TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 42
Hymn: 42
Verse: 1
Halfverse: a
sám
pūṣann
ádʰvanas
tira
vy
áṃho
vimuco
napāt
/
sám
pūṣann
ádʰvanas
tira
sám
pūṣan
ádʰvanaḥ
tira
sám
pūṣann
ádʰvanas
tira
Halfverse: b
vy
áṃho
vimuco
napāt
/
ví
áṃhaḥ
vimucaḥ
napāt
/
ví
áṃho
vimuco
napāt
/
Halfverse: c
sákṣvā
deva
prá
ṇas
puráḥ
//
sákṣvā
deva
prá
ṇas
puráḥ
//
sákṣva+
deva
prá
naḥ
puráḥ
//
sákṣvā
deva
prá
ṇas
puráḥ
//
Verse: 2
Halfverse: a
yó
naḥ
pūṣann
agʰó
vŕ̥ko
duḥśéva
ādídeśati
/
yó
naḥ
pūṣann
agʰó
vŕ̥ko
yáḥ
naḥ
pūṣan
agʰáḥ
vŕ̥kaḥ
yó
naḥ
pūṣann
agʰó
vŕ̥ko
Halfverse: b
duḥśéva
ādídeśati
/
duḥśévaḥ
ādídeśati
/
duḥśéva
ādídeśati
/
Halfverse: c
ápa
sma
tám
patʰó
jahi
//
ápa
sma
tám
patʰó
jahi
//
ápa
sma
tám
patʰáḥ
jahi
//
ápa
sma
tám
patʰó
jahi
//
Verse: 3
Halfverse: a
ápa
tyám
paripantʰínam
muṣīvā́ṇaṃ
huraścítam
/
ápa
tyám
paripantʰínam
ápa
tyám
paripantʰínam
ápa
tyám
paripantʰínam
Halfverse: b
muṣīvā́ṇaṃ
huraścítam
/
muṣīvā́ṇam
huraścítam
/
muṣīvā́ṇaṃ
huraścítam
/
Halfverse: c
dūrám
ádʰi
srutér
aja
//
dūrám
ádʰi
srutér
aja
//
dūrám
ádʰi
srutéḥ
aja
//
dūrám
ádʰi
srutér
aja
//
Verse: 4
Halfverse: a
tváṃ
tásya
dvayāvíno
'gʰáśaṃsasya
kásya
cit
/
tváṃ
tásya
dvayāvíno
tvám
tásya
dvayāvínaḥ
tuváṃ
tásya
dvayāvíno
Halfverse: b
'gʰáśaṃsasya
kásya
cit
/
agʰáśaṃsasya
kásya
cit
/
agʰáśaṃsasya
kásya
cit
/
Halfverse: c
padā́bʰí
tiṣṭʰa
tápuṣim
//
padā́bʰí
tiṣṭʰa
tápuṣim
//
padā́
abʰí
tiṣṭʰa
tápuṣim
//
padā́bʰí
tiṣṭʰa
tápuṣim
//
Verse: 5
Halfverse: a
ā́
tát
te
dasra
mantumaḥ
pū́ṣann
ávo
vr̥ṇīmahe
/
ā́
tát
te
dasra
mantumaḥ
ā́
tát
te
dasra
mantumaḥ
ā́
tát
te
dasra
mantumaḥ
Halfverse: b
pū́ṣann
\!\
ávo
vr̥ṇīmahe
/
pū́ṣan
ávaḥ
vr̥ṇīmahe
/
pū́ṣann
ávo
vr̥ṇīmahe
/
Halfverse: c
yéna
pitr
́
̥̄n
ácodayaḥ
//
yéna
pitr
́
̥̄n
ácodayaḥ
//
yéna
pitr
́
̥̄n
ácodayaḥ
//
yéna
pitr
́
̥̄n
ácodayaḥ
//
Verse: 6
Halfverse: a
ádʰā
no
viśvasaubʰaga
híraṇyavāśīmattama
/
ádʰā
no
viśvasaubʰaga
ádʰa+
naḥ
viśvasaubʰaga
ádʰā
no
viśvasaubʰaga
Halfverse: b
híraṇyavāśīmattama
/
híraṇyavāśīmattama
/
híraṇyavāśīmattama
/
Halfverse: c
dʰánāni
suṣáṇā
kr̥dʰi
//
dʰánāni
suṣáṇā
kr̥dʰi
//
dʰánāni
suṣáṇā
kr̥dʰi
//
dʰánāni
suṣáṇā
kr̥dʰi
//
Verse: 7
Halfverse: a
áti
naḥ
saścáto
naya
sugā́
naḥ
supátʰā
kr̥ṇu
/
áti
naḥ
saścáto
naya
áti
naḥ
saścátaḥ
naya
áti
naḥ
saścáto
naya
Halfverse: b
sugā́
naḥ
supátʰā
kr̥ṇu
/
sugā́
naḥ
supátʰā
kr̥ṇu
/
sugā́
naḥ
supátʰā
kr̥ṇu
/
Halfverse: c
pū́ṣann
ihá
krátuṃ
vidaḥ
//
pū́ṣann
ihá
krátuṃ
vidaḥ
//
pū́ṣan
ihá
krátum
vidaḥ
//
pū́ṣann
ihá
krátuṃ
vidaḥ
//
Verse: 8
Halfverse: a
abʰí
sūyávasaṃ
naya
ná
navajvāró
ádʰvane
/
abʰí
sūyávasaṃ
naya
abʰí
sūyávasam
naya
abʰí
sūyávasaṃ
naya
Halfverse: b
ná
navajvāró
ádʰvane
/
ná
navajvāráḥ
ádʰvane
/
ná
navajvāró
ádʰvane
/
Halfverse: c
pū́ṣann
ihá
krátuṃ
vidaḥ
//
pū́ṣann
ihá
krátuṃ
vidaḥ
//
pū́ṣan
ihá
krátum
vidaḥ
//
pū́ṣann
ihá
krátuṃ
vidaḥ
//
Verse: 9
Halfverse: a
śagdʰí
pūrdʰí
prá
yaṃsi
ca
śiśīhí
prā́sy
udáram
/
śagdʰí
pūrdʰí
prá
yaṃsi
ca
śagdʰí
pūrdʰí
prá
yaṃsi
ca
śagdʰí
pūrdʰí
prá
yaṃsi
ca
Halfverse: b
śiśīhí
prā́sy
udáram
/
śiśīhí
prā́si
udáram
/
śiśīhí
prā́si
udáram
/
Halfverse: c
pū́ṣann
ihá
krátuṃ
vidaḥ
//
pū́ṣann
ihá
krátuṃ
vidaḥ
//
pū́ṣan
ihá
krátum
vidaḥ
//
pū́ṣann
ihá
krátuṃ
vidaḥ
//
Verse: 10
Halfverse: a
ná
pūṣáṇam
metʰāmasi
sūktaír
abʰí
gr̥ṇīmasi
/
ná
pūṣáṇam
metʰāmasi
ná
pūṣáṇam
metʰāmasi
ná
pūṣáṇam
metʰāmasi
Halfverse: b
sūktaír
abʰí
gr̥ṇīmasi
/
sūktaíḥ
abʰí
gr̥ṇīmasi
/
sūktaír
abʰí
gr̥ṇīmasi
/
Halfverse: c
vásūni
dasmám
īmahe
//
vásūni
dasmám
īmahe
//
vásūni
dasmám
īmahe
//
vásūni
dasmám
īmahe
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.