TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 39
Hymn: 39
Verse: 1
Halfverse: a
prá
yád
ittʰā́
parāvátaḥ
śocír
ná
mā́nam
ásyatʰa
/
prá
yád
ittʰā́
parāvátaḥ
prá
yát
ittʰā́
parāvátaḥ
prá
yád
ittʰā́
parāvátaḥ
Halfverse: b
śocír
ná
mā́nam
ásyatʰa
/
śocíḥ
ná
mā́nam
ásyatʰa
/
śocír
ná
mā́nam
ásyatʰa
/
Halfverse: c
kásya
krátvā
marutaḥ
kásya
várpasā
káṃ
yātʰa
káṃ
ha
dʰūtayaḥ
//
kásya
krátvā
marutaḥ
kásya
várpasā
kásya
krátvā
marutaḥ
kásya
várpasā
kásya
krátvā
marutaḥ
kásya
várpasā
Halfverse: d
káṃ
yātʰa
káṃ
ha
dʰūtayaḥ
//
kám
yātʰa
kám
ha
dʰūtayaḥ
//
káṃ
yātʰa
káṃ
ha
dʰūtayaḥ
//
Verse: 2
Halfverse: a
stʰirā́
vaḥ
santv
ā́yudʰā
parāṇúde
vīḷū́
utá
pratiṣkábʰe
/
stʰirā́
vaḥ
santv
ā́yudʰā
parāṇúde
stʰirā́
vaḥ
santu
ā́yudʰā
parāṇúde
stʰirā́
vaḥ
santu
ā́yudʰā
parāṇúde
Halfverse: b
vīḷū́
utá
pratiṣkábʰe
/
vīḷú+
utá
pratiṣkábʰe
/
vīḷū́
utá
pratiṣkábʰe
/
Halfverse: c
yuṣmā́kam
astu
táviṣī
pánīyasī
mā́
mártyasya
māyínaḥ
//
yuṣmā́kam
astu
táviṣī
pánīyasī
yuṣmā́kam
astu
táviṣī
pánīyasī
yuṣmā́kam
astu
táviṣī
pánīyasī
Halfverse: d
mā́
mártyasya
māyínaḥ
//
mā́
mártyasya
māyínaḥ
//
mā́
mártiyasya
māyínaḥ
//
Verse: 3
Halfverse: a
párā
ha
yát
stʰiráṃ
hatʰá
náro
vartáyatʰā
gurú
/
párā
ha
yát
stʰiráṃ
hatʰá
párā
ha
yát
stʰirám
hatʰá
párā
ha
yát
stʰiráṃ
hatʰá
Halfverse: b
náro
vartáyatʰā
gurú
/
náraḥ
vartáyatʰa+
gurú
/
náro
vartáyatʰā
gurú
/
Halfverse: c
ví
yātʰana
vanínaḥ
pr̥tʰivyā́
vy
ā́śāḥ
párvatānām
//
ví
yātʰana
vanínaḥ
pr̥tʰivyā́
ví
yātʰana
vanínaḥ
pr̥tʰivyā́ḥ
ví
yãatʰana
vanínaḥ
pr̥tʰiviyā́
Halfverse: d
vy
ā́śāḥ
párvatānām
//
ví
ā́śāḥ
párvatānām
//
ví
ā́śāḥ
párvatānãam
//
Verse: 4
Halfverse: a
nahí
vaḥ
śátrur
vividé
ádʰi
dyávi
ná
bʰū́myāṃ
riśādasaḥ
/
nahí
vaḥ
śátrur
vividé
ádʰi
dyávi
nahí
vaḥ
śátruḥ
vividé
ádʰi
dyávi
nahí
vaḥ
śátrur
vividé
ádʰi
dyávi
Halfverse: b
ná
bʰū́myāṃ
riśādasaḥ
/
ná
bʰū́myām
riśādasaḥ
/
ná
bʰū́miyāṃ
riśādasaḥ
/
Halfverse: c
yuṣmā́kam
astu
táviṣī
tánā
yujā́
rúdrāso
nū́
cid
ādʰŕ̥ṣe
//
yuṣmā́kam
astu
táviṣī
tánā
yujā́
yuṣmā́kam
astu
táviṣī
tánā
yujā́
yuṣmā́kam
astu
táviṣī
tánā
yujā́
Halfverse: d
rúdrāso
nū́
cid
ādʰŕ̥ṣe
//
rúdrāsaḥ
nú+
cit
ādʰŕ̥ṣe
//
rúdrāso
nū́
cid
ādʰŕ̥ṣe
//
Verse: 5
Halfverse: a
prá
vepayanti
párvatān
ví
viñcanti
vánaspátīn
/
prá
vepayanti
párvatān
prá
vepayanti
párvatān
prá
vepayanti
párvatān
Halfverse: b
ví
viñcanti
vánaspátīn
/
ví
viñcanti
vánaspátīn
/
ví
viñcanti
vánaspátīn
/
Halfverse: c
pró
ārata
maruto
durmádā
iva
dévāsaḥ
sárvayā
viśā́
//
pró
ārata
maruto
durmádā
iva
prá
u
ārata
marutaḥ
durmádāḥ
iva
pró
ārata
maruto
durmádā
iva
Halfverse: d
dévāsaḥ
sárvayā
viśā́
//
dévāsaḥ
sárvayā
viśā́
//
dévāsaḥ
