TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 38
Hymn: 38
Verse: 1
Halfverse: a
kád
dʰa
nūnáṃ
kadʰapriyaḥ
pitā́
putráṃ
ná
hástayoḥ
/
kád
dʰa
nūnáṃ
kadʰapriyaḥ
kát
ha
nūnám
kadʰapriyaḥ
kád
dʰa
nūnáṃ
kadʰapriyaḥ
Halfverse: b
pitā́
putráṃ
ná
hástayoḥ
/
pitā́
putrám
ná
hástayoḥ
/
pitā́
putráṃ
ná
hástayoḥ
/
Halfverse: c
dadʰidʰvé
vr̥ktabarhiṣaḥ
//
dadʰidʰvé
vr̥ktabarhiṣaḥ
//
dadʰidʰvé
vr̥ktabarhiṣaḥ
//
dadʰidʰvé
vr̥ktabarhiṣaḥ
//
Verse: 2
Halfverse: a
kvà
nūnáṃ
kád
vo
ártʰaṃ
gántā
divó
ná
pr̥tʰivyā́ḥ
/
kvà
nūnáṃ
kád
vo
ártʰaṃ
kvà
nūnám
kát
vaḥ
ártʰam
kúva
nūnáṃ
kád
vo
ártʰaṃ
Halfverse: b
gántā
divó
ná
pr̥tʰivyā́ḥ
/
gánta+
diváḥ
ná
pr̥tʰivyā́ḥ
/
gántā
divó
ná
pr̥tʰivyā́ḥ
/
Halfverse: c
kvà
vo
gā́vo
ná
raṇyanti
//
kvà
vo
gā́vo
ná
raṇyanti
//
kvà
vaḥ
gā́vaḥ
ná
raṇyanti
//
kvà
vo
gā́vo
ná
raṇyanti
//
Verse: 3
Halfverse: a
kvà
vaḥ
sumnā́
návyāṃsi
márutaḥ
kvà
suvitā́
/
kvà
vaḥ
sumnā́
návyāṃsi
kvà
vaḥ
sumnā́
návyāṃsi
kúva
vaḥ
sumnā́
návyāṃsi
Halfverse: b
márutaḥ
kvà
suvitā́
/
márutaḥ
kvà
suvitā́
/
márutaḥ
kúva
suvitā́
/
Halfverse: c
kvò
víśvāni
saúbʰagā
//
kvò
víśvāni
saúbʰagā
//
kvà
u
víśvāni
saúbʰagā
//
kúvo
víśvāni
saúbʰagā
//
Verse: 4
Halfverse: a
yád
yūyám
pr̥śnimātaro
mártāsaḥ
syā́tana
/
yád
yūyám
pr̥śnimātaro
yát
yūyám
pr̥śnimātaraḥ
yád
yūyám
pr̥śnimātaro
Halfverse: b
mártāsaḥ
syā́tana
/
mártāsaḥ
syā́tana
/
mártiāsaḥ*
siyā́tana
/
Halfverse: c
stotā́
vo
amŕ̥taḥ
syāt
//
stotā́
vo
amŕ̥taḥ
syāt
//
stotā́
vaḥ
amŕ̥taḥ
syāt
//
stotā́
vo
amŕ̥taḥ
siyāt
//
Verse: 5
Halfverse: a
mā́
vo
mr̥gó
ná
yávase
jaritā́
bʰūd
ájoṣyaḥ
/
mā́
vo
mr̥gó
ná
yávase
mā́
vaḥ
mr̥gáḥ
ná
yávase
mā́
vo
mr̥gó
ná
yávase
Halfverse: b
jaritā́
bʰūd
ájoṣyaḥ
/
jaritā́
bʰūt
ájoṣyaḥ
/
jaritā́
bʰūd
ájoṣiyaḥ
/
Halfverse: c
patʰā́
yamásya
gād
úpa
//
patʰā́
yamásya
gād
úpa
//
patʰā́
yamásya
gāt
úpa
//
patʰā́
yamásya
gād
úpa
//
Verse: 6
Halfverse: a
mó
ṣú
ṇaḥ
párā-parā
nírr̥tir
durháṇā
vadʰīt
/
mó
ṣú
ṇaḥ
párā-parā
mā́
u
sú
naḥ
párā-parā
mā́
ū*
ṣú
ṇaḥ
párā-parā
Halfverse: b
nírr̥tir
durháṇā
vadʰīt
/
nírr̥tiḥ
durháṇā
vadʰīt
/
nírr̥tir
durháṇā
vadʰīt
/
Halfverse: c
padīṣṭá
tŕ̥ṣṇayā
sahá
//
padīṣṭá
tŕ̥ṣṇayā
sahá
//
padīṣṭá
tŕ̥ṣṇayā
sahá
//
padīṣṭá
tŕ̥ṣṇayā
sahá
//
Verse: 7
Halfverse: a
satyáṃ
tveṣā́
ámavanto
dʰánvañ
cid
ā́
rudríyāsaḥ
/
satyáṃ
tveṣā́
ámavanto
satyám
tveṣā́ḥ
ámavantaḥ
satyáṃ
tveṣā́
ámavanto
Halfverse: b
dʰánvañ
cid
ā́
rudríyāsaḥ
/
dʰánvan
cit
ā́
rudríyāsaḥ
/
dʰánvañ
cid
ā́
rudríyāsaḥ
/
Halfverse: c
míhaṃ
kr̥ṇvanty
avātā́m
//
míhaṃ
kr̥ṇvanty
avātā́m
//
míham
kr̥ṇvanti
avātā́m
//
míhaṃ
kr̥ṇvanti
avātā́m
//
Verse: 8
Halfverse: a
vāśréva
vidyún
mimāti
vatsáṃ
ná
mātā́
siṣakti
/
vāśréva
vidyún
mimāti
vāśrā́
iva
vidyút
mimāti
vāśréva
vidyún
mimāti
