TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 46
Hymn: 46
Verse: 1
Halfverse: a
eṣó
uṣā́
ápūrvyā
vy
ùcʰati
priyā́
diváḥ
/
eṣó
uṣā́
ápūrvyā
eṣá
u
uṣā́ḥ
ápūrvyā
eṣó
uṣā́
ápūrviyā
Halfverse: b
vy
ùcʰati
priyā́
diváḥ
/
ví
ucʰati
priyā́
diváḥ
/
ví
ucʰati
priyā́
diváḥ
/
Halfverse: c
stuṣé
vām
aśvinā
br̥hát
//
stuṣé
vām
aśvinā
br̥hát
//
stuṣé
vām
aśvinā
br̥hát
//
stuṣé
vām
aśvinā
br̥hát
//
Verse: 2
Halfverse: a
yā́
dasrā́
síndʰumātarā
manotárā
rayīṇā́m
/
yā́
dasrā́
síndʰumātarā
yā́
dasrā́
síndʰumātarā
yā́
dasrā́
síndʰumātarā
Halfverse: b
manotárā
rayīṇā́m
/
manotárā
rayīṇā́m
/
manotárā
rayīṇâám
/
Halfverse: c
dʰiyā́
devā́
vasuvídā
//
dʰiyā́
devā́
vasuvídā
//
dʰiyā́
devā́
vasuvídā
//
dʰiyā́
devā́
vasuvídā
//
Verse: 3
Halfverse: a
vacyánte
vāṃ
kakuhā́so
jūrṇā́yām
ádʰi
viṣṭápi
/
vacyánte
vāṃ
kakuhā́so
vacyánte
vām
kakuhā́saḥ
vacyánte
vāṃ
kakuhā́so
Halfverse: b
jūrṇā́yām
ádʰi
viṣṭápi
/
jūrṇā́yām
ádʰi
viṣṭápi
/
jūrṇā́yām
ádʰi
viṣṭápi
/
Halfverse: c
yád
vāṃ
rátʰo
víbʰiṣ
pátāt
//
yád
vāṃ
rátʰo
víbʰiṣ
pátāt
//
yát
vām
rátʰaḥ
víbʰiḥ
pátāt
//
yád
vāṃ
rátʰo
víbʰiṣ
pátāt
//
Verse: 4
Halfverse: a
havíṣā
jāró
apā́m
píparti
pápurir
narā
/
havíṣā
jāró
apā́m
havíṣā
jāráḥ
apā́m
havíṣā
jāró
apâám
Halfverse: b
píparti
pápurir
narā
/
píparti
pápuriḥ
narā
/
píparti
pápurir
narā
/
Halfverse: c
pitā́
kúṭasya
carṣaