TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 40
Previous part

Hymn: 40 
Verse: 1 
Halfverse: a    út tiṣṭʰa brahmaṇas pate devayántas tvemahe /
   
út tiṣṭʰa brahmaṇas pate
   
út tiṣṭʰa brahmaṇaḥ pate
   
út tiṣṭʰa brahmaṇas pate

Halfverse: b    
devayántas tvemahe /
   
devayántaḥ tvā īmahe /
   
devayántas tuvemahe /

Halfverse: c    
úpa prá yantu marútaḥ sudā́nava índra prāśū́r bʰavā sácā //
   
úpa prá yantu marútaḥ sudā́nava
   
úpa prá yantu marútaḥ sudā́navaḥ
   
úpa prá yantu marútaḥ sudā́nava

Halfverse: d    
índra prāśū́r bʰavā sácā //
   
índra prāśū́ḥ bʰava+ sácā //
   
índra prāśū́r bʰavā sácā //


Verse: 2 
Halfverse: a    
tvā́m íd dʰí sahasas putra mártya upabrūté dʰáne hité /
   
tvā́m íd dʰí sahasas putra mártya
   
tvā́m ít sahasaḥ putra mártyaḥ
   
tuvā́m íd dʰí sahasas putra mártiya

Halfverse: b    
upabrūté dʰáne hité /
   
upabrūté dʰáne hité /
   
upabrūté dʰáne hité /

Halfverse: c    
suvī́ryam maruta ā́ sváśvyaṃ dádʰīta va ācaké //
   
suvī́ryam maruta ā́ sváśvyaṃ
   
suvī́ryam marutaḥ ā́ sváśvyam
   
suvī́riyam maruta ā́ suáśviyaṃ

Halfverse: d    
dádʰīta va ācaké //
   
dádʰīta yáḥ vaḥ ācaké //
   
dádʰīta va ācaké //


Verse: 3 
Halfverse: a    
praítu bráhmaṇas pátiḥ prá devy ètu sūnŕ̥tā /
   
praítu bráhmaṇas pátiḥ
   
prá etu bráhmaṇaḥ pátiḥ
   
prá etu bráhmaṇas pátiḥ

Halfverse: b    
prá devy ètu sūnŕ̥tā /
   
prá devī́ etu sūnŕ̥tā /
   
prá devī́ etu sūnŕ̥tā /

Halfverse: c    
ácʰā vīráṃ náryam paṅktírādʰasaṃ devā́ yajñáṃ nayantu naḥ //
   
ácʰā vīráṃ náryam paṅktírādʰasaṃ
   
ácʰa+ vīrám náryam paṅktírādʰasam
   
ácʰā vīráṃ náriyam paṅktírādʰasaṃ

Halfverse: d    
devā́ yajñáṃ nayantu naḥ //
   
devā́ḥ yajñám nayantu naḥ //
   
devā́ yajñáṃ nayantu naḥ //


Verse: 4 
Halfverse: a    
vāgʰáte dádāti sūnáraṃ vásu dʰatte ákṣiti śrávaḥ /
   
vāgʰáte dádāti sūnáraṃ vásu
   
yáḥ vāgʰáte dádāti sūnáram vásu
   
vāgʰáte dádāti sūnáraṃ vásu

Halfverse: b    
dʰatte ákṣiti śrávaḥ /
   
dʰatte ákṣiti śrávaḥ /
   
dʰatte ákṣiti śrávaḥ /

Halfverse: c    
tásmā íḷāṃ suvī́rām ā́ yajāmahe suprátūrtim anehásam //
   
tásmā íḷāṃ suvī́rām ā́ yajāmahe
   
tásmai íḷām suvī́rām ā́ yajāmahe
   
tásmā íḷāṃ suvī́rām ā́ yajāmahe

Halfverse: d    
suprátūrtim anehásam //
   
suprátūrtim anehásam //
   
suprátūrtim anehásam //


Verse: 5 
Halfverse: a    
prá nūnám bráhmaṇas pátir mántraṃ vadaty uktʰyàm /
   
prá nūnám bráhmaṇas pátir
   
prá nūnám bráhmaṇaḥ pátiḥ
   
prá nūnám bráhmaṇas pátir

Halfverse: b    
mántraṃ vadaty uktʰyàm /
   
mántram vadati uktʰyàm /
   
mántraṃ vadati uktʰíyam /

Halfverse: c    
yásminn índro váruṇo mitró aryamā́ devā́ ókāṃsi cakriré //
   
yásminn índro váruṇo mitró aryamā́
   
yásmin índraḥ váruṇaḥ mitráḥ aryamā́
   
yásminn índro váruṇo mitró aryamā́

Halfverse: d    
devā́ ókāṃsi cakriré //
   
devā́ḥ ókāṃsi cakriré //
   
devā́ ókāṃsi cakriré //


Verse: 6 
Halfverse: a    
tám íd vocemā vidátʰeṣu śambʰúvam mántraṃ devā anehásam /
   
tám íd vocemā vidátʰeṣu śambʰúvam
   
tám ít vocema+ vidátʰeṣu śambʰúvam
   
tám íd vocemā vidátʰeṣu śambʰúvam

Halfverse: b    
mántraṃ devā anehásam /
   
mántram devāḥ anehásam /
   
mántraṃ devā anehásam /

Halfverse: c    
imā́ṃ ca vā́cam pratiháryatʰā naro víśvéd vāmā́ vo aśnavat //
   
imā́ṃ ca vā́cam pratiháryatʰā naro
   
imā́m ca vā́cam pratiháryatʰa+ naraḥ
   
imā́ṃ ca vā́cam pratiháryatʰā naro

Halfverse: d    
víśvéd vāmā́ vo aśnavat //
   
víśvā ít vāmā́ vaḥ aśnavat //
   
víśvéd vāmā́ vo aśnavat //


Verse: 7 
Halfverse: a    
devayántam aśnavaj jánaṃ vr̥ktábarhiṣam /
   
devayántam aśnavaj
   
káḥ devayántam aśnavat
   
devayántam aśnavaj

Halfverse: b    
jánaṃ vr̥ktábarhiṣam /
   
jánam káḥ vr̥ktábarhiṣam /
   
jánaṃ vr̥ktábarhiṣam /

Halfverse: c    
prá-pra dāśvā́n pastyā̀bʰir astʰitāntarvā́vat kṣáyaṃ dadʰe //
   
prá-pra dāśvā́n pastyā̀bʰir astʰita_
   
prá-pra dāśvā́n pastyā̀bʰiḥ astʰita
   
prá-pra dāśuvā́n pastíyābʰir astʰita

Halfverse: d    
_antarvā́vat kṣáyaṃ dadʰe //
   
antarvā́vat kṣáyam dadʰe //
   
antarvā́vat kṣáyaṃ dadʰe //


Verse: 8 
Halfverse: a    
úpa kṣatrám pr̥ñcītá hánti rā́jabʰir bʰayé cit sukṣitíṃ dadʰe /
   
úpa \!\ kṣatrám pr̥ñcītá hánti rā́jabʰir
   
úpa kṣatrám \!\ pr̥ñcītá hánti rā́jabʰiḥ
   
úpa kṣatrám pr̥ñcītá hánti rā́jabʰir

Halfverse: b    
bʰayé cit sukṣitíṃ dadʰe /
   
bʰayé cit sukṣitím dadʰe /
   
bʰayé cit sukṣitíṃ dadʰe /

Halfverse: c    
nā́sya vartā́ tarutā́ mahādʰané nā́rbʰe asti vajríṇaḥ //
   
nā́sya vartā́ tarutā́ mahādʰané
   
asya vartā́ tarutā́ mahādʰané
   
nā́sya vartā́ tarutā́ mahādʰané

Halfverse: d    
nā́rbʰe asti vajríṇaḥ //
   
árbʰe asti vajríṇaḥ //
   
árbʰe asti vajríṇaḥ //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.