TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 44
Previous part

Hymn: 44 
Verse: 1 
Halfverse: a    ágne vívasvad uṣásaś citráṃ rā́dʰo amartya /
   
ágne vívasvad uṣásaś
   
ágne vívasvat uṣásaḥ
   
ágne vívasvad uṣásaś

Halfverse: b    
citráṃ rā́dʰo amartya /
   
citrám rā́dʰaḥ amartya /
   
citráṃ rā́dʰo amartiya /

Halfverse: c    
ā́ dāśúṣe jātavedo vahā tvám adyā́ devā́m̐ uṣarbúdʰaḥ //
   
ā́ dāśúṣe jātavedo vahā tvám
   
ā́ dāśúṣe jātavedaḥ vaha+ tvám
   
ā́ dāśúṣe jātavedo vahā tuvám

Halfverse: d    
adyā́ devā́m̐ uṣarbúdʰaḥ //
   
adyá+ devā́n uṣarbúdʰaḥ //
   
adyā́ devā́m̐ uṣarbúdʰaḥ //


Verse: 2 
Halfverse: a    
júṣṭo dūtó ási havyavā́hanó 'gne ratʰī́r adʰvarā́ṇām /
   
júṣṭo dūtó ási havyavā́hanó
   
júṣṭaḥ dūtáḥ ási havyavā́hanaḥ
   
júṣṭo dūtó ási havyavā́hano

Halfverse: b    
'gne ratʰī́r adʰvarā́ṇām /
   
ágne ratʰī́ḥ adʰvarā́ṇām /
   
ágne ratʰī́r adʰvarā́ṇām /

Halfverse: c    
sajū́r aśvíbʰyām uṣásā suvī́ryam asmé dʰehi śrávo br̥hát //
   
sajū́r aśvíbʰyām uṣásā suvī́ryam
   
sajū́ḥ aśvíbʰyām uṣásā suvī́ryam
   
sajū́r aśvíbʰyām uṣásā suvī́riyam

Halfverse: d    
asmé dʰehi śrávo br̥hát //
   
asmé dʰehi śrávaḥ br̥hát //
   
asmé dʰehi śrávo br̥hát //


Verse: 3 
Halfverse: a    
adyā́ dūtáṃ vr̥ṇīmahe vásum agním purupriyám /
   
adyā́ dūtáṃ vr̥ṇīmahe
   
adyá+ dūtám vr̥ṇīmahe
   
adyā́ dūtáṃ vr̥ṇīmahe

Halfverse: b    
vásum agním purupriyám /
   
vásum agním purupriyám /
   
vásum agním purupriyám /

Halfverse: c    
dʰūmáketum bʰā́r̥jīkaṃ vyùṣṭiṣu yajñā́nām adʰvaraśríyam //
   
dʰūmáketum bʰā́r̥jīkaṃ vyùṣṭiṣu
   
dʰūmáketum bʰā́r̥jīkam vyùṣṭiṣu
   
dʰūmáketum bʰā́r̥jīkaṃ víuṣṭiṣu

Halfverse: d    
yajñā́nām adʰvaraśríyam //
   
yajñā́nām adʰvaraśríyam //
   
yajñā́nām adʰvaraśríyam //


Verse: 4 
Halfverse: a    
śréṣṭʰaṃ yáviṣṭʰam átitʰiṃ svā̀hutaṃ júṣṭaṃ jánāya dāśúṣe /
   
śréṣṭʰaṃ yáviṣṭʰam átitʰiṃ svā̀hutaṃ
   
śréṣṭʰam yáviṣṭʰam átitʰim svā̀hutam
   
śréṣṭʰaṃ yáviṣṭʰam átitʰiṃ súāhutaṃ

Halfverse: b    
júṣṭaṃ jánāya dāśúṣe /
   
júṣṭam jánāya dāśúṣe /
   
júṣṭaṃ jánāya dāśúṣe /

Halfverse: c    
devā́m̐ ácʰā yā́tave jātávedasam agním īḷe vyùṣṭiṣu //
   
devā́m̐ ácʰā yā́tave jātávedasam
   
devā́n ácʰa+ yā́tave jātávedasam
   
devā́m̐ ácʰā yā́tave jātávedasam

Halfverse: d    
agním īḷe vyùṣṭiṣu //
   
agním īḷe vyùṣṭiṣu //
   
agním īḷe víuṣṭiṣu //


Verse: 5 
Halfverse: a    
staviṣyā́mi tvā́m aháṃ víśvasyāmr̥ta bʰojana /
   
staviṣyā́mi tvā́m aháṃ
   
staviṣyā́mi tvā́m ahám
   
staviṣyā́mi tuvā́m aháṃ

Halfverse: b    
víśvasyāmr̥ta bʰojana /
   
víśvasya amr̥ta bʰojana /
   
víśvasyāmr̥ta bʰojana /

Halfverse: c    
ágne trātā́ram amŕ̥tam miyedʰya yájiṣṭʰaṃ havyavāhana //
   
ágne trātā́ram amŕ̥tam miyedʰya
   
ágne trātā́ram amŕ̥tam miyedʰya
   
ágne trātā́ram amŕ̥tam miyedʰiya

Halfverse: d    
yájiṣṭʰaṃ havyavāhana //
   
yájiṣṭʰam havyavāhana //
   
yájiṣṭʰaṃ havyavāhana //


Verse: 6 
Halfverse: a    
suśáṃso bodʰi gr̥ṇaté yaviṣṭʰya mádʰujihvaḥ svā̀hutaḥ /
   
