥ
vr̥trám
ataran
ródasī
apáḥ
gʰnánto
vr̥trám
ataran
ródasī
apá
Halfverse: b
urú
kṣáyāya
cakrire
/
urú
kṣáyāya
cakrire
/
urú
kṣáyāya
cakrire
/
Halfverse: c
bʰúvat
káṇve
vŕ̥ṣā
dyumny
ā́hutaḥ
/
krándad
áśvo
gáviṣṭiṣu
//
bʰúvat
káṇve
vŕ̥ṣā
dyumny
ā́hutaḥ
bʰúvat
káṇve
vŕ̥ṣā
dyumnī́
ā́hutaḥ
bʰúvat
káṇve
vŕ̥ṣā
diyumnī́
ā́hutaḥ
Halfverse: d
krándad
áśvo
gáviṣṭiṣu
//
krándat
áśvaḥ
gáviṣṭiṣu
//
krándad
áśvo
gáviṣṭiṣu
//
Verse: 9
Halfverse: a
sáṃ
sīdasva
mahā́m̐
asi
śócasva
devavī́tamaḥ
/
sáṃ
sīdasva
mahā́m̐
asi
sám
sīdasva
mahā́n
asi
sáṃ
sīdasva
mahā́m̐
asi
Halfverse: b
śócasva
devavī́tamaḥ
/
śócasva
devavī́tamaḥ
/
śócasva
devavī́tamaḥ
/
Halfverse: c
ví
dʰūmám
agne
aruṣám
miyedʰya
sr̥já
praśasta
darśatám
//
ví
dʰūmám
agne
aruṣám
miyedʰya
ví
dʰūmám
agne
aruṣám
miyedʰya
ví
dʰūmám
agne
aruṣám
miyedʰiya
Halfverse: d
sr̥já
praśasta
darśatám
//
sr̥já
praśasta
darśatám
//
sr̥já
praśasta
darśatám
//
Verse: 10
Halfverse: a
yáṃ
tvā
devā́so
mánave
dadʰúr
ihá
/
yájiṣṭʰaṃ
havyavāhana
/
yáṃ
tvā
devā́so
mánave
dadʰúr
ihá
yám
tvā
devā́saḥ
mánave
dadʰúḥ
ihá
yáṃ
tvā
devā́so
mánave
dadʰúr
ihá
Halfverse: b
yájiṣṭʰaṃ
havyavāhana
/
yájiṣṭʰam
havyavāhana
/
yájiṣṭʰaṃ
havyavāhana
/
Halfverse: c
yáṃ
káṇvo
médʰyātitʰir
dʰanaspŕ̥taṃ
/
yáṃ
vŕ̥ṣā
yám
upastutáḥ
//
yáṃ
káṇvo
médʰyātitʰir
dʰanaspŕ̥taṃ
yám
káṇvaḥ
médʰyātitʰiḥ
dʰanaspŕ̥tam
yáṃ
káṇvo
médʰiyātitʰir
dʰanaspŕ̥taṃ
Halfverse: d
yáṃ
vŕ̥ṣā
yám
upastutáḥ
//
yám
vŕ̥ṣā
yám
upastutáḥ
//
yáṃ
vŕ̥ṣā
yám
upastutáḥ
//
Verse: 11
Halfverse: a
yám
agním
médʰyātitʰiḥ
káṇva
īdʰá
r̥tā́d
ádʰi
/
yám
agním
médʰyātitʰiḥ
yám
agním
médʰyātitʰiḥ
yám
agním
médʰiyātitʰiḥ
Halfverse: b
káṇva
īdʰá
r̥tā́d
ádʰi
/
káṇvaḥ
īdʰé
r̥tā́t
ádʰi
/
káṇva
īdʰá
r̥tā́d
ádʰi
/
Halfverse: c
tásya
préṣo
dīdiyus
tám
imā́
ŕ̥cas
/
tám
agníṃ
vardʰayāmasi
//
tásya
préṣo
dīdiyus
tám
imā́
ŕ̥cas
tásya
prá
íṣaḥ
dīdiyuḥ
tám
imā́ḥ
ŕ̥caḥ
tásya
préṣo
dīdiyus
tám
imā́
ŕ̥cas
Halfverse: d
tám
agníṃ
vardʰayāmasi
//
tám
agním
vardʰayāmasi
//
tám
agníṃ
vardʰayāmasi
//
Verse: 12
Halfverse: a
rāyás
pūrdʰi
svadʰāvó
'sti
hí
\!\
té
'gne
devéṣv
ā́pyam
/
rāyás
pūrdʰi
svadʰāvó
'sti
hí
té
rāyáḥ
pūrdʰi
svadʰāvaḥ
ásti
hí
te
rāyás
pūrdʰi
svadʰāvó
ásti
hí
te
Halfverse: b
'gne
devéṣv
ā́pyam
/
ágne
devéṣu
ā́pyam
/
ágne
devéṣu
ā́piyam
/
Halfverse: c
