TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 39
Previous part

Hymn: 39 
Verse: 1 
Halfverse: a    prá yád ittʰā́ parāvátaḥ śocír mā́nam ásyatʰa /
   
prá yád ittʰā́ parāvátaḥ
   
prá yát ittʰā́ parāvátaḥ
   
prá yád ittʰā́ parāvátaḥ

Halfverse: b    
śocír mā́nam ásyatʰa /
   
śocíḥ mā́nam ásyatʰa /
   
śocír mā́nam ásyatʰa /

Halfverse: c    
kásya krátvā marutaḥ kásya várpasā káṃ yātʰa káṃ ha dʰūtayaḥ //
   
kásya krátvā marutaḥ kásya várpasā
   
kásya krátvā marutaḥ kásya várpasā
   
kásya krátvā marutaḥ kásya várpasā

Halfverse: d    
káṃ yātʰa káṃ ha dʰūtayaḥ //
   
kám yātʰa kám ha dʰūtayaḥ //
   
káṃ yātʰa káṃ ha dʰūtayaḥ //


Verse: 2 
Halfverse: a    
stʰirā́ vaḥ santv ā́yudʰā parāṇúde vīḷū́ utá pratiṣkábʰe /
   
stʰirā́ vaḥ santv ā́yudʰā parāṇúde
   
stʰirā́ vaḥ santu ā́yudʰā parāṇúde
   
stʰirā́ vaḥ santu ā́yudʰā parāṇúde

Halfverse: b    
vīḷū́ utá pratiṣkábʰe /
   
vīḷú+ utá pratiṣkábʰe /
   
vīḷū́ utá pratiṣkábʰe /

Halfverse: c    
yuṣmā́kam astu táviṣī pánīyasī mā́ mártyasya māyínaḥ //
   
yuṣmā́kam astu táviṣī pánīyasī
   
yuṣmā́kam astu táviṣī pánīyasī
   
yuṣmā́kam astu táviṣī pánīyasī

Halfverse: d    
mā́ mártyasya māyínaḥ //
   
mā́ mártyasya māyínaḥ //
   
mā́ mártiyasya māyínaḥ //


Verse: 3 
Halfverse: a    
párā ha yát stʰiráṃ hatʰá náro vartáyatʰā gurú /
   
párā ha yát stʰiráṃ hatʰá
   
párā ha yát stʰirám hatʰá
   
párā ha yát stʰiráṃ hatʰá

Halfverse: b    
náro vartáyatʰā gurú /
   
náraḥ vartáyatʰa+ gurú /
   
náro vartáyatʰā gurú /

Halfverse: c    
yātʰana vanínaḥ pr̥tʰivyā́ vy ā́śāḥ párvatānām //
   
yātʰana vanínaḥ pr̥tʰivyā́
   
yātʰana vanínaḥ pr̥tʰivyā́ḥ
   
yãatʰana vanínaḥ pr̥tʰiviyā́

Halfverse: d    
vy ā́śāḥ párvatānām //
   
ā́śāḥ párvatānām //
   
ā́śāḥ párvatānãam //


Verse: 4 
Halfverse: a    
nahí vaḥ śátrur vividé ádʰi dyávi bʰū́myāṃ riśādasaḥ /
   
nahí vaḥ śátrur vividé ádʰi dyávi
   
nahí vaḥ śátruḥ vividé ádʰi dyávi
   
nahí vaḥ śátrur vividé ádʰi dyávi

Halfverse: b    
bʰū́myāṃ riśādasaḥ /
   
bʰū́myām riśādasaḥ /
   
bʰū́miyāṃ riśādasaḥ /

Halfverse: c    
yuṣmā́kam astu táviṣī tánā yujā́ rúdrāso nū́ cid ādʰŕ̥ṣe //
   
yuṣmā́kam astu táviṣī tánā yujā́
   
yuṣmā́kam astu táviṣī tánā yujā́
   
yuṣmā́kam astu táviṣī tánā yujā́

Halfverse: d    
rúdrāso nū́ cid ādʰŕ̥ṣe //
   
rúdrāsaḥ nú+ cit ādʰŕ̥ṣe //
   
rúdrāso nū́ cid ādʰŕ̥ṣe //


Verse: 5 
Halfverse: a    
prá vepayanti párvatān viñcanti vánaspátīn /
   
prá vepayanti párvatān
   
prá vepayanti párvatān
   
prá vepayanti párvatān

Halfverse: b    
viñcanti vánaspátīn /
   
viñcanti vánaspátīn /
   
viñcanti vánaspátīn /

Halfverse: c    
pró ārata maruto durmádā iva dévāsaḥ sárvayā viśā́ //
   
pró ārata maruto durmádā iva
   
prá u ārata marutaḥ durmádāḥ iva
   
pró ārata maruto durmádā iva

Halfverse: d    
dévāsaḥ sárvayā viśā́ //
   
dévāsaḥ sárvayā viśā́ //
   
dévāsaḥ sárvayā viśā́ //


Verse: 6 
Halfverse: a    
úpo rátʰeṣu pŕ̥ṣatīr ayugdʰvam práṣṭir vahati róhitaḥ /
   
úpo rátʰeṣu pŕ̥ṣatīr ayugdʰvam
   
úpa u rátʰeṣu pŕ̥ṣatīḥ ayugdʰvam
   
úpo rátʰeṣu pŕ̥ṣatīr ayugdʰuvam

Halfverse: b    
práṣṭir vahati róhitaḥ /
   
práṣṭiḥ vahati róhitaḥ /
   
práṣṭir vahati róhitaḥ /

Halfverse: c    
ā́ vo yā́māya pr̥tʰivī́ cid aśrod ábībʰayanta mā́nuṣāḥ //
   
ā́ vo yā́māya pr̥tʰivī́ cid aśrod
   
ā́ vaḥ yā́māya pr̥tʰivī́ cit aśrot
   
ā́ vo yā́māya pr̥tʰivī́ cid aśrod

Halfverse: d    
ábībʰayanta mā́nuṣāḥ //
   
ábībʰayanta mā́nuṣāḥ //
   
ábībʰayanta mā́nuṣāḥ //


Verse: 7 
Halfverse: a    
ā́ vo makṣū́ tánāya káṃ rúdrā ávo vr̥ṇīmahe /
   
ā́ vo makṣū́ tánāya káṃ
   
ā́ vaḥ makṣú+ tánāya kám
   
ā́ vo makṣū́ tánāya káṃ

Halfverse: b    
rúdrā ávo vr̥ṇīmahe /
   
rúdrāḥ ávaḥ vr̥ṇīmahe /
   
rúdrā ávo vr̥ṇīmahe /

Halfverse: c    
gántā nūnáṃ 'vasā yátʰā puréttʰā́ káṇvāya bibʰyúṣe //
   
gántā nūnáṃ 'vasā yátʰā purā́_
   
gánta+ nūnám naḥ ávasā yátʰā purā́
   
gántā nūnáṃ no ávasā yátʰā purā́

Halfverse: d    
_ittʰā́ káṇvāya bibʰyúṣe //
   
ittʰā́ káṇvāya bibʰyúṣe //
   
ittʰā́ káṇvāya bibʰyúṣe //


Verse: 8 
Halfverse: a    
yuṣméṣito maruto mártyeṣita ā́ no ábʰva ī́ṣate /
   
yuṣméṣito maruto mártyeṣita
   
yuṣméṣitaḥ marutaḥ mártyeṣitaḥ
   
yuṣméṣito maruto mártiyeṣita

Halfverse: b    
ā́ no ábʰva ī́ṣate /
   
ā́ yáḥ naḥ ábʰvaḥ ī́ṣate /
   
ā́ no ábʰva ī́ṣate /

Halfverse: c    
táṃ yuyota śávasā vy ójasā yuṣmā́kābʰir ūtíbʰiḥ //
   
táṃ yuyota śávasā vy ójasā
   
tám yuyota śávasā ójasā
   
táṃ yuyota śávasā ójasā

Halfverse: d    
yuṣmā́kābʰir ūtíbʰiḥ //
   
yuṣmā́kābʰiḥ ūtíbʰiḥ //
   
yuṣmā́kābʰir ūtíbʰiḥ //


Verse: 9 
Halfverse: a    
ásāmi prayajyavaḥ káṇvaṃ dadá pracetasaḥ /
   
ásāmi prayajyavaḥ
   
ásāmi prayajyavaḥ
   
ásāmi prayajyavaḥ

Halfverse: b    
káṇvaṃ dadá pracetasaḥ /
   
káṇvam dadá pracetasaḥ /
   
káṇvaṃ dadá pracetasaḥ /

Halfverse: c    
ásāmibʰir maruta ā́ na ūtíbʰir gántā vr̥ṣṭíṃ vidyútaḥ //
   
ásāmibʰir maruta ā́ na ūtíbʰir
   
ásāmibʰiḥ marutaḥ ā́ naḥ ūtíbʰiḥ
   
ásāmibʰir maruta ā́ na ūtíbʰir

Halfverse: d    
gántā vr̥ṣṭíṃ \!\ vidyútaḥ //
   
gánta+ vr̥ṣṭím vidyútaḥ //
   
gántā vr̥ṣṭíṃ vidyútaḥ //


Verse: 10 
Halfverse: a    
ásāmy ójo bibʰr̥tʰā sudānavó 'sāmi dʰūtayaḥ śávaḥ /
   
ásāmy ójo bibʰr̥tʰā sudānavó
   
ásāmi ójaḥ bibʰr̥tʰa+ sudānavaḥ
   
ásāmi ójo bibʰr̥tʰā sudānavo

Halfverse: b    
'sāmi dʰūtayaḥ śávaḥ /
   
ásāmi dʰūtayaḥ śávaḥ /
   
ásāmi dʰūtayaḥ śávaḥ /

Halfverse: c    
r̥ṣidvíṣe marutaḥ parimanyáva íṣuṃ sr̥jata dvíṣam //
   
r̥ṣidvíṣe marutaḥ parimanyáva
   
r̥ṣidvíṣe marutaḥ parimanyáve
   
r̥ṣidvíṣe marutaḥ parimanyáva

Halfverse: d    
íṣuṃ sr̥jata dvíṣam //
   
íṣum sr̥jata dvíṣam //
   
íṣuṃ sr̥jata dvíṣam //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.