suśáṃso bodʰi gr̥ṇaté yaviṣṭʰya
   
suśáṃsaḥ bodʰi gr̥ṇaté yaviṣṭʰya
   
suśáṃso bodʰi gr̥ṇaté yaviṣṭʰiya

Halfverse: b    
mádʰujihvaḥ svā̀hutaḥ /
   
mádʰujihvaḥ svā̀hutaḥ /
   
mádʰujihvaḥ súāhutaḥ /

Halfverse: c    
práskaṇvasya pratiránn ā́yur jīváse namasyā́ daívyaṃ jánam //
   
práskaṇvasya pratiránn ā́yur jīváse
   
práskaṇvasya pratirán ā́yuḥ jīváse
   
práskaṇvasya pratiránn ā́yu* jīváse

Halfverse: d    
namasyā́ daívyaṃ jánam //
   
namasyá+ daívyam jánam //
   
namasyā́ daíviyaṃ jánam //


Verse: 7 
Halfverse: a    
hótāraṃ viśvávedasaṃ sáṃ tvā víśa indʰáte /
   
hótāraṃ viśvávedasaṃ
   
hótāram viśvávedasam
   
hótāraṃ viśvávedasaṃ

Halfverse: b    
sáṃ tvā víśa indʰáte /
   
sám tvā víśaḥ indʰáte /
   
sáṃ tvā víśa indʰáte /

Halfverse: c    
ā́ vaha puruhūta prácetasó 'gne devā́m̐ ihá dravát //
   
ā́ vaha puruhūta prácetasó
   
sáḥ \!\ ā́ vaha puruhūta prácetasaḥ
   
ā́ vaha puruhūta prácetaso

Halfverse: d    
'gne devā́m̐ ihá dravát //
   
ágne devā́n ihá dravát //
   
ágne devā́m̐ ihá dravát //


Verse: 8 
Halfverse: a    
savitā́ram uṣásam aśvínā bʰágam agníṃ vyùṣṭiṣu kṣápaḥ /
   
savitā́ram uṣásam aśvínā bʰágam
   
savitā́ram uṣásam aśvínā bʰágam
   
savitā́ram uṣásam aśvínā bʰágam

Halfverse: b    
agníṃ vyùṣṭiṣu kṣápaḥ /
   
agním vyùṣṭiṣu kṣápaḥ /
   
agníṃ víuṣṭiṣu kṣápaḥ /

Halfverse: c    
káṇvāsas tvā sutásomāsa indʰate havyavā́haṃ svadʰvara //
   
káṇvāsas tvā \!\ sutásomāsa indʰate
   
káṇvāsaḥ tvā sutásomāsaḥ indʰate
   
káṇvāsas tvā sutásomāsa indʰate

Halfverse: d    
havyavā́haṃ svadʰvara //
   
havyavā́ham svadʰvara //
   
havyavā́haṃ suadʰvara //


Verse: 9 
Halfverse: a    
pátir hy àdʰvarā́ṇām ágne dūtó viśā́m ási /
   
pátir hy àdʰvarā́ṇām
   
pátiḥ adʰvarā́ṇām
   
pátir adʰvarā́ṇãam

Halfverse: b    
ágne dūtó viśā́m ási /
   
ágne dūtáḥ viśā́m ási /
   
ágne dūtó viśā́m ási /

Halfverse: c    
uṣarbúdʰa ā́ vaha sómapītaye devā́m̐ adyá svardŕ̥śaḥ //
   
uṣarbúdʰa ā́ vaha sómapītaye
   
uṣarbúdʰaḥ ā́ vaha sómapītaye
   
uṣarbúdʰa ā́ vaha sómapītaye

Halfverse: d    
devā́m̐ adyá svardŕ̥śaḥ //
   
devā́n adyá svardŕ̥śaḥ //
   
devā́m̐ adyá suvardŕ̥śaḥ //


Verse: 10 
Halfverse: a    
ágne pū́rvā ánūṣáso vibʰāvaso dīdétʰa viśvádarśataḥ /
   
