TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 40
Hymn: 40
Verse: 1
Halfverse: a
út
tiṣṭʰa
brahmaṇas
pate
devayántas
tvemahe
/
út
tiṣṭʰa
brahmaṇas
pate
út
tiṣṭʰa
brahmaṇaḥ
pate
út
tiṣṭʰa
brahmaṇas
pate
Halfverse: b
devayántas
tvemahe
/
devayántaḥ
tvā
īmahe
/
devayántas
tuvemahe
/
Halfverse: c
úpa
prá
yantu
marútaḥ
sudā́nava
índra
prāśū́r
bʰavā
sácā
//
úpa
prá
yantu
marútaḥ
sudā́nava
úpa
prá
yantu
marútaḥ
sudā́navaḥ
úpa
prá
yantu
marútaḥ
sudā́nava
Halfverse: d
índra
prāśū́r
bʰavā
sácā
//
índra
prāśū́ḥ
bʰava+
sácā
//
índra
prāśū́r
bʰavā
sácā
//
Verse: 2
Halfverse: a
tvā́m
íd
dʰí
sahasas
putra
mártya
upabrūté
dʰáne
hité
/
tvā́m
íd
dʰí
sahasas
putra
mártya
tvā́m
ít
hí
sahasaḥ
putra
mártyaḥ
tuvā́m
íd
dʰí
sahasas
putra
mártiya
Halfverse: b
upabrūté
dʰáne
hité
/
upabrūté
dʰáne
hité
/
upabrūté
dʰáne
hité
/
Halfverse: c
suvī́ryam
maruta
ā́
sváśvyaṃ
dádʰīta
yó
va
ācaké
//
suvī́ryam
maruta
ā́
sváśvyaṃ
suvī́ryam
marutaḥ
ā́
sváśvyam
suvī́riyam
maruta
ā́
suáśviyaṃ
Halfverse: d
dádʰīta
yó
va
ācaké
//
dádʰīta
yáḥ
vaḥ
ācaké
//
dádʰīta
yó
va
ācaké
//
Verse: 3
Halfverse: a
praítu
bráhmaṇas
pátiḥ
prá
devy
ètu
sūnŕ̥tā
/
praítu
bráhmaṇas
pátiḥ
prá
etu
bráhmaṇaḥ
pátiḥ
prá
etu
bráhmaṇas
pátiḥ
Halfverse: b
prá
devy
ètu
sūnŕ̥tā
/
prá
devī́
etu
sūnŕ̥tā
/
prá
devī́
etu
sūnŕ̥tā
/
Halfverse: c
ácʰā
vīráṃ
náryam
paṅktírādʰasaṃ
devā́
yajñáṃ
nayantu
naḥ
//
ácʰā
vīráṃ
náryam
paṅktírādʰasaṃ
ácʰa+
vīrám
náryam
paṅktírādʰasam
ácʰā
vīráṃ
náriyam
paṅktírādʰasaṃ
Halfverse: d
devā́
yajñáṃ
nayantu
naḥ
//
devā́ḥ
yajñám
nayantu
naḥ
//
devā́
yajñáṃ
nayantu
naḥ
//
Verse: 4
Halfverse: a
yó
vāgʰáte
dádāti
sūnáraṃ
vásu
sá
dʰatte
ákṣiti
śrávaḥ
/
yó
vāgʰáte
dádāti
sūnáraṃ
vásu
yáḥ
vāgʰáte
dádāti
sūnáram
vásu
yó
vāgʰáte
dádāti
sūnáraṃ
vásu
Halfverse: b
sá
dʰatte
ákṣiti
śrávaḥ
/
sá
dʰatte
ákṣiti
śrávaḥ
/
sá
dʰatte
ákṣiti
śrávaḥ
/
Halfverse: c
tásmā
íḷāṃ
suvī́rām
ā́
yajāmahe
suprátūrtim
anehásam
//
tásmā
íḷāṃ
suvī́rām
ā́
yajāmahe
tásmai
íḷām
suvī́rām
ā́
yajāmahe
tásmā
íḷāṃ
suvī́rām
ā́
yajāmahe
Halfverse: d
suprátūrtim
anehásam
//
suprátūrtim
anehásam
//
suprátūrtim
anehásam
//
Verse: 5
Halfverse: a
prá
nūnám
bráhmaṇas
pátir
mántraṃ
