TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 46
Previous part

Hymn: 46 
Verse: 1 
Halfverse: a    eṣó uṣā́ ápūrvyā vy ùcʰati priyā́ diváḥ /
   
eṣó uṣā́ ápūrvyā
   
eṣá u uṣā́ḥ ápūrvyā
   
eṣó uṣā́ ápūrviyā

Halfverse: b    
vy ùcʰati priyā́ diváḥ /
   
ucʰati priyā́ diváḥ /
   
ucʰati priyā́ diváḥ /

Halfverse: c    
stuṣé vām aśvinā br̥hát //
   
stuṣé vām aśvinā br̥hát //
   
stuṣé vām aśvinā br̥hát //
   
stuṣé vām aśvinā br̥hát //


Verse: 2 
Halfverse: a    
yā́ dasrā́ síndʰumātarā manotárā rayīṇā́m /
   
yā́ dasrā́ síndʰumātarā
   
yā́ dasrā́ síndʰumātarā
   
yā́ dasrā́ síndʰumātarā

Halfverse: b    
manotárā rayīṇā́m /
   
manotárā rayīṇā́m /
   
manotárā rayīṇâám /

Halfverse: c    
dʰiyā́ devā́ vasuvídā //
   
dʰiyā́ devā́ vasuvídā //
   
dʰiyā́ devā́ vasuvídā //
   
dʰiyā́ devā́ vasuvídā //


Verse: 3 
Halfverse: a    
vacyánte vāṃ kakuhā́so jūrṇā́yām ádʰi viṣṭápi /
   
vacyánte vāṃ kakuhā́so
   
vacyánte vām kakuhā́saḥ
   
vacyánte vāṃ kakuhā́so

Halfverse: b    
jūrṇā́yām ádʰi viṣṭápi /
   
jūrṇā́yām ádʰi viṣṭápi /
   
jūrṇā́yām ádʰi viṣṭápi /

Halfverse: c    
yád vāṃ rátʰo víbʰiṣ pátāt //
   
yád vāṃ rátʰo víbʰiṣ pátāt //
   
yát vām rátʰaḥ víbʰiḥ pátāt //
   
yád vāṃ rátʰo víbʰiṣ pátāt //


Verse: 4 
Halfverse: a    
havíṣā jāró apā́m píparti pápurir narā /
   
havíṣā jāró apā́m
   
havíṣā jāráḥ apā́m
   
havíṣā jāró apâám

Halfverse: b    
píparti pápurir narā /
   
píparti pápuriḥ narā /
   
píparti pápurir narā /

Halfverse: c    
pitā́ kúṭasya carṣaṇíḥ //
   
pitā́ kúṭasya carṣaṇíḥ //
   
pitā́ kúṭasya carṣaṇíḥ //
   
pitā́ kúṭasya carṣaṇíḥ //


Verse: 5 
Halfverse: a    
ādāró vām matīnā́ṃ nā́satyā matavacasā /
   
ādāró vām matīnā́ṃ
   
ādāráḥ vām matīnā́m
   
ādāró vām matīnâáṃ

Halfverse: b    
nā́satyā matavacasā /
   
nā́satyā matavacasā /
   
nā́satyā matavacasā /

Halfverse: c    
pātáṃ sómasya dʰr̥ṣṇuyā́ //
   
pātáṃ sómasya dʰr̥ṣṇuyā́ //
   
pātám sómasya dʰr̥ṣṇuyā́ //
   
pātáṃ sómasya dʰr̥ṣṇuyā́ //


Verse: 6 
Halfverse: a    
yā́ naḥ pī́parad aśvinā jyótiṣmatī támas tiráḥ /
   
yā́ naḥ pī́parad aśvinā
   
yā́ naḥ pī́parat aśvinā
   
yā́ naḥ pī́parad aśvinā

Halfverse: b    
jyótiṣmatī támas tiráḥ /
   
jyótiṣmatī támaḥ tiráḥ /
   
jyótiṣmatī támas tiráḥ /

Halfverse: c    
tā́m asmé rāsātʰām íṣam //
   
tā́m asmé rāsātʰām íṣam //
   
tā́m asmé rāsātʰām íṣam //
   
tā́m asmé rāsatʰām* íṣam //


Verse: 7 
Halfverse: a    
ā́ no nāvā́ matīnā́ṃ yātám pārā́ya gántave /
   
ā́ no nāvā́ matīnā́ṃ
   
ā́ naḥ nāvā́ matīnā́m
   
ā́ no nāvā́ matīnâáṃ

Halfverse: b    
yātám pārā́ya gántave /
   
yātám pārā́ya gántave /
   
yātám pārā́ya gántave /

Halfverse: c    
yuñjā́tʰām aśvinā rátʰam //
   
yuñjā́tʰām aśvinā rátʰam //
   
yuñjā́tʰām aśvinā rátʰam //
   
yuñjā́tʰām aśvinā rátʰam //


Verse: 8 
Halfverse: a    
arítraṃ vāṃ divás pr̥tʰú tīrtʰé síndʰūnāṃ rátʰaḥ /
   
arítraṃ vāṃ divás pr̥tʰú
   
arítram vām diváḥ pr̥tʰú
   
arítraṃ vāṃ divás pr̥tʰú

Halfverse: b    
tīrtʰé síndʰūnāṃ rátʰaḥ /
   
