TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 37
Hymn: 37
Verse: 1
Halfverse: a
krīḷáṃ
vaḥ
śárdʰo
mā́rutam
anarvā́ṇaṃ
ratʰeśúbʰam
/
krīḷáṃ
vaḥ
śárdʰo
mā́rutam
krīḷám
vaḥ
śárdʰaḥ
mā́rutam
krīḷáṃ
vaḥ
śárdʰo
mā́rutam
Halfverse: b
anarvā́ṇaṃ
ratʰeśúbʰam
/
anarvā́ṇam
ratʰeśúbʰam
/
anarvā́ṇaṃ
ratʰeśúbʰam
/
Halfverse: c
káṇvā
abʰí
prá
gāyata
//
káṇvā
abʰí
prá
gāyata
//
káṇvāḥ
abʰí
prá
gāyata
//
káṇvā
abʰí
prá
gāyata
//
Verse: 2
Halfverse: a
yé
pŕ̥ṣatībʰir
r̥ṣṭíbʰiḥ
sākáṃ
vā́śībʰir
añjíbʰiḥ
/
yé
pŕ̥ṣatībʰir
r̥ṣṭíbʰiḥ
yé
pŕ̥ṣatībʰiḥ
r̥ṣṭíbʰiḥ
yé
pŕ̥ṣatībʰir
r̥ṣṭíbʰiḥ
Halfverse: b
sākáṃ
vā́śībʰir
añjíbʰiḥ
/
sākám
vā́śībʰiḥ
añjíbʰiḥ
/
sākáṃ
vā́śībʰir
añjíbʰiḥ
/
Halfverse: c
ájāyanta
svábʰānavaḥ
//
ájāyanta
svábʰānavaḥ
//
ájāyanta
svábʰānavaḥ
//
ájāyanta
svábʰānavaḥ
//
Verse: 3
Halfverse: a
ihéva
śr̥ṇva
eṣāṃ
káśā
hásteṣu
yád
vádān
/
ihéva
śr̥ṇva
eṣāṃ
ihá
iva
śr̥ṇve
eṣām
ihéva
śr̥ṇva
eṣãaṃ
Halfverse: b
káśā
hásteṣu
yád
vádān
/
káśāḥ
hásteṣu
yát
vádān
/
káśā
hásteṣu
yád
vádān
/
Halfverse: c
ní
yā́mañ
citrám
r̥ñjate
//
ní
yā́mañ
citrám
r̥ñjate
//
ní
yā́man
citrám
r̥ñjate
//
ní
yā́mañ
citrám
r̥ñjate
//
Verse: 4
Halfverse: a
prá
vaḥ
śárdʰāya
gʰŕ̥ṣvaye
tveṣádyumnāya
śuṣmíṇe
/
prá
vaḥ
śárdʰāya
gʰŕ̥ṣvaye
prá
vaḥ
śárdʰāya
gʰŕ̥ṣvaye
prá
vaḥ
śárdʰāya
gʰŕ̥ṣvaye
Halfverse: b
tveṣádyumnāya
śuṣmíṇe
/
tveṣádyumnāya
śuṣmíṇe
/
tveṣádyumnāya
śuṣmíṇe
/
Halfverse: c
deváttam
bráhma
gāyata
//
deváttam
bráhma
gāyata
//
deváttam
bráhma
gāyata
//
deváttam
bráhma
gāyata
//
Verse: 5
Halfverse: a
prá
śaṃsā
góṣv
ágʰnyaṃ
krīḷáṃ
yác
cʰárdʰo
mā́rutam
/
prá
śaṃsā
góṣv
ágʰnyaṃ
prá
śaṃsa+
góṣu
ágʰnyam
prá
śaṃsā
góṣu
ágʰniyaṃ
Halfverse: b
krīḷáṃ
yác
cʰárdʰo
mā́rutam
/
krīḷám
yát
śárdʰaḥ
mā́rutam
/
krīḷáṃ
yác
cʰárdʰo
mā́rutam
/
Halfverse: c
jámbʰe
rásasya
vāvr̥dʰe
//
jámbʰe
rásasya
vāvr̥dʰe
//
jámbʰe
rásasya
vāvr̥dʰe
//
jámbʰe
rásasya
vāvr̥dʰe
//
Verse: 6
Halfverse: a
kó
vo
várṣiṣṭʰa
ā́
naro
diváś
ca
gmáś
ca
dʰūtayaḥ
/
kó
vo
várṣiṣṭʰa
ā́
naro
káḥ
vaḥ
várṣiṣṭʰaḥ
ā́
naraḥ
kó
vo
várṣiṣṭʰa
ā́
naro
Halfverse: b
diváś
ca
gmáś
ca
dʰūtayaḥ
/
diváḥ
ca
gmáḥ
ca
dʰūtayaḥ
/
diváś
ca
gmáś
ca
dʰūtayaḥ
/
Halfverse: c
yát
sīm
ántaṃ
ná
dʰūnutʰá
//
yát
sīm
ántaṃ
ná
dʰūnutʰá
//
yát
sīm
ántam
ná
dʰūnutʰá
//
yát
sīm
ántaṃ
ná
dʰūnutʰá
//
Verse: 7
Halfverse: a
ní
vo
yā́māya
mā́nuṣo
dadʰrá
ugrā́ya
manyáve
/
ní
vo
yā́māya
mā́nuṣo
ní
vaḥ
yā́māya
mā́nuṣaḥ
ní
vo
yā́māya
mā́nuṣo
Halfverse: b
dadʰrá
ugrā́ya
manyáve
/
dadʰré
ugrā́ya
manyáve
/
dadʰrá
ugrā́ya
manyáve
/
Halfverse: c
jíhīta
párvato
giríḥ
//
jíhīta
párvato
giríḥ
//
jíhīta
párvataḥ
giríḥ
//
jíhīta
párvato
giríḥ
//
Verse: 8
Halfverse: a
yéṣām
ájmeṣu
pr̥tʰivī́
jujurvā́m̐
iva
viśpátiḥ
/
yéṣām
ájmeṣu
pr̥tʰivī́
yéṣām
ájmeṣu
pr̥tʰivī́
yéṣām
ájmeṣu
pr̥tʰivī́
Halfverse: b
jujurvā́m̐
iva
viśpátiḥ
/
jujurvā́n
iva
viśpátiḥ
/
jujurvā́m̐
iva
viśpátiḥ
/
Halfverse: c
bʰiyā́
yā́meṣu
réjate
//
bʰiyā́
yā́meṣu
réjate
//
bʰiyā́
yā́meṣu
réjate
//
bʰiyā́
yā́meṣu
réjate
//
Verse: 9
Halfverse: a
stʰiráṃ
hí
jā́nam
eṣāṃ
váyo
mātúr
níretave
/
stʰiráṃ
hí
jā́nam
eṣāṃ
stʰirám
hí
jā́nam
eṣām
stʰiráṃ
hí
jā́nam
eṣãaṃ
Halfverse: b
váyo
mātúr
níretave
/
váyaḥ
mātúḥ
níretave
/
váyo
mātúr
níretave
/
Halfverse: c
yát
sīm
ánu
dvitā́
śávaḥ
//
yát
sīm
ánu
dvitā́
śávaḥ
//
yát
sīm
ánu
dvitā́
śávaḥ
//
yát
sīm
ánu
dvitā́
śávaḥ
//
Verse: 10
Halfverse: a
úd
u
tyé
sūnávo
gíraḥ
kā́ṣṭʰā
ájmeṣv
atnata
/
úd
u
tyé
sūnávo
gíraḥ
út
u
tyé
sūnávaḥ
gíraḥ
úd
u
tyé
sūnávo
gíraḥ
Halfverse: b
kā́ṣṭʰā
ájmeṣv
atnata
/
kā́ṣṭʰāḥ
ájmeṣu
atnata
/
kā́ṣṭʰā
ájmeṣu
atnata
/
Halfverse: c
vāśrā́
abʰijñú
yā́tave
//
vāśrā́
abʰijñú
yā́tave
//
vāśrā́ḥ
abʰijñú
yā́tave
//
vāśrā́
abʰijñú
yā́tave
//
Verse: 11
Halfverse: a
tyáṃ
cid
gʰā
dīrgʰám
pr̥tʰúm
mihó
nápātam
ámr̥dʰram
/
tyáṃ
cid
gʰā
dīrgʰám
pr̥tʰúm
tyám
cit
gʰa+
dīrgʰám
pr̥tʰúm
tiyáṃ
cid
gʰā
dīrgʰám
pr̥tʰúm
Halfverse: b
mihó
nápātam
ámr̥dʰram
/
miháḥ
nápātam
ámr̥dʰram
/
mihó
nápātam
ámr̥dʰram
/
Halfverse: c
prá
cyāvayanti
yā́mabʰiḥ
//
prá
cyāvayanti
yā́mabʰiḥ
//
prá
cyāvayanti
yā́mabʰiḥ
//
prá
cyāvayanti
yā́mabʰiḥ
//
Verse: 12
Halfverse: a
máruto
yád
dʰa
vo
bálaṃ
jánām̐
acucyavītana
/
máruto
yád
dʰa
vo
bálaṃ
márutaḥ
yát
ha
vaḥ
bálam
máruto
yád
dʰa
vo
bálaṃ
Halfverse: b
jánām̐
acucyavītana
/
jánān
acucyavītana
/
jánām̐
acucyavītana
/
Halfverse: c
girī́m̐r
acucyavītana
//
girī́m̐r
acucyavītana
//
girī́n
acucyavītana
//
girī́m̐r
acucyavītana
//
Verse: 13
Halfverse: a
yád
dʰa
yā́nti
marútaḥ
sáṃ
ha
bruvaté
'dʰvann
ā́
/
yád
dʰa
yā́nti
marútaḥ
yát
ha
yā́nti
marútaḥ
yád
dʰa
yâánti
marútaḥ
Halfverse: b
sáṃ
ha
bruvaté
'dʰvann
ā́
/
sám
ha
bruvate
ádʰvan
ā́
/
sáṃ
ha
bruvate
ádʰvan
ā́
/
Halfverse: c
śr̥ṇóti
káś
cid
eṣām
//
śr̥ṇóti
káś
cid
eṣām
//
śr̥ṇóti
káḥ
cit
eṣām
//
śr̥ṇóti
káś
cid
eṣãam
//
Verse: 14
Halfverse: a
prá
yāta
śī́bʰam
āśúbʰiḥ
sánti
káṇveṣu
vo
dúvaḥ
/
prá
yāta
śī́bʰam
āśúbʰiḥ
prá
yāta
śī́bʰam
āśúbʰiḥ
prá
yāta
śī́bʰam
āśúbʰiḥ
Halfverse: b
sánti
káṇveṣu
vo
dúvaḥ
/
sánti
káṇveṣu
vaḥ
dúvaḥ
/
sánti
káṇveṣu
vo
dúvaḥ
/
Halfverse: c
tátro
ṣú
mādayādʰvai
//
tátro
ṣú
mādayādʰvai
//
tátra
u
sú
mādayādʰvai
//
tátro
ṣú
mādayādʰuvai
//
Verse: 15
Halfverse: a
ásti
hí
ṣmā
mádāya
vaḥ
smási
ṣmā
vayám
eṣām
/
ásti
hí
ṣmā
mádāya
vaḥ
ásti
hí
sma+
mádāya
vaḥ
ásti
hí
ṣmā
mádāya
vaḥ
Halfverse: b
smási
ṣmā
vayám
eṣām
/
smási
sma+
vayám
eṣām
/
smási
ṣmā
vayám
eṣãam
/
Halfverse: c
víśvaṃ
cid
ā́yur
jīváse
//
víśvaṃ
cid
ā́yur
jīváse
//
víśvam
cit
ā́yuḥ
jīváse
//
víśvaṃ
cid
ā́yu*
jīváse
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.