tváṃ
vā́jasya
śrútyasya
rājasi
/
sá
no
mr̥ḷa
mahā́m̐
asi
//
tváṃ
vā́jasya
śrútyasya
rājasi
tvám
vā́jasya
śrútyasya
rājasi
tuváṃ
vā́jasya
śrútiyasya
rājasi
Halfverse: d
sá
no
mr̥ḷa
mahā́m̐
asi
//
sá
naḥ
mr̥ḷa
mahā́n
asi
//
sá
no
mr̥ḷa
mahā́m̐
asi
//
Verse: 13
Halfverse: a
ūrdʰvá
ū
ṣú
ṇa
ūtáye
tíṣṭʰā
devó
ná
savitā́
/
ūrdʰvá
ū
ṣú
ṇa
ūtáye
ūrdʰváḥ
u+
sú
naḥ
ūtáye
ūrdʰvá
ū
ṣú
ṇa
ūtáye
Halfverse: b
tíṣṭʰā
devó
ná
savitā́
/
tíṣṭʰa+
deváḥ
ná
savitā́
/
tíṣṭʰā
devó
ná
savitā́
/
Halfverse: c
ūrdʰvó
vā́jasya
sánitā
yád
añjíbʰir
/
vāgʰádbʰir
vihváyāmahe
//
ūrdʰvó
vā́jasya
sánitā
yád
añjíbʰir
ūrdʰváḥ
vā́jasya
sánitā
yát
añjíbʰiḥ
ūrdʰvó
vā́jasya
sánitā
yád
añjíbʰir
Halfverse: d
vāgʰádbʰir
vihváyāmahe
//
vāgʰádbʰiḥ
vihváyāmahe
//
vāgʰádbʰir
vihváyāmahe
//
Verse: 14
Halfverse: a
ūrdʰvó
naḥ
pāhy
áṃhaso
ní
ketúnā
/
víśvaṃ
sám
atríṇaṃ
daha
/
ūrdʰvó
naḥ
pāhy
áṃhaso
ní
ketúnā
ūrdʰváḥ
naḥ
pāhi
áṃhasaḥ
ní
ketúnā
ūrdʰvó
naḥ
pāhi
áṃhaso
ní
ketúnā
Halfverse: b
víśvaṃ
sám
atríṇaṃ
daha
/
víśvam
sám
atríṇam
daha
/
víśvaṃ
sám
atríṇaṃ
daha
/
Halfverse: c
kr̥dʰī́
na
ūrdʰvā́ñ
carátʰāya
jīváse
/
vidā́
devéṣu
no
dúvaḥ
//
kr̥dʰī́
na
ūrdʰvā́ñ
carátʰāya
jīváse
kr̥dʰí+
naḥ
ūrdʰvā́n
carátʰāya
jīváse
kr̥dʰī́
na
ūrdʰvā́ñ
carátʰāya
jīváse
Halfverse: d
vidā́
devéṣu
no
dúvaḥ
//
vidā́ḥ
devéṣu
naḥ
dúvaḥ
//
vidā́
devéṣu
no
dúvaḥ
//
Verse: 15
Halfverse: a
pāhí
no
agne
rakṣásaḥ
pāhí
dʰūrtér
árāvṇaḥ
/
pāhí
no
agne
rakṣásaḥ
pāhí
naḥ
agne
rakṣásaḥ
pāhí
no
agne
rakṣásaḥ
Halfverse: b
pāhí
dʰūrtér
árāvṇaḥ
/
pāhí
dʰūrtéḥ
árāvṇaḥ
/
pāhí
dʰūrtér
árāvaṇaḥ
/
Halfverse: c
pāhí
rī́ṣata
utá
vā
jígʰāṃsato
/
bŕ̥hadbʰāno
yáviṣṭʰya
//
pāhí
rī́ṣata
utá
vā
jígʰāṃsato
pāhí
rī́ṣataḥ
utá
vā
jígʰāṃsataḥ
pāhí
rī́ṣata
utá
vā
jígʰāṃsato
Halfverse: d
bŕ̥hadbʰāno
yáviṣṭʰya
//
bŕ̥hadbʰāno
yáviṣṭʰya
//
bŕ̥hadbʰāno
yáviṣṭʰiya
//
Verse: 16
Halfverse: a
gʰanéva
víṣvag
ví
jahy
árāvṇas
/
tápurjambʰa
yó
asmadʰrúk
/
gʰanéva
víṣvag
ví
jahy
árāvṇas
gʰanā́
iva
víṣvak
ví
jahi
árāvṇaḥ
gʰanéva
víṣvag
ví
jahi
árāvaṇas
Halfverse: b
tápurjambʰa
yó
asmadʰrúk
/
tápurjambʰa
yáḥ
asmadʰrúk
/
tápurjambʰa
yó
asmadʰrúk
/
Halfverse: c
yó
mártyaḥ
śíśīte
áty
aktúbʰir
/
mā́
naḥ
sá
ripúr
īśata
//
yó
mártyaḥ
śíśīte
áty
aktúbʰir
yáḥ
mártyaḥ
śíśīte
áti
aktúbʰiḥ
yó
mártiyaḥ
śíśīte
áti