ágne pū́rvā ánūṣáso vibʰāvaso
   
ágne pū́rvāḥ ánu uṣásaḥ vibʰāvaso
   
ágne pū́rvā ánūṣáso vibʰāvaso

Halfverse: b    
dīdétʰa viśvádarśataḥ /
   
dīdétʰa viśvádarśataḥ /
   
dīdétʰa viśvádarśataḥ /

Halfverse: c    
ási grā́meṣv avitā́ puróhitó 'si yajñéṣu mā́nuṣaḥ //
   
ási grā́meṣv avitā́ puróhitó
   
ási grā́meṣu avitā́ puróhitaḥ
   
ási grā́meṣu avitā́ puróhito

Halfverse: d    
'si yajñéṣu mā́nuṣaḥ //
   
ási yajñéṣu mā́nuṣaḥ //
   
ási yajñéṣu mā́nuṣaḥ //


Verse: 11 
Halfverse: a    
tvā yajñásya sā́dʰanam ágne hótāram r̥tvíjam /
   
tvā yajñásya sā́dʰanam
   
tvā yajñásya sā́dʰanam
   
tvā yajñásya sā́dʰanam

Halfverse: b    
ágne hótāram r̥tvíjam /
   
ágne hótāram r̥tvíjam /
   
ágne hótāram r̥tvíjam /

Halfverse: c    
manuṣvád deva dʰīmahi prácetasaṃ jīráṃ dūtám ámartyam //
   
manuṣvád deva dʰīmahi prácetasaṃ
   
manuṣvát deva dʰīmahi prácetasam
   
manuṣvád deva dʰīmahi prácetasaṃ

Halfverse: d    
jīráṃ dūtám ámartyam //
   
jīrám dūtám ámartyam //
   
jīráṃ dūtám ámartiyam //


Verse: 12 
Halfverse: a    
yád devā́nām mitramahaḥ puróhitó 'ntaro yā́si dūtyàm /
   
yád devā́nām mitramahaḥ puróhitó
   
yát devā́nām mitramahaḥ puróhitaḥ
   
yád devā́nām mitramahaḥ puróhito

Halfverse: b    
'ntaro yā́si dūtyàm /
   
ántaraḥ yā́si dūtyàm /
   
ántaro yā́si dūtíyam /

Halfverse: c    
síndʰor iva prásvanitāsa ūrmáyo 'gnér bʰrājante arcáyaḥ //
   
síndʰor iva prásvanitāsa ūrmáyo
   
síndʰoḥ iva prásvanitāsaḥ ūrmáyaḥ
   
síndʰor iva prásvanitāsa ūrmáyo

Halfverse: d    
'gnér bʰrājante arcáyaḥ //
   
agnéḥ bʰrājante arcáyaḥ //
   
agnér bʰrājante arcáyaḥ //


Verse: 13 
Halfverse: a    
śrudʰí śrutkarṇa váhnibʰir devaír agne sayā́vabʰiḥ /
   
śrudʰí śrutkarṇa váhnibʰir
   
śrudʰí śrutkarṇa váhnibʰiḥ
   
śrudʰí śrutkarṇa váhnibʰir

Halfverse: b    
devaír agne sayā́vabʰiḥ /
   
devaíḥ agne sayā́vabʰiḥ /
   
devaír agne sayā́vabʰiḥ /

Halfverse: c    
ā́ sīdantu barhíṣi mitró aryamā́ prātaryā́vāṇo adʰvarám //
   
ā́ sīdantu barhíṣi mitró aryamā́
   
ā́ sīdantu barhíṣi mitráḥ aryamā́
   
ā́ sīdantu barhíṣi mitró aryamā́

Halfverse: d    
prātaryā́vāṇo adʰvarám //
   
prātaryā́vāṇaḥ adʰvarám //
   
prātaryā́vāṇo adʰvarám //


Verse: 14 
Halfverse: a    
śr̥ṇvántu stómam marútaḥ sudā́navo 'gnijihvā́ r̥tāvŕ̥dʰaḥ /
   
śr̥ṇvántu stómam marútaḥ sudā́navo
   
śr̥ṇvántu stómam marútaḥ sudā́navaḥ
   
śr̥ṇvántu stómam marútaḥ sudā́navo

Halfverse: b    
'gnijihvā́ r̥tāvŕ̥dʰaḥ /
   
agnijihvā́ḥ r̥tāvŕ̥dʰaḥ /
   
agnijihvā́ r̥tāvŕ̥dʰaḥ /

Halfverse: c    
píbatu sómaṃ váruṇo dʰr̥távrato 'śvíbʰyām uṣásā sajū́ḥ //
   
píbatu sómaṃ váruṇo dʰr̥távrato
   
píbatu sómam váruṇaḥ dʰr̥távrataḥ
   
píbatu sómaṃ váruṇo dʰr̥távrato

Halfverse: d    
'śvíbʰyām uṣásā sajū́ḥ //
   
aśvíbʰyām uṣásā sajū́ḥ //
   
aśvíbʰyām uṣásā sajū́ḥ //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.