TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 45
Hymn: 45
Verse: 1
Halfverse: a
tvám
agne
vásūm̐r
ihá
rudrā́m̐
ādityā́m̐
utá
/
tvám
agne
vásūm̐r
ihá
tvám
agne
vásūn
ihá
tuvám
agne
vásūm̐r
ihá
Halfverse: b
rudrā́m̐
ādityā́m̐
utá
/
rudrā́n
ādityā́n
utá
/
rudrā́m̐
āditiyā́m̐
utá
/
Halfverse: c
yájā
svadʰvaráṃ
jánam
mánujātaṃ
gʰr̥taprúṣam
//
yájā
svadʰvaráṃ
jánam
yája+
svadʰvarám
jánam
yájā
suadʰvaráṃ
jánam
Halfverse: d
mánujātaṃ
gʰr̥taprúṣam
//
mánujātam
gʰr̥taprúṣam
//
mánujātaṃ
gʰr̥taprúṣam
//
Verse: 2
Halfverse: a
śruṣṭīvā́no
hí
dāśúṣe
devā́
agne
vícetasaḥ
/
śruṣṭīvā́no
hí
dāśúṣe
śruṣṭīvā́naḥ
hí
dāśúṣe
śruṣṭīvā́no
hí
dāśúṣe
Halfverse: b
devā́
agne
vícetasaḥ
/
devā́ḥ
agne
vícetasaḥ
/
devā́
agne
vícetasaḥ
/
Halfverse: c
tā́n
rohidaśva
girvaṇas
tráyastriṃśatam
ā́
vaha
//
tā́n
rohidaśva
girvaṇas
tā́n
rohidaśva
girvaṇaḥ
tā́n
rohidaśva
girvaṇas
Halfverse: d
tráyastriṃśatam
ā́
vaha
//
tráyastriṃśatam
ā́
vaha
//
tráyastriṃśatam
ā́
vaha
//
Verse: 3
Halfverse: a
priyamedʰavád
atriváj
jā́tavedo
virūpavát
/
priyamedʰavád
atriváj
priyamedʰavát
atrivát
priyamedʰavád
atriváj
Halfverse: b
jā́tavedo
virūpavát
/
jā́tavedaḥ
virūpavát
/
jā́tavedo
virūpavát
/
Halfverse: c
aṅgirasván
mahivrata
práskaṇvasya
śrudʰī
hávam
//
aṅgirasván
mahivrata
aṅgirasvát
mahivrata
aṅgirasván
mahivrata
Halfverse: d
práskaṇvasya
śrudʰī
hávam
//
práskaṇvasya
śrudʰi+
hávam
//
práskaṇvasya
śrudʰī
hávam
//
Verse: 4
Halfverse: a
máhikerava
ūtáye
priyámedʰā
ahūṣata
/
máhikerava
ūtáye
máhikeravaḥ
ūtáye
máhikerava
ūtáye
Halfverse: b
priyámedʰā
ahūṣata
/
priyámedʰāḥ
ahūṣata
/
priyámedʰā
ahūṣata
/
Halfverse: c
rā́jantam
adʰvarā́ṇām
agníṃ
śukréṇa
śocíṣā
//
rā́jantam
adʰvarā́ṇām
rā́jantam
adʰvarā́ṇām
rā́jantam
adʰvarā́ṇãam
Halfverse: d
agníṃ
śukréṇa
śocíṣā
//
agním
śukréṇa
śocíṣā
//
agníṃ
śukréṇa
śocíṣā
//
Verse: 5
Halfverse: a
gʰŕ̥tāhavana
santyemā́
u
ṣú
śrudʰī
gíraḥ
/
gʰŕ̥tāhavana
santya
_
gʰŕ̥tāhavana
santya
gʰŕ̥tāhavana
santiya
Halfverse: b
_imā́
u
ṣú
śrudʰī
gíraḥ
/
imā́ḥ
u
sú
śrudʰi+
gíraḥ
/
imā́
u
ṣú
śrudʰī
gíraḥ
/
Halfverse: c
yā́bʰiḥ
káṇvasya
sūnávo
hávanté
'vase
tvā
//
yā́bʰiḥ
káṇvasya
sūnávo
yā́bʰiḥ
káṇvasya
sūnávaḥ
yā́bʰiḥ
káṇvasya
sūnávo
Halfverse: d
hávanté
'vase
tvā
//
hávante
ávase
tvā
//
hávante
ávase
tuvā
//
Verse: 6
Halfverse: a
tvā́ṃ
citraśravastama
hávante
vikṣú
jantávaḥ
/
tvā́ṃ
citraśravastama
tvā́m
citraśravastama
tuvā́ṃ
citraśravastama
Halfverse: b
hávante
vikṣú
jantávaḥ
/
hávante
vikṣú
jantávaḥ
/
hávante
vikṣú
jantávaḥ
/
Halfverse: c
śocíṣkeśam
purupriyā́gne
havyā́ya
vóḷʰave
//
śocíṣkeśam
purupriya
_
śocíṣkeśam
purupriya
śocíṣkeśam
purupriya
Halfverse: d
_ágne
havyā́ya
vóḷʰave
//
ágne
havyā́ya
vóḷʰave
//
ágne
havyā́ya
vóḷʰave
//
Verse: 7
Halfverse: a
ní
tvā
hótāram
r̥tvíjaṃ
dadʰiré
vasuvíttamam
/
ní
tvā
hótāram
r̥tvíjaṃ
ní
tvā
hótāram
r̥tvíjam
ní
tvā
hótāram
r̥tvíjaṃ
Halfverse: b
dadʰiré
vasuvíttamam
/
dadʰiré
vasuvíttamam
/
dadʰiré
vasuvíttamam
/
Halfverse: c
śrútkarṇaṃ
saprátʰastamaṃ
víprā
agne
díviṣṭiṣu
//
śrútkarṇaṃ
saprátʰastamaṃ
śrútkarṇam
saprátʰastamam
śrútkarṇaṃ
saprátʰastamaṃ
Halfverse: d
víprā
agne
díviṣṭiṣu
//
víprāḥ
agne
díviṣṭiṣu
//
víprā
agne
díviṣṭiṣu
//
Verse: 8
Halfverse: a
ā́
tvā
víprā
acucyavuḥ
sutásomā
abʰí
práyaḥ
/
ā́
tvā
víprā
acucyavuḥ
ā́
tvā
víprāḥ
acucyavuḥ
ā́
tvā
víprā
acucyavuḥ
Halfverse: b
sutásomā
abʰí
práyaḥ
/
sutásomāḥ
abʰí
práyaḥ
/
sutásomā
abʰí
práyaḥ
/
Halfverse: c
br̥hád
bʰā́
bíbʰrato
havír
ágne
mártāya
dāśúṣe
//
br̥hád
bʰā́
bíbʰrato
havír
br̥hát
bʰā́ḥ
bíbʰrataḥ
havíḥ
br̥hád
bʰā́
bíbʰrato
havír
Halfverse: d
ágne
mártāya
dāśúṣe
//
ágne
mártāya
dāśúṣe
//
ágne
mártāya
dāśúṣe
//
Verse: 9
Halfverse: a
prātaryā́vṇaḥ
sahaskr̥ta
somapéyāya
santya
/
prātaryā́vṇaḥ
sahaskr̥ta
prātaryā́vṇaḥ
sahaskr̥ta
prātaryā́vṇaḥ
sahaskr̥ta
Halfverse: b
somapéyāya
santya
/
somapéyāya
santya
/
somapéyāya
santiya
/
Halfverse: c
ihā́dyá
daívyaṃ
jánam
barhír
ā́
sādayā
vaso
//
ihā́dyá
daívyaṃ
jánam
ihá
adyá
daívyam
jánam
ihā́dyá
daíviyaṃ
jánam
Halfverse: d
barhír
ā́
sādayā
vaso
//
barhíḥ
ā́
sādaya+
vaso
//
barhír
ā́
sādayā
vaso
//
Verse: 10
Halfverse: a
arvā́ñcaṃ
daívyaṃ
jánam
ágne
yákṣva
sáhūtibʰiḥ
/
arvā́ñcaṃ
daívyaṃ
jánam
arvā́ñcam
daívyam
jánam
arvā́ñcaṃ
daíviyaṃ
jánam
Halfverse: b
ágne
yákṣva
sáhūtibʰiḥ
/
ágne
yákṣva
sáhūtibʰiḥ
/
ágne
yákṣva
sáhūtibʰiḥ
/
Halfverse: c
ayáṃ
sómaḥ
sudānavas
tám
pāta
tiróahnyam
//
ayáṃ
sómaḥ
sudānavas
ayám
sómaḥ
sudānavaḥ
ayáṃ
sómaḥ
sudānavas
Halfverse: d
tám
pāta
tiróahnyam
//
tám
pāta
tiróahnyam
//
tám
pāta
tiróahniyam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.