aktúbʰir
Halfverse: d
mā́
naḥ
sá
ripúr
īśata
//
mā́
naḥ
sá
ripúḥ
īśata
//
mā́
naḥ
sá
ripúr
īśata
//
Verse: 17
Halfverse: a
agnír
vavne
suvī́ryam
agníḥ
káṇvāya
saúbʰagam
/
agnír
vavne
suvī́ryam
agníḥ
vavne
suvī́ryam
agnír
vavne
suvī́riyam
Halfverse: b
agníḥ
káṇvāya
saúbʰagam
/
agníḥ
káṇvāya
saúbʰagam
/
agníḥ
káṇvāya
saúbʰagam
/
Halfverse: c
agníḥ
prā́van
mitrótá
médʰyātitʰim
/
agníḥ
sātā́
upastutám
//
agníḥ
prā́van
mitrótá
médʰyātitʰim
agníḥ
prá
āvat
mitrā́
utá
médʰyātitʰim
agníḥ
prā́van
mitrótá
médʰiyātitʰim
Halfverse: d
agníḥ
sātā́
upastutám
//
agníḥ
sātaú
upastutám
//
agníḥ
sātā́
upastutám
//
Verse: 18
Halfverse: a
agnínā
turváśaṃ
yádum
\.\
parāváta
/
ugrā́devaṃ
havāmahe
/
agnínā
turváśaṃ
yádum
parāváta
agnínā
turváśam
yádum
parāvátaḥ
agnínā
turváśaṃ
yádum
parāváta
Halfverse: b
ugrā́devaṃ
havāmahe
/
ugrā́devam
havāmahe
/
ugrā́devaṃ
havāmahe
/
Halfverse: c
agnír
nayan
návavāstvam
br̥hádratʰaṃ
/
turvī́tiṃ
dásyave
sáhaḥ
//
agnír
nayan
návavāstvam
br̥hádratʰaṃ
agníḥ
nayat
návavāstvam
br̥hádratʰam
agnír
nayan
návavāstvam
br̥hádratʰaṃ
Halfverse: d
turvī́tiṃ
dásyave
sáhaḥ
//
turvī́tim
dásyave
sáhaḥ
//
turvī́tiṃ
dásyave
sáhaḥ
//
Verse: 19
Halfverse: a
ní
tvā́m
agne
mánur
dadʰe
jyótir
jánāya
śáśvate
/
ní
tvā́m
agne
mánur
dadʰe
ní
tvā́m
agne
mánuḥ
dadʰe
ní
tvā́m
agne
mánur
dadʰe
Halfverse: b
jyótir
jánāya
śáśvate
/
jyótiḥ
jánāya
śáśvate
/
jyótir
jánāya
śáśvate
/
Halfverse: c
dīdétʰa
káṇva
r̥tájāta
ukṣitó
/
yáṃ
namasyánti
kr̥ṣṭáyaḥ
//
dīdétʰa
káṇva
r̥tájāta
ukṣitó
dīdétʰa
káṇve
r̥tájātaḥ
ukṣitáḥ
dīdétʰa
káṇva
r̥tájāta
ukṣitó
Halfverse: d
yáṃ
namasyánti
kr̥ṣṭáyaḥ
//
yám
namasyánti
kr̥ṣṭáyaḥ
//
yáṃ
namasyánti
kr̥ṣṭáyaḥ
//
Verse: 20
Halfverse: a
tveṣā́so
agnér
ámavanto
arcáyo
/
bʰīmā́so
ná
prátītaye
/
tveṣā́so
agnér
ámavanto
arcáyo
tveṣā́saḥ
agnéḥ
ámavantaḥ
arcáyaḥ
tveṣā́so
agnér
ámavanto
arcáyo
Halfverse: b
bʰīmā́so
ná
prátītaye
/
bʰīmā́saḥ
ná
prátītaye
/
bʰīmā́so
ná
prátītaye
/
Halfverse: c
rakṣasvínaḥ
sádam
íd
yātumā́vato
víśvaṃ
sám
atríṇaṃ
daha
//
rakṣasvínaḥ
sádam
íd
yātumā́vato
rakṣasvínaḥ
sádam
ít
yātumā́vataḥ
rakṣasvínaḥ
sádam
íd
yātumā́vato
Halfverse: d
víśvaṃ
sám
atríṇaṃ
daha
//
víśvam
sám
atríṇam
daha
//
víśvaṃ
sám
atríṇaṃ
daha
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.