TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 43
Hymn: 43
Verse: 1
Halfverse: a
kád
rudrā́ya
prácetase
mīḷʰúṣṭamāya
távyase
/
kád
rudrā́ya
prácetase
kát
rudrā́ya
prácetase
kád
rudrā́ya
prácetase
Halfverse: b
mīḷʰúṣṭamāya
távyase
/
mīḷʰúṣṭamāya
távyase
/
mīḷʰúṣṭamāya
távyase
/
Halfverse: c
vocéma
śáṃtamaṃ
hr̥dé
//
vocéma
śáṃtamaṃ
hr̥dé
//
vocéma
śáṃtamam
hr̥dé
//
vocéma
śáṃtamaṃ
hr̥dé
//
Verse: 2
Halfverse: a
yátʰā
no
áditiḥ
kárat
páśve
nŕ̥bʰyo
yátʰā
gáve
/
yátʰā
no
áditiḥ
kárat
yátʰā
naḥ
áditiḥ
kárat
yátʰā
no
áditiḥ
kárat
Halfverse: b
páśve
nŕ̥bʰyo
yátʰā
gáve
/
páśve
nŕ̥bʰyaḥ
yátʰā
gáve
/
páśve
nŕ̥bʰyo
yátʰā
gáve
/
Halfverse: c
yátʰā
tokā́ya
rudríyam
//
yátʰā
tokā́ya
rudríyam
//
yátʰā
tokā́ya
rudríyam
//
yátʰā
tokā́ya
rudríyam
//
Verse: 3
Halfverse: a
yátʰā
no
mitró
váruṇo
yátʰā
rudráś
cíketati
/
yátʰā
no
mitró
váruṇo
yátʰā
naḥ
mitráḥ
váruṇaḥ
yátʰā
no
mitró
váruṇo
Halfverse: b
yátʰā
rudráś
cíketati
/
yátʰā
rudráḥ
cíketati
/
yátʰā
rudráś
cíketati
/
Halfverse: c
yátʰā
víśve
sajóṣasaḥ
//
yátʰā
víśve
sajóṣasaḥ
//
yátʰā
víśve
sajóṣasaḥ
//
yátʰā
víśve
sajóṣasaḥ
//
Verse: 4
Halfverse: a
gātʰápatim
medʰápatiṃ
rudráṃ
jálāṣabʰeṣajam
/
gātʰápatim
medʰápatiṃ
gātʰápatim
medʰápatim
gātʰápatim
medʰápatiṃ
Halfverse: b
rudráṃ
jálāṣabʰeṣajam
/
rudrám
jálāṣabʰeṣajam
/
rudráṃ
jálāṣabʰeṣajam
/
Halfverse: c
tác
cʰaṃyóḥ
sumnám
īmahe
//
tác
cʰaṃyóḥ
sumnám
īmahe
//
tát
śaṃyóḥ
sumnám
īmahe
//
tác
cʰaṃyóḥ
sumnám
īmahe
//
Verse: 5
Halfverse: a
yáḥ
śukrá
iva
sū́ryo
híraṇyam
iva
rócate
/
yáḥ
śukrá
iva
sū́ryo
yáḥ
śukráḥ
iva
sū́ryaḥ
yáḥ
śukrá
iva
sū́riyo
Halfverse: b
híraṇyam
iva
rócate
/
híraṇyam
iva
rócate
/
híraṇyam
iva
rócate
/
Halfverse: c
śréṣṭʰo
devā́nāṃ
vásuḥ
//
śréṣṭʰo
devā́nāṃ
vásuḥ
//
śréṣṭʰaḥ
devā́nām
vásuḥ
//
śréṣṭʰo
devā́nãaṃ
vásuḥ
//
Verse: 6
Halfverse: a
śáṃ
naḥ
karaty
árvate
sugám
meṣā́ya
meṣyè
/
śáṃ
naḥ
karaty
árvate
śám
naḥ
karati
árvate
śáṃ
naḥ
karati
árvate
Halfverse: b
sugám
meṣā́ya
meṣyè
/
sugám
meṣā́ya
meṣyè
/
sugám
meṣā́ya
meṣíye
/
Halfverse: c
nŕ̥bʰyo
nā́ribʰyo
gáve
//
nŕ̥bʰyo
nā́ribʰyo
gáve
//
nŕ̥bʰyaḥ
nā́ribʰyaḥ
gáve
//
nŕ̥bʰyo
nā́ribʰiyo
gáve
//
Verse: 7
Halfverse: a
asmé
soma
śríyam
ádʰi
ní
dʰehi
śatásya
nr̥ṇā́m
/
asmé
soma
śríyam
ádʰi
asmé
soma
śríyam
ádʰi
asmé
soma
śríyam
ádʰi
Halfverse: b
ní
dʰehi
śatásya
nr̥ṇā́m
/
ní
dʰehi
śatásya
nr̥ṇā́m
/
ní
dʰehi
śatásya
nr̥̄ṇā́m
/
Halfverse: c
máhi
śrávas
tuvinr̥mṇám
//
máhi
śrávas
tuvinr̥mṇám
//
máhi
śrávaḥ
tuvinr̥mṇám
//
máhi
śrávas
tuvinr̥mṇám
//
Verse: 8
Halfverse: a
mā́
naḥ
somaparibā́dʰo
mā́rātayo
juhuranta
/
mā́
naḥ
somaparibā́dʰo
mā́
naḥ
somaparibā́dʰaḥ
mā́
naḥ
somaparibā́dʰo
Halfverse: b
mā́rātayo
juhuranta
/
mā́
árātayaḥ
juhuranta
/
mā́rātayo
juhuranta
/
Halfverse: c
ā́
na
indo
vā́je
bʰaja
//
ā́
na
indo
vā́je
bʰaja
//
ā́
naḥ
indo
vā́je
bʰaja
//
ā́
na
indo
vā́je
bʰaja
//
Verse: 9
Halfverse: a
yā́s
te
prajā́
amŕ̥tasya
párasmin
dʰā́mann
r̥tásya
/
yā́s
te
prajā́
amŕ̥tasya
yā́ḥ
te
prajā́ḥ
amŕ̥tasya
yā́s
te
prajā́
amŕ̥tasya
Halfverse: b
párasmin
dʰā́mann
r̥tásya
/
párasmin
dʰā́man
r̥tásya
/
párasmin
dʰā́mann
r̥tásya
/
Halfverse: c
mūrdʰā́
nā́bʰā
soma
vena
ābʰū́ṣantīḥ
soma
vedaḥ
//
mūrdʰā́
nā́bʰā
soma
vena
mūrdʰā́
nā́bʰā
soma
venaḥ
mūrdʰā́
nā́bʰā
soma
vena
Halfverse: d
ābʰū́ṣantīḥ
soma
vedaḥ
//
ābʰū́ṣantīḥ
soma
vedaḥ
//
ābʰū́ṣantīḥ
soma
vedaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.