TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 45
Previous part

Hymn: 45 
Verse: 1 
Halfverse: a    tvám agne vásūm̐r ihá rudrā́m̐ ādityā́m̐ utá /
   
tvám agne vásūm̐r ihá
   
tvám agne vásūn ihá
   
tuvám agne vásūm̐r ihá

Halfverse: b    
rudrā́m̐ ādityā́m̐ utá /
   
rudrā́n ādityā́n utá /
   
rudrā́m̐ āditiyā́m̐ utá /

Halfverse: c    
yájā svadʰvaráṃ jánam mánujātaṃ gʰr̥taprúṣam //
   
yájā svadʰvaráṃ jánam
   
yája+ svadʰvarám jánam
   
yájā suadʰvaráṃ jánam

Halfverse: d    
mánujātaṃ gʰr̥taprúṣam //
   
mánujātam gʰr̥taprúṣam //
   
mánujātaṃ gʰr̥taprúṣam //


Verse: 2 
Halfverse: a    
śruṣṭīvā́no dāśúṣe devā́ agne vícetasaḥ /
   
śruṣṭīvā́no dāśúṣe
   
śruṣṭīvā́naḥ dāśúṣe
   
śruṣṭīvā́no dāśúṣe

Halfverse: b    
devā́ agne vícetasaḥ /
   
devā́ḥ agne vícetasaḥ /
   
devā́ agne vícetasaḥ /

Halfverse: c    
tā́n rohidaśva girvaṇas tráyastriṃśatam ā́ vaha //
   
tā́n rohidaśva girvaṇas
   
tā́n rohidaśva girvaṇaḥ
   
tā́n rohidaśva girvaṇas

Halfverse: d    
tráyastriṃśatam ā́ vaha //
   
tráyastriṃśatam ā́ vaha //
   
tráyastriṃśatam ā́ vaha //


Verse: 3 
Halfverse: a    
priyamedʰavád atriváj jā́tavedo virūpavát /
   
priyamedʰavád atriváj
   
priyamedʰavát atrivát
   
priyamedʰavád atriváj

Halfverse: b    
jā́tavedo virūpavát /
   
jā́tavedaḥ virūpavát /
   
jā́tavedo virūpavát /

Halfverse: c    
aṅgirasván mahivrata práskaṇvasya śrudʰī hávam //
   
aṅgirasván mahivrata
   
aṅgirasvát mahivrata
   
aṅgirasván mahivrata

Halfverse: d    
práskaṇvasya śrudʰī hávam //
   
práskaṇvasya śrudʰi+ hávam //
   
práskaṇvasya śrudʰī hávam //


Verse: 4 
Halfverse: a    
máhikerava ūtáye priyámedʰā ahūṣata /
   
máhikerava ūtáye
   
máhikeravaḥ ūtáye
   
máhikerava ūtáye

Halfverse: b    
priyámedʰā ahūṣata /
   
priyámedʰāḥ ahūṣata /
   
priyámedʰā ahūṣata /

Halfverse: c    
rā́jantam adʰvarā́ṇām agníṃ śukréṇa śocíṣā //
   
rā́jantam adʰvarā́ṇām
   
rā́jantam adʰvarā́ṇām
   
rā́jantam adʰvarā́ṇãam

Halfverse: d    
agníṃ śukréṇa śocíṣā //
   
agním śukréṇa śocíṣā //
   
agníṃ śukréṇa śocíṣā //


Verse: 5 
Halfverse: a    
gʰŕ̥tāhavana santyemā́ u ṣú śrudʰī gíraḥ /
   
gʰŕ̥tāhavana santya_
   
gʰŕ̥tāhavana santya
   
gʰŕ̥tāhavana santiya

Halfverse: b    
_imā́ u ṣú śrudʰī gíraḥ /
   
imā́ḥ u śrudʰi+ gíraḥ /
   
imā́ u ṣú śrudʰī gíraḥ /

Halfverse: c    
yā́bʰiḥ káṇvasya sūnávo hávanté 'vase tvā //
   
yā́bʰiḥ káṇvasya sūnávo
   
yā́bʰiḥ káṇvasya sūnávaḥ
   
yā́bʰiḥ káṇvasya sūnávo

Halfverse: d    
hávanté 'vase tvā //
   
hávante ávase tvā //
   
hávante ávase tuvā //


Verse: 6 