vadaty
uktʰyàm
/
prá
nūnám
bráhmaṇas
pátir
prá
nūnám
bráhmaṇaḥ
pátiḥ
prá
nūnám
bráhmaṇas
pátir
Halfverse: b
mántraṃ
vadaty
uktʰyàm
/
mántram
vadati
uktʰyàm
/
mántraṃ
vadati
uktʰíyam
/
Halfverse: c
yásminn
índro
váruṇo
mitró
aryamā́
devā́
ókāṃsi
cakriré
//
yásminn
índro
váruṇo
mitró
aryamā́
yásmin
índraḥ
váruṇaḥ
mitráḥ
aryamā́
yásminn
índro
váruṇo
mitró
aryamā́
Halfverse: d
devā́
ókāṃsi
cakriré
//
devā́ḥ
ókāṃsi
cakriré
//
devā́
ókāṃsi
cakriré
//
Verse: 6
Halfverse: a
tám
íd
vocemā
vidátʰeṣu
śambʰúvam
mántraṃ
devā
anehásam
/
tám
íd
vocemā
vidátʰeṣu
śambʰúvam
tám
ít
vocema+
vidátʰeṣu
śambʰúvam
tám
íd
vocemā
vidátʰeṣu
śambʰúvam
Halfverse: b
mántraṃ
devā
anehásam
/
mántram
devāḥ
anehásam
/
mántraṃ
devā
anehásam
/
Halfverse: c
imā́ṃ
ca
vā́cam
pratiháryatʰā
naro
víśvéd
vāmā́
vo
aśnavat
//
imā́ṃ
ca
vā́cam
pratiháryatʰā
naro
imā́m
ca
vā́cam
pratiháryatʰa+
naraḥ
imā́ṃ
ca
vā́cam
pratiháryatʰā
naro
Halfverse: d
víśvéd
vāmā́
vo
aśnavat
//
víśvā
ít
vāmā́
vaḥ
aśnavat
//
víśvéd
vāmā́
vo
aśnavat
//
Verse: 7
Halfverse: a
kó
devayántam
aśnavaj
jánaṃ
kó
vr̥ktábarhiṣam
/
kó
devayántam
aśnavaj
káḥ
devayántam
aśnavat
kó
devayántam
aśnavaj
Halfverse: b
jánaṃ
kó
vr̥ktábarhiṣam
/
jánam
káḥ
vr̥ktábarhiṣam
/
jánaṃ
kó
vr̥ktábarhiṣam
/
Halfverse: c
prá-pra
dāśvā́n
pastyā̀bʰir
astʰitāntarvā́vat
kṣáyaṃ
dadʰe
//
prá-pra
dāśvā́n
pastyā̀bʰir
astʰita
_
prá-pra
dāśvā́n
pastyā̀bʰiḥ
astʰita
prá-pra
dāśuvā́n
pastíyābʰir
astʰita
Halfverse: d
_antarvā́vat
kṣáyaṃ
dadʰe
//
antarvā́vat
kṣáyam
dadʰe
//
antarvā́vat
kṣáyaṃ
dadʰe
//
Verse: 8
Halfverse: a
úpa
kṣatrám
pr̥ñcītá
hánti
rā́jabʰir
bʰayé
cit
sukṣitíṃ
dadʰe
/
úpa
\!\
kṣatrám
pr̥ñcītá
hánti
rā́jabʰir
úpa
kṣatrám
\!\
pr̥ñcītá
hánti
rā́jabʰiḥ
úpa
kṣatrám
pr̥ñcītá
hánti
rā́jabʰir
Halfverse: b
bʰayé
cit
sukṣitíṃ
dadʰe
/
bʰayé
cit
sukṣitím
dadʰe
/
bʰayé
cit
sukṣitíṃ
dadʰe
/
Halfverse: c
nā́sya
vartā́
ná
tarutā́
mahādʰané
nā́rbʰe
asti
vajríṇaḥ
//
nā́sya
vartā́
ná
tarutā́
mahādʰané
ná
asya
vartā́
ná
tarutā́
mahādʰané
nā́sya
vartā́
ná
tarutā́
mahādʰané
Halfverse: d
nā́rbʰe
asti
vajríṇaḥ
//
ná
árbʰe
asti
vajríṇaḥ
//
ná
árbʰe
asti
vajríṇaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.