Halfverse: b
vatsáṃ
ná
mātā́
siṣakti
/
vatsám
ná
mātā́
siṣakti
/
vatsáṃ
ná
mātā́
siṣakti
/
Halfverse: c
yád
eṣāṃ
vr̥ṣṭír
ásarji
//
yád
eṣāṃ
vr̥ṣṭír
ásarji
//
yát
eṣām
vr̥ṣṭíḥ
ásarji
//
yád
eṣāṃ
vr̥ṣṭír
ásarji
//
Verse: 9
Halfverse: a
dívā
cit
támaḥ
kr̥ṇvanti
parjányenodavāhéna
/
dívā
cit
támaḥ
kr̥ṇvanti
dívā
cit
támaḥ
kr̥ṇvanti
dívā
cit
támaḥ
kr̥ṇvanti
Halfverse: b
parjányenodavāhéna
/
parjányena
udavāhéna
/
parjányenodavāhéna
/
Halfverse: c
yát
pr̥tʰivī́ṃ
vyundánti
//
yát
pr̥tʰivī́ṃ
vyundánti
//
yát
pr̥tʰivī́m
vyundánti
//
yát
pr̥tʰivī́ṃ
viundánti
//
Verse: 10
Halfverse: a
ádʰa
svanā́n
marútāṃ
víśvam
ā́
sádma
pā́rtʰivam
/
ádʰa
svanā́n
marútāṃ
ádʰa
svanā́t
marútām
ádʰa
svanā́n
marútãaṃ
Halfverse: b
víśvam
ā́
sádma
pā́rtʰivam
/
víśvam
ā́
sádma
pā́rtʰivam
/
víśvam
ā́
sádma
pā́rtʰivam
/
Halfverse: c
árejanta
prá
mā́nuṣāḥ
//
árejanta
prá
mā́nuṣāḥ
//
árejanta
prá
mā́nuṣāḥ
//
árejanta
prá
mā́nuṣāḥ
//
Verse: 11
Halfverse: a
máruto
vīḷupāṇíbʰiś
citrā́
ródʰasvatīr
ánu
/
máruto
vīḷupāṇíbʰiś
márutaḥ
vīḷupāṇíbʰiḥ
máruto
vīḷupāṇíbʰiś
Halfverse: b
citrā́
ródʰasvatīr
ánu
/
citrā́ḥ
ródʰasvatīḥ
ánu
/
citrā́
ródʰasvatīr
ánu
/
Halfverse: c
yātém
ákʰidrayāmabʰiḥ
//
yātém
ákʰidrayāmabʰiḥ
//
yātá
īm
ákʰidrayāmabʰiḥ
//
yātém
ákʰidrayāmabʰiḥ
//
Verse: 12
Halfverse: a
stʰirā́
vaḥ
santu
nemáyo
rátʰā
áśvāsa
eṣām
/
stʰirā́
vaḥ
santu
nemáyo
stʰirā́ḥ
vaḥ
santu
nemáyaḥ
stʰirā́
vaḥ
santu
nemáyo
Halfverse: b
rátʰā
áśvāsa
eṣām
/
rátʰāḥ
áśvāsaḥ
eṣām
/
rátʰā
áśvāsa
eṣãam
/
Halfverse: c
súsaṃskr̥tā
abʰī́śavaḥ
//
súsaṃskr̥tā
abʰī́śavaḥ
//
súsaṃskr̥tāḥ
abʰī́śavaḥ
//
súsaṃskr̥tā
abʰī́śavaḥ
//
Verse: 13
Halfverse: a
ácʰā
vadā
tánā
girā́
jarā́yai
bráhmaṇas
pátim
/
ácʰā
vadā
tánā
girā́
ácʰa+
vada+
tánā
girā́
ácʰā
vadā
tánā
girā́
Halfverse: b
jarā́yai
bráhmaṇas
pátim
/
jarā́yai
bráhmaṇaḥ
pátim
/
jarā́yai
bráhmaṇas
pátim
/
Halfverse: c
agním
mitráṃ
ná
darśatám
//
agním
mitráṃ
ná
darśatám
//
agním
mitrám
ná
darśatám
//
agním
mitráṃ
ná
darśatám
//
Verse: 14
Halfverse: a
mimīhí
ślókam
āsyè
parjánya
iva
tatanaḥ
/
mimīhí
ślókam
āsyè
mimīhí
ślókam
āsyè
mimīhí
ślókam
āsíye
Halfverse: b
parjánya
iva
tatanaḥ
/
parjányaḥ
iva
tatanaḥ
/
parjánya
iva
tatanaḥ
/
Halfverse: c
gā́ya
gāyatrám
uktʰyàm
//
gā́ya
gāyatrám
uktʰyàm
//
gā́ya
gāyatrám
uktʰyàm
//
gā́ya
gāyatrám
uktʰíyam
//
Verse: 15
Halfverse: a
vándasva
mā́rutaṃ
gaṇáṃ
tveṣám
panasyúm
arkíṇam
/
vándasva
mā́rutaṃ
gaṇáṃ
vándasva
mā́rutam
gaṇám
vándasva
mā́rutaṃ
gaṇáṃ
Halfverse: b
tveṣám
panasyúm
arkíṇam
/
tveṣám
panasyúm
arkíṇam
/
tveṣám
panasyúm
arkíṇam
/
Halfverse: c
asmé
vr̥ddʰā́
asann
ihá
//
asmé
vr̥ddʰā́
asann
ihá
//
asmé
vr̥ddʰā́ḥ
asan
ihá
//
asmé
vr̥ddʰā́
asann
ihá
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.