TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 44
Hymn: 44
Verse: 1
Halfverse: a
ágne
vívasvad
uṣásaś
citráṃ
rā́dʰo
amartya
/
ágne
vívasvad
uṣásaś
ágne
vívasvat
uṣásaḥ
ágne
vívasvad
uṣásaś
Halfverse: b
citráṃ
rā́dʰo
amartya
/
citrám
rā́dʰaḥ
amartya
/
citráṃ
rā́dʰo
amartiya
/
Halfverse: c
ā́
dāśúṣe
jātavedo
vahā
tvám
adyā́
devā́m̐
uṣarbúdʰaḥ
//
ā́
dāśúṣe
jātavedo
vahā
tvám
ā́
dāśúṣe
jātavedaḥ
vaha+
tvám
ā́
dāśúṣe
jātavedo
vahā
tuvám
Halfverse: d
adyā́
devā́m̐
uṣarbúdʰaḥ
//
adyá+
devā́n
uṣarbúdʰaḥ
//
adyā́
devā́m̐
uṣarbúdʰaḥ
//
Verse: 2
Halfverse: a
júṣṭo
hí
dūtó
ási
havyavā́hanó
'gne
ratʰī́r
adʰvarā́ṇām
/
júṣṭo
hí
dūtó
ási
havyavā́hanó
júṣṭaḥ
hí
dūtáḥ
ási
havyavā́hanaḥ
júṣṭo
hí
dūtó
ási
havyavā́hano
Halfverse: b
'gne
ratʰī́r
adʰvarā́ṇām
/
ágne
ratʰī́ḥ
adʰvarā́ṇām
/
ágne
ratʰī́r
adʰvarā́ṇām
/
Halfverse: c
sajū́r
aśvíbʰyām
uṣásā
suvī́ryam
asmé
dʰehi
śrávo
br̥hát
//
sajū́r
aśvíbʰyām
uṣásā
suvī́ryam
sajū́ḥ
aśvíbʰyām
uṣásā
suvī́ryam
sajū́r
aśvíbʰyām
uṣásā
suvī́riyam
Halfverse: d
asmé
dʰehi
śrávo
br̥hát
//
asmé
dʰehi
śrávaḥ
br̥hát
//
asmé
dʰehi
śrávo
br̥hát
//
Verse: 3
Halfverse: a
adyā́
dūtáṃ
vr̥ṇīmahe
vásum
agním
purupriyám
/
adyā́
dūtáṃ
vr̥ṇīmahe
adyá+
dūtám
vr̥ṇīmahe
adyā́
dūtáṃ
vr̥ṇīmahe
Halfverse: b
vásum
agním
purupriyám
/
vásum
agním
purupriyám
/
vásum
agním
purupriyám
/
Halfverse: c
dʰūmáketum
bʰā́r̥jīkaṃ
vyùṣṭiṣu
yajñā́nām
adʰvaraśríyam
//
dʰūmáketum
bʰā́r̥jīkaṃ
vyùṣṭiṣu
dʰūmáketum
bʰā́r̥jīkam
vyùṣṭiṣu
dʰūmáketum
bʰā́r̥jīkaṃ
víuṣṭiṣu
Halfverse: d
yajñā́nām
adʰvaraśríyam
//
yajñā́nām
adʰvaraśríyam
//
yajñā́nām
adʰvaraśríyam
//
Verse: 4
Halfverse: a
śréṣṭʰaṃ
yáviṣṭʰam
átitʰiṃ
svā̀hutaṃ
júṣṭaṃ
jánāya
dāśúṣe
/
śréṣṭʰaṃ
yáviṣṭʰam
átitʰiṃ
svā̀hutaṃ
śréṣṭʰam
yáviṣṭʰam
átitʰim
svā̀hutam
śréṣṭʰaṃ
yáviṣṭʰam
átitʰiṃ
súāhutaṃ
Halfverse: b
júṣṭaṃ
jánāya
dāśúṣe
/
júṣṭam
jánāya
dāśúṣe
/
júṣṭaṃ
jánāya
dāśúṣe
/
Halfverse: c
devā́m̐
ácʰā
yā́tave
jātávedasam
agním
īḷe
vyùṣṭiṣu
//
devā́m̐
ácʰā
yā́tave
jātávedasam
devā́n
ácʰa+
yā́tave
jātávedasam
devā́m̐
ácʰā
yā́tave
jātávedasam
Halfverse: d
agním
īḷe
vyùṣṭiṣu
//
agním
īḷe
vyùṣṭiṣu
//
agním
īḷe
víuṣṭiṣu
//
Verse: 5
Halfverse: a
staviṣyā́mi
tvā́m
aháṃ
víśvasyāmr̥ta
bʰojana
/
staviṣyā́mi
tvā́m
aháṃ
staviṣyā́mi
tvā́m
ahám
staviṣyā́mi
tuvā́m
aháṃ
Halfverse: b
víśvasyāmr̥ta
bʰojana
/
víśvasya
amr̥ta
bʰojana
/
víśvasyāmr̥ta
bʰojana
/
Halfverse: c
ágne
trātā́ram
amŕ̥tam
miyedʰya
yájiṣṭʰaṃ
havyavāhana
//
ágne
trātā́ram
