TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 41
Previous part

Hymn: 41 
Verse: 1 
Halfverse: a    yáṃ rákṣanti prácetaso váruṇo mitró aryamā́ /
   
yáṃ rákṣanti prácetaso
   
yám rákṣanti prácetasaḥ
   
yáṃ rákṣanti prácetaso

Halfverse: b    
váruṇo mitró aryamā́ /
   
váruṇaḥ mitráḥ aryamā́ /
   
váruṇo mitró aryamā́ /

Halfverse: c    
nū́ cit dabʰyate jánaḥ //
   
nū́ cit dabʰyate jánaḥ //
   
nú+ cit dabʰyate jánaḥ //
   
nū́ cit dabʰyate jánaḥ //


Verse: 2 
Halfverse: a    
yám bāhúteva píprati pā́nti mártyaṃ riṣáḥ /
   
yám bāhúteva píprati
   
yám bāhútā iva píprati
   
yám bāhúteva píprati

Halfverse: b    
pā́nti mártyaṃ riṣáḥ /
   
pā́nti mártyam riṣáḥ /
   
pâánti mártiyaṃ riṣáḥ /

Halfverse: c    
áriṣṭaḥ sárva edʰate //
   
áriṣṭaḥ sárva edʰate //
   
áriṣṭaḥ sárvaḥ edʰate //
   
áriṣṭaḥ sárva edʰate //


Verse: 3 
Halfverse: a    
durgā́ dvíṣaḥ puró gʰnánti rā́jāna eṣām /
   
durgā́ dvíṣaḥ puró
   
durgā́ dvíṣaḥ puráḥ
   
durgā́ dvíṣaḥ puró

Halfverse: b    
gʰnánti rā́jāna eṣām /
   
gʰnánti rā́jānaḥ eṣām /
   
gʰnánti rā́jāna eṣãam /

Halfverse: c    
náyanti duritā́ tiráḥ //
   
náyanti duritā́ tiráḥ //
   
náyanti duritā́ tiráḥ //
   
náyanti duritā́ tiráḥ //


Verse: 4 
Halfverse: a    
sugáḥ pántʰā anr̥kṣará ā́dityāsa r̥táṃ yaté /
   
sugáḥ pántʰā anr̥kṣará
   
sugáḥ pántʰāḥ anr̥kṣaráḥ
   
sugáḥ pántʰā anr̥kṣará

Halfverse: b    
ā́dityāsa r̥táṃ yaté /
   
ā́dityāsaḥ r̥tám yaté /
   
ā́dityāsa r̥táṃ yaté /

Halfverse: c    
nā́trāvakʰādó asti vaḥ //
   
nā́trāvakʰādó asti vaḥ //
   
átra avakʰādáḥ asti vaḥ //
   
nā́trāvakʰādó asti vaḥ //


Verse: 5 
Halfverse: a    
yáṃ yajñáṃ náyatʰā nara ā́dityā r̥júnā patʰā́ /
   
yáṃ yajñáṃ náyatʰā nara
   
yám yajñám náyatʰa+ naraḥ
   
yáṃ yajñáṃ náyatʰā nara

Halfverse: b    
ā́dityā r̥júnā patʰā́ /
   
ā́dityāḥ r̥júnā patʰā́ /
   
ā́dityā r̥júnā patʰā́ /

Halfverse: c    
prá vaḥ dʰītáye naśat //
   
prá vaḥ dʰītáye naśat //
   
prá vaḥ dʰītáye naśat //
   
prá vaḥ dʰītáye naśat //


Verse: 6 
Halfverse: a    
rátnam mártyo vásu víśvaṃ tokám utá tmánā /
   
rátnam mártyo vásu
   
rátnam mártyaḥ vásu
   
rátnam mártiyo vásu

Halfverse: b    
víśvaṃ tokám utá tmánā /
   
víśvam tokám utá tmánā /
   
víśvaṃ tokám utá tmánā /

Halfverse: c    
ácʰā gacʰaty ástr̥taḥ //
   
ácʰā gacʰaty ástr̥taḥ //
   
ácʰa+ gacʰati ástr̥taḥ //
   
ácʰā gacʰati ástr̥taḥ //


Verse: 7 
Halfverse: a    
katʰā́ rādʰāma sakʰāya stómam mitrásyāryamṇáḥ /
   
katʰā́ rādʰāma sakʰāya
   
katʰā́ rādʰāma sakʰāyaḥ
   
katʰā́ rādʰāma sakʰāya

Halfverse: b    
stómam mitrásyāryamṇáḥ /
   
stómam mitrásya aryamṇáḥ /
   
stómam mitrásya aryamṇáḥ /

Halfverse: c    
máhi psáro váruṇasya //
   
máhi psáro váruṇasya //
   
máhi psáraḥ váruṇasya //
   
máhi psáro váruṇasya //


Verse: 8 
Halfverse: a    
mā́ vo gʰnántam mā́ śápantam práti voce devayántam /
   
mā́ vo gʰnántam mā́ śápantam
   
mā́ vaḥ gʰnántam mā́ śápantam
   
mā́ vo gʰnántam mā́ śápantam

Halfverse: b    
práti voce devayántam /
   
práti voce devayántam /
   
práti voce devayántam /

Halfverse: c    
sumnaír íd va ā́ vivāse //
   
sumnaír íd va ā́ vivāse //
   
sumnaíḥ ít vaḥ ā́ vivāse //
   
sumnaír íd va ā́ vivāse //


Verse: 9 
Halfverse: a    
catúraś cid dádamānād bibʰīyā́d ā́ nídʰātoḥ /
   
catúraś cid dádamānād
   
catúraḥ cit dádamānāt
   
catúraś cid dádamānād

Halfverse: b    
bibʰīyā́d ā́ nídʰātoḥ /
   
bibʰīyā́t ā́ nídʰātoḥ /
   
bibʰīyā́d ā́ nídʰātoḥ /

Halfverse: c    
duruktā́ya spr̥hayet //
   
duruktā́ya spr̥hayet //
   
duruktā́ya spr̥hayet //
   
duruktā́ya spr̥hayet //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.