TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 41
Hymn: 41
Verse: 1
Halfverse: a
yáṃ
rákṣanti
prácetaso
váruṇo
mitró
aryamā́
/
yáṃ
rákṣanti
prácetaso
yám
rákṣanti
prácetasaḥ
yáṃ
rákṣanti
prácetaso
Halfverse: b
váruṇo
mitró
aryamā́
/
váruṇaḥ
mitráḥ
aryamā́
/
váruṇo
mitró
aryamā́
/
Halfverse: c
nū́
cit
sá
dabʰyate
jánaḥ
//
nū́
cit
sá
dabʰyate
jánaḥ
//
nú+
cit
sá
dabʰyate
jánaḥ
//
nū́
cit
sá
dabʰyate
jánaḥ
//
Verse: 2
Halfverse: a
yám
bāhúteva
píprati
pā́nti
mártyaṃ
riṣáḥ
/
yám
bāhúteva
píprati
yám
bāhútā
iva
píprati
yám
bāhúteva
píprati
Halfverse: b
pā́nti
mártyaṃ
riṣáḥ
/
pā́nti
mártyam
riṣáḥ
/
pâánti
mártiyaṃ
riṣáḥ
/
Halfverse: c
áriṣṭaḥ
sárva
edʰate
//
áriṣṭaḥ
sárva
edʰate
//
áriṣṭaḥ
sárvaḥ
edʰate
//
áriṣṭaḥ
sárva
edʰate
//
Verse: 3
Halfverse: a
ví
durgā́
ví
dvíṣaḥ
puró
gʰnánti
rā́jāna
eṣām
/
ví
durgā́
ví
dvíṣaḥ
puró
ví
durgā́
ví
dvíṣaḥ
puráḥ
ví
durgā́
ví
dvíṣaḥ
puró
Halfverse: b
gʰnánti
rā́jāna
eṣām
/
gʰnánti
rā́jānaḥ
eṣām
/
gʰnánti
rā́jāna
eṣãam
/
Halfverse: c
náyanti
duritā́
tiráḥ
//
náyanti
duritā́
tiráḥ
//
náyanti
duritā́
tiráḥ
//
náyanti
duritā́
tiráḥ
//
Verse: 4
Halfverse: a
sugáḥ
pántʰā
anr̥kṣará
ā́dityāsa
r̥táṃ
yaté
/
sugáḥ
pántʰā
anr̥kṣará
sugáḥ
pántʰāḥ
anr̥kṣaráḥ
sugáḥ
pántʰā
anr̥kṣará
Halfverse: b
ā́dityāsa
r̥táṃ
yaté
/
ā́dityāsaḥ
r̥tám
yaté
/
ā́dityāsa
r̥táṃ
yaté
/
Halfverse: c
nā́trāvakʰādó
asti
vaḥ
//
nā́trāvakʰādó
asti
vaḥ
//
ná
átra
avakʰādáḥ
asti
vaḥ
//
nā́trāvakʰādó
asti
vaḥ
//
Verse: 5
Halfverse: a
yáṃ
yajñáṃ
náyatʰā
nara
ā́dityā
r̥júnā
patʰā́
/
yáṃ
yajñáṃ
náyatʰā
nara
yám
yajñám
náyatʰa+
naraḥ
yáṃ
yajñáṃ
náyatʰā
nara
Halfverse: b
ā́dityā
r̥júnā
patʰā́
/
ā́dityāḥ
r̥júnā
patʰā́
/
ā́dityā
r̥júnā
patʰā́
/
Halfverse: c
prá
vaḥ
sá
dʰītáye
naśat
//
prá
vaḥ
sá
dʰītáye
naśat
//
prá
vaḥ
sá
dʰītáye
naśat
//
prá
vaḥ
sá
dʰītáye
naśat
//
Verse: 6
Halfverse: a
sá
rátnam
mártyo
vásu
víśvaṃ
tokám
utá
tmánā
/
sá
rátnam
mártyo
vásu
sá
rátnam
mártyaḥ
vásu
sá
rátnam
mártiyo
vásu
Halfverse: b
víśvaṃ
tokám
utá
tmánā
/
víśvam
tokám
utá
tmánā
/
víśvaṃ
tokám
utá
tmánā
/
Halfverse: c
ácʰā
gacʰaty
ástr̥taḥ
//
ácʰā
gacʰaty
ástr̥taḥ
//
ácʰa+
gacʰati
ástr̥taḥ
//
ácʰā
gacʰati
ástr̥taḥ
//
Verse: 7
Halfverse: a
katʰā́
rādʰāma
sakʰāya
stómam
mitrásyāryamṇáḥ
/
katʰā́
rādʰāma
sakʰāya
katʰā́
rādʰāma
sakʰāyaḥ
katʰā́
rādʰāma
sakʰāya
Halfverse: b
stómam
mitrásyāryamṇáḥ
/
stómam
mitrásya
aryamṇáḥ
/
stómam
mitrásya
aryamṇáḥ
/
Halfverse: c
máhi
psáro
váruṇasya
//
máhi
psáro
váruṇasya
//
máhi
psáraḥ
váruṇasya
//
máhi
psáro
váruṇasya
//
Verse: 8
Halfverse: a
mā́
vo
gʰnántam
mā́
śápantam
práti
voce
devayántam
/
mā́
vo
gʰnántam
mā́
śápantam
mā́
vaḥ
gʰnántam
mā́
śápantam
mā́
vo
gʰnántam
mā́
śápantam
Halfverse: b
práti
voce
devayántam
/
práti
voce
devayántam
/
práti
voce
devayántam
/
Halfverse: c
sumnaír
íd
va
ā́
vivāse
//
sumnaír
íd
va
ā́
vivāse
//
sumnaíḥ
ít
vaḥ
ā́
vivāse
//
sumnaír
íd
va
ā́
vivāse
//
Verse: 9
Halfverse: a
catúraś
cid
dádamānād
bibʰīyā́d
ā́
nídʰātoḥ
/
catúraś
cid
dádamānād
catúraḥ
cit
dádamānāt
catúraś
cid
dádamānād
Halfverse: b
bibʰīyā́d
ā́
nídʰātoḥ
/
bibʰīyā́t
ā́
nídʰātoḥ
/
bibʰīyā́d
ā́
nídʰātoḥ
/
Halfverse: c
ná
duruktā́ya
spr̥hayet
//
ná
duruktā́ya
spr̥hayet
//
ná
duruktā́ya
spr̥hayet
//
ná
duruktā́ya
spr̥hayet
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.