sárvayā
viśā́
//
Verse: 6
Halfverse: a
úpo
rátʰeṣu
pŕ̥ṣatīr
ayugdʰvam
práṣṭir
vahati
róhitaḥ
/
úpo
rátʰeṣu
pŕ̥ṣatīr
ayugdʰvam
úpa
u
rátʰeṣu
pŕ̥ṣatīḥ
ayugdʰvam
úpo
rátʰeṣu
pŕ̥ṣatīr
ayugdʰuvam
Halfverse: b
práṣṭir
vahati
róhitaḥ
/
práṣṭiḥ
vahati
róhitaḥ
/
práṣṭir
vahati
róhitaḥ
/
Halfverse: c
ā́
vo
yā́māya
pr̥tʰivī́
cid
aśrod
ábībʰayanta
mā́nuṣāḥ
//
ā́
vo
yā́māya
pr̥tʰivī́
cid
aśrod
ā́
vaḥ
yā́māya
pr̥tʰivī́
cit
aśrot
ā́
vo
yā́māya
pr̥tʰivī́
cid
aśrod
Halfverse: d
ábībʰayanta
mā́nuṣāḥ
//
ábībʰayanta
mā́nuṣāḥ
//
ábībʰayanta
mā́nuṣāḥ
//
Verse: 7
Halfverse: a
ā́
vo
makṣū́
tánāya
káṃ
rúdrā
ávo
vr̥ṇīmahe
/
ā́
vo
makṣū́
tánāya
káṃ
ā́
vaḥ
makṣú+
tánāya
kám
ā́
vo
makṣū́
tánāya
káṃ
Halfverse: b
rúdrā
ávo
vr̥ṇīmahe
/
rúdrāḥ
ávaḥ
vr̥ṇīmahe
/
rúdrā
ávo
vr̥ṇīmahe
/
Halfverse: c
gántā
nūnáṃ
nó
'vasā
yátʰā
puréttʰā́
káṇvāya
bibʰyúṣe
//
gántā
nūnáṃ
nó
'vasā
yátʰā
purā́
_
gánta+
nūnám
naḥ
ávasā
yátʰā
purā́
gántā
nūnáṃ
no
ávasā
yátʰā
purā́
Halfverse: d
_ittʰā́
káṇvāya
bibʰyúṣe
//
ittʰā́
káṇvāya
bibʰyúṣe
//
ittʰā́
káṇvāya
bibʰyúṣe
//
Verse: 8
Halfverse: a
yuṣméṣito
maruto
mártyeṣita
ā́
yó
no
ábʰva
ī́ṣate
/
yuṣméṣito
maruto
mártyeṣita
yuṣméṣitaḥ
marutaḥ
mártyeṣitaḥ
yuṣméṣito
maruto
mártiyeṣita
Halfverse: b
ā́
yó
no
ábʰva
ī́ṣate
/
ā́
yáḥ
naḥ
ábʰvaḥ
ī́ṣate
/
ā́
yó
no
ábʰva
ī́ṣate
/
Halfverse: c
ví
táṃ
yuyota
śávasā
vy
ójasā
ví
yuṣmā́kābʰir
ūtíbʰiḥ
//
ví
táṃ
yuyota
śávasā
vy
ójasā
ví
tám
yuyota
śávasā
ví
ójasā
ví
táṃ
yuyota
śávasā
ví
ójasā
Halfverse: d
ví
yuṣmā́kābʰir
ūtíbʰiḥ
//
ví
yuṣmā́kābʰiḥ
ūtíbʰiḥ
//
ví
yuṣmā́kābʰir
ūtíbʰiḥ
//
Verse: 9
Halfverse: a
ásāmi
hí
prayajyavaḥ
káṇvaṃ
dadá
pracetasaḥ
/
ásāmi
hí
prayajyavaḥ
ásāmi
hí
prayajyavaḥ
ásāmi
hí
prayajyavaḥ
Halfverse: b
káṇvaṃ
dadá
pracetasaḥ
/
káṇvam
dadá
pracetasaḥ
/
káṇvaṃ
dadá
pracetasaḥ
/
Halfverse: c
ásāmibʰir
maruta
ā́
na
ūtíbʰir
gántā
vr̥ṣṭíṃ
ná
vidyútaḥ
//
ásāmibʰir
maruta
ā́
na
ūtíbʰir
ásāmibʰiḥ
marutaḥ
ā́
naḥ
ūtíbʰiḥ
ásāmibʰir
maruta
ā́
na
ūtíbʰir
Halfverse: d
gántā
vr̥ṣṭíṃ
\!\
ná
vidyútaḥ
//
gánta+
vr̥ṣṭím
ná
vidyútaḥ
//
gántā
vr̥ṣṭíṃ
ná
vidyútaḥ
//
Verse: 10
Halfverse: a
ásāmy
ójo
bibʰr̥tʰā
sudānavó
'sāmi
dʰūtayaḥ
śávaḥ
/
ásāmy
ójo
bibʰr̥tʰā
sudānavó
ásāmi
ójaḥ
bibʰr̥tʰa+
sudānavaḥ
ásāmi
ójo
bibʰr̥tʰā
sudānavo
Halfverse: b
'sāmi
dʰūtayaḥ
śávaḥ
/
ásāmi
dʰūtayaḥ
śávaḥ
/
ásāmi
dʰūtayaḥ
śávaḥ
/
Halfverse: c
r̥ṣidvíṣe
marutaḥ
parimanyáva
íṣuṃ
ná
sr̥jata
dvíṣam
//
r̥ṣidvíṣe
marutaḥ
parimanyáva
r̥ṣidvíṣe
marutaḥ
parimanyáve
r̥ṣidvíṣe
marutaḥ
parimanyáva
Halfverse: d
íṣuṃ
ná
sr̥jata
dvíṣam
//
íṣum
ná
sr̥jata
dvíṣam
//
íṣuṃ
ná
sr̥jata
dvíṣam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.