amŕ̥tam
miyedʰya
ágne
trātā́ram
amŕ̥tam
miyedʰya
ágne
trātā́ram
amŕ̥tam
miyedʰiya
Halfverse: d
yájiṣṭʰaṃ
havyavāhana
//
yájiṣṭʰam
havyavāhana
//
yájiṣṭʰaṃ
havyavāhana
//
Verse: 6
Halfverse: a
suśáṃso
bodʰi
gr̥ṇaté
yaviṣṭʰya
mádʰujihvaḥ
svā̀hutaḥ
/
suśáṃso
bodʰi
gr̥ṇaté
yaviṣṭʰya
suśáṃsaḥ
bodʰi
gr̥ṇaté
yaviṣṭʰya
suśáṃso
bodʰi
gr̥ṇaté
yaviṣṭʰiya
Halfverse: b
mádʰujihvaḥ
svā̀hutaḥ
/
mádʰujihvaḥ
svā̀hutaḥ
/
mádʰujihvaḥ
súāhutaḥ
/
Halfverse: c
práskaṇvasya
pratiránn
ā́yur
jīváse
namasyā́
daívyaṃ
jánam
//
práskaṇvasya
pratiránn
ā́yur
jīváse
práskaṇvasya
pratirán
ā́yuḥ
jīváse
práskaṇvasya
pratiránn
ā́yu*
jīváse
Halfverse: d
namasyā́
daívyaṃ
jánam
//
namasyá+
daívyam
jánam
//
namasyā́
daíviyaṃ
jánam
//
Verse: 7
Halfverse: a
hótāraṃ
viśvávedasaṃ
sáṃ
hí
tvā
víśa
indʰáte
/
hótāraṃ
viśvávedasaṃ
hótāram
viśvávedasam
hótāraṃ
viśvávedasaṃ
Halfverse: b
sáṃ
hí
tvā
víśa
indʰáte
/
sám
hí
tvā
víśaḥ
indʰáte
/
sáṃ
hí
tvā
víśa
indʰáte
/
Halfverse: c
sá
ā́
vaha
puruhūta
prácetasó
'gne
devā́m̐
ihá
dravát
//
sá
ā́
vaha
puruhūta
prácetasó
sáḥ
\!\
ā́
vaha
puruhūta
prácetasaḥ
sá
ā́
vaha
puruhūta
prácetaso
Halfverse: d
'gne
devā́m̐
ihá
dravát
//
ágne
devā́n
ihá
dravát
//
ágne
devā́m̐
ihá
dravát
//
Verse: 8
Halfverse: a
savitā́ram
uṣásam
aśvínā
bʰágam
agníṃ
vyùṣṭiṣu
kṣápaḥ
/
savitā́ram
uṣásam
aśvínā
bʰágam
savitā́ram
uṣásam
aśvínā
bʰágam
savitā́ram
uṣásam
aśvínā
bʰágam
Halfverse: b
agníṃ
vyùṣṭiṣu
kṣápaḥ
/
agním
vyùṣṭiṣu
kṣápaḥ
/
agníṃ
víuṣṭiṣu
kṣápaḥ
/
Halfverse: c
káṇvāsas
tvā
sutásomāsa
indʰate
havyavā́haṃ
svadʰvara
//
káṇvāsas
tvā
\!\
sutásomāsa
indʰate
káṇvāsaḥ
tvā
sutásomāsaḥ
indʰate
káṇvāsas
tvā
sutásomāsa
indʰate
Halfverse: d
havyavā́haṃ
svadʰvara
//
havyavā́ham
svadʰvara
//
havyavā́haṃ
suadʰvara
//
Verse: 9
Halfverse: a
pátir
hy
àdʰvarā́ṇām
ágne
dūtó
viśā́m
ási
/
pátir
hy
àdʰvarā́ṇām
pátiḥ
hí
adʰvarā́ṇām
pátir
hí
adʰvarā́ṇãam
Halfverse: b
ágne
dūtó
viśā́m
ási
/
ágne
dūtáḥ
viśā́m
ási
/
ágne
dūtó
viśā́m
ási
/
Halfverse: c
uṣarbúdʰa
ā́
vaha
sómapītaye
devā́m̐
adyá
svardŕ̥śaḥ
//
uṣarbúdʰa
ā́
vaha
sómapītaye
uṣarbúdʰaḥ
ā́
vaha
sómapītaye
uṣarbúdʰa
ā́
vaha
sómapītaye
Halfverse: d
devā́m̐
adyá
svardŕ̥śaḥ
//
devā́n
adyá
svardŕ̥śaḥ
//
devā́m̐
adyá
suvardŕ̥śaḥ
//
Verse: 10
Halfverse: a
ágne
pū́rvā
ánūṣáso
vibʰāvaso
dīdétʰa
viśvádarśataḥ
/
ágne
pū́rvā
ánūṣáso
vibʰāvaso
ágne
pū́rvāḥ
ánu
uṣásaḥ
vibʰāvaso
ágne
pū́rvā
ánūṣáso
vibʰāvaso
Halfverse: b
dīdétʰa
viśvádarśataḥ
/
dīdétʰa