Halfverse: a    
tvā́ṃ citraśravastama hávante vikṣú jantávaḥ /
   
tvā́ṃ citraśravastama
   
tvā́m citraśravastama
   
tuvā́ṃ citraśravastama

Halfverse: b    
hávante vikṣú jantávaḥ /
   
hávante vikṣú jantávaḥ /
   
hávante vikṣú jantávaḥ /

Halfverse: c    
śocíṣkeśam purupriyā́gne havyā́ya vóḷʰave //
   
śocíṣkeśam purupriya_
   
śocíṣkeśam purupriya
   
śocíṣkeśam purupriya

Halfverse: d    
_ágne havyā́ya vóḷʰave //
   
ágne havyā́ya vóḷʰave //
   
ágne havyā́ya vóḷʰave //


Verse: 7 
Halfverse: a    
tvā hótāram r̥tvíjaṃ dadʰiré vasuvíttamam /
   
tvā hótāram r̥tvíjaṃ
   
tvā hótāram r̥tvíjam
   
tvā hótāram r̥tvíjaṃ

Halfverse: b    
dadʰiré vasuvíttamam /
   
dadʰiré vasuvíttamam /
   
dadʰiré vasuvíttamam /

Halfverse: c    
śrútkarṇaṃ saprátʰastamaṃ víprā agne díviṣṭiṣu //
   
śrútkarṇaṃ saprátʰastamaṃ
   
śrútkarṇam saprátʰastamam
   
śrútkarṇaṃ saprátʰastamaṃ

Halfverse: d    
víprā agne díviṣṭiṣu //
   
víprāḥ agne díviṣṭiṣu //
   
víprā agne díviṣṭiṣu //


Verse: 8 
Halfverse: a    
ā́ tvā víprā acucyavuḥ sutásomā abʰí práyaḥ /
   
ā́ tvā víprā acucyavuḥ
   
ā́ tvā víprāḥ acucyavuḥ
   
ā́ tvā víprā acucyavuḥ

Halfverse: b    
sutásomā abʰí práyaḥ /
   
sutásomāḥ abʰí práyaḥ /
   
sutásomā abʰí práyaḥ /

Halfverse: c    
br̥hád bʰā́ bíbʰrato havír ágne mártāya dāśúṣe //
   
br̥hád bʰā́ bíbʰrato havír
   
br̥hát bʰā́ḥ bíbʰrataḥ havíḥ
   
br̥hád bʰā́ bíbʰrato havír

Halfverse: d    
ágne mártāya dāśúṣe //
   
ágne mártāya dāśúṣe //
   
ágne mártāya dāśúṣe //


Verse: 9 
Halfverse: a    
prātaryā́vṇaḥ sahaskr̥ta somapéyāya santya /
   
prātaryā́vṇaḥ sahaskr̥ta
   
prātaryā́vṇaḥ sahaskr̥ta
   
prātaryā́vṇaḥ sahaskr̥ta

Halfverse: b    
somapéyāya santya /
   
somapéyāya santya /
   
somapéyāya santiya /

Halfverse: c    
ihā́dyá daívyaṃ jánam barhír ā́ sādayā vaso //
   
ihā́dyá daívyaṃ jánam
   
ihá adyá daívyam jánam
   
ihā́dyá daíviyaṃ jánam

Halfverse: d    
barhír ā́ sādayā vaso //
   
barhíḥ ā́ sādaya+ vaso //
   
barhír ā́ sādayā vaso //


Verse: 10 
Halfverse: a    
arvā́ñcaṃ daívyaṃ jánam ágne yákṣva sáhūtibʰiḥ /
   
arvā́ñcaṃ daívyaṃ jánam
   
arvā́ñcam daívyam jánam
   
arvā́ñcaṃ daíviyaṃ jánam

Halfverse: b    
ágne yákṣva sáhūtibʰiḥ /
   
ágne yákṣva sáhūtibʰiḥ /
   
ágne yákṣva sáhūtibʰiḥ /

Halfverse: c    
ayáṃ sómaḥ sudānavas tám pāta tiróahnyam //
   
ayáṃ sómaḥ sudānavas
   
ayám sómaḥ sudānavaḥ
   
ayáṃ sómaḥ sudānavas

Halfverse: d    
tám pāta tiróahnyam //
   
tám pāta tiróahnyam //
   
tám pāta tiróahniyam //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.