tīrtʰé síndʰūnām rátʰaḥ /
   
tīrtʰé síndʰūnãaṃ rátʰaḥ /

Halfverse: c    
dʰiyā́ yuyujra índavaḥ //
   
dʰiyā́ yuyujra índavaḥ //
   
dʰiyā́ yuyujre índavaḥ //
   
dʰiyā́ yuyujra índavaḥ //


Verse: 9 
Halfverse: a    
divás kaṇvāsa índavo vásu síndʰūnām padé /
   
divás kaṇvāsa índavo
   
diváḥ kaṇvāsaḥ índavaḥ
   
divás kaṇvāsa índavo

Halfverse: b    
vásu síndʰūnām padé /
   
vásu síndʰūnām padé /
   
vásu síndʰūnãam padé /

Halfverse: c    
sváṃ vavríṃ kúha dʰitsatʰaḥ //
   
sváṃ vavríṃ kúha dʰitsatʰaḥ //
   
svám vavrím kúha dʰitsatʰaḥ //
   
sváṃ vavríṃ kúha dʰitsatʰaḥ //


Verse: 10 
Halfverse: a    
ábʰūd u bʰā́ u aṃśáve híraṇyam práti sū́ryaḥ /
   
ábʰūd u bʰā́ u aṃśáve
   
ábʰūt u bʰā́ḥ u aṃśáve
   
ábʰūd u bʰā́ u aṃśáve

Halfverse: b    
híraṇyam práti sū́ryaḥ /
   
híraṇyam práti sū́ryaḥ /
   
híraṇyam práti sū́riyaḥ /

Halfverse: c    
vy àkʰyaj jihváyā́sitaḥ //
   
vy àkʰyaj jihváyā́sitaḥ //
   
akʰyat jihváyā ásitaḥ //
   
akʰyaj jihváyā́sitaḥ //


Verse: 11 
Halfverse: a    
ábʰūd u pārám étave pántʰā r̥tásya sādʰuyā́ /
   
ábʰūd u pārám étave
   
ábʰūt u pārám étave
   
ábʰūd u pārám étave

Halfverse: b    
pántʰā r̥tásya sādʰuyā́ /
   
pántʰāḥ r̥tásya sādʰuyā́ /
   
pántʰā r̥tásya sādʰuyā́ /

Halfverse: c    
ádarśi srutír diváḥ //
   
ádarśi srutír diváḥ //
   
ádarśi srutíḥ diváḥ //
   
ádarśi srutír diváḥ //


Verse: 12 
Halfverse: a    
tát-tad íd aśvínor ávo jaritā́ práti bʰūṣati /
   
tát-tad íd aśvínor ávo
   
tát-tat ít aśvínoḥ ávaḥ
   
tát-tad íd aśvínor ávo

Halfverse: b    
jaritā́ práti bʰūṣati /
   
jaritā́ práti bʰūṣati /
   
jaritā́ práti bʰūṣati /

Halfverse: c    
máde sómasya pípratoḥ //
   
máde sómasya pípratoḥ //
   
máde sómasya pípratoḥ //
   
máde sómasya pípratoḥ //


Verse: 13 
Halfverse: a    
vāvasānā́ vivásvati sómasya pītyā́ girā́ /
   
vāvasānā́ vivásvati
   
vāvasānā́ vivásvati
   
vāvasānā́ vivásvati

Halfverse: b    
sómasya pītyā́ girā́ /
   
sómasya pītyā́ girā́ /
   
sómasya pītiyā́ girā́ /

Halfverse: c    
manuṣvác cʰambʰū ā́ gatam //
   
manuṣvác cʰambʰū ā́ gatam //
   
manuṣvát śambʰū ā́ gatam //
   
manuṣvác cʰambʰū ā́ gatam //


Verse: 14 
Halfverse: a    
yuvór uṣā́ ánu śríyam párijmanor upā́carat /
   
yuvór uṣā́ ánu śríyam
   
yuvóḥ uṣā́ḥ ánu śríyam
   
yuvór uṣā́ ánu śríyam

Halfverse: b    
párijmanor upā́carat /
   
párijmanoḥ upā́carat /
   
párijmanor upā́carat /

Halfverse: c    
r̥tā́ vanatʰo aktúbʰiḥ //
   
r̥tā́ vanatʰo aktúbʰiḥ //
   
r̥tā́ vanatʰaḥ aktúbʰiḥ //
   
r̥tā́ vanatʰo aktúbʰiḥ //


Verse: 15 
Halfverse: a    
ubʰā́ pibatam aśvinobʰā́ naḥ śárma yacʰatam /
   
ubʰā́ pibatam aśvinā_
   
ubʰā́ pibatam aśvinā
   
ubʰā́ pibatam aśvinā

Halfverse: b    
_ubʰā́ naḥ śárma yacʰatam /
   
ubʰā́ naḥ śárma yacʰatam /
   
ubʰā́ naḥ śárma yacʰatam /

Halfverse: c    
avidriyā́bʰir ūtíbʰiḥ //
   
avidriyā́bʰir \!\ ūtíbʰiḥ //
   
avidriyā́bʰiḥ ūtíbʰiḥ //
   
avidriyā́bʰir ūtíbʰiḥ //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.