viśvádarśataḥ
/
dīdétʰa
viśvádarśataḥ
/
Halfverse: c
ási
grā́meṣv
avitā́
puróhitó
'si
yajñéṣu
mā́nuṣaḥ
//
ási
grā́meṣv
avitā́
puróhitó
ási
grā́meṣu
avitā́
puróhitaḥ
ási
grā́meṣu
avitā́
puróhito
Halfverse: d
'si
yajñéṣu
mā́nuṣaḥ
//
ási
yajñéṣu
mā́nuṣaḥ
//
ási
yajñéṣu
mā́nuṣaḥ
//
Verse: 11
Halfverse: a
ní
tvā
yajñásya
sā́dʰanam
ágne
hótāram
r̥tvíjam
/
ní
tvā
yajñásya
sā́dʰanam
ní
tvā
yajñásya
sā́dʰanam
ní
tvā
yajñásya
sā́dʰanam
Halfverse: b
ágne
hótāram
r̥tvíjam
/
ágne
hótāram
r̥tvíjam
/
ágne
hótāram
r̥tvíjam
/
Halfverse: c
manuṣvád
deva
dʰīmahi
prácetasaṃ
jīráṃ
dūtám
ámartyam
//
manuṣvád
deva
dʰīmahi
prácetasaṃ
manuṣvát
deva
dʰīmahi
prácetasam
manuṣvád
deva
dʰīmahi
prácetasaṃ
Halfverse: d
jīráṃ
dūtám
ámartyam
//
jīrám
dūtám
ámartyam
//
jīráṃ
dūtám
ámartiyam
//
Verse: 12
Halfverse: a
yád
devā́nām
mitramahaḥ
puróhitó
'ntaro
yā́si
dūtyàm
/
yád
devā́nām
mitramahaḥ
puróhitó
yát
devā́nām
mitramahaḥ
puróhitaḥ
yád
devā́nām
mitramahaḥ
puróhito
Halfverse: b
'ntaro
yā́si
dūtyàm
/
ántaraḥ
yā́si
dūtyàm
/
ántaro
yā́si
dūtíyam
/
Halfverse: c
síndʰor
iva
prásvanitāsa
ūrmáyo
'gnér
bʰrājante
arcáyaḥ
//
síndʰor
iva
prásvanitāsa
ūrmáyo
síndʰoḥ
iva
prásvanitāsaḥ
ūrmáyaḥ
síndʰor
iva
prásvanitāsa
ūrmáyo
Halfverse: d
'gnér
bʰrājante
arcáyaḥ
//
agnéḥ
bʰrājante
arcáyaḥ
//
agnér
bʰrājante
arcáyaḥ
//
Verse: 13
Halfverse: a
śrudʰí
śrutkarṇa
váhnibʰir
devaír
agne
sayā́vabʰiḥ
/
śrudʰí
śrutkarṇa
váhnibʰir
śrudʰí
śrutkarṇa
váhnibʰiḥ
śrudʰí
śrutkarṇa
váhnibʰir
Halfverse: b
devaír
agne
sayā́vabʰiḥ
/
devaíḥ
agne
sayā́vabʰiḥ
/
devaír
agne
sayā́vabʰiḥ
/
Halfverse: c
ā́
sīdantu
barhíṣi
mitró
aryamā́
prātaryā́vāṇo
adʰvarám
//
ā́
sīdantu
barhíṣi
mitró
aryamā́
ā́
sīdantu
barhíṣi
mitráḥ
aryamā́
ā́
sīdantu
barhíṣi
mitró
aryamā́
Halfverse: d
prātaryā́vāṇo
adʰvarám
//
prātaryā́vāṇaḥ
adʰvarám
//
prātaryā́vāṇo
adʰvarám
//
Verse: 14
Halfverse: a
śr̥ṇvántu
stómam
marútaḥ
sudā́navo
'gnijihvā́
r̥tāvŕ̥dʰaḥ
/
śr̥ṇvántu
stómam
marútaḥ
sudā́navo
śr̥ṇvántu
stómam
marútaḥ
sudā́navaḥ
śr̥ṇvántu
stómam
marútaḥ
sudā́navo
Halfverse: b
'gnijihvā́
r̥tāvŕ̥dʰaḥ
/
agnijihvā́ḥ
r̥tāvŕ̥dʰaḥ
/
agnijihvā́
r̥tāvŕ̥dʰaḥ
/
Halfverse: c
píbatu
sómaṃ
váruṇo
dʰr̥távrato
'śvíbʰyām
uṣásā
sajū́ḥ
//
píbatu
sómaṃ
váruṇo
dʰr̥távrato
píbatu
sómam
váruṇaḥ
dʰr̥távrataḥ
píbatu
sómaṃ
váruṇo
dʰr̥távrato
Halfverse: d
'śvíbʰyām
uṣásā
sajū́ḥ
//
aśvíbʰyām
uṣásā
sajū́ḥ
//
aśvíbʰyām
uṣásā
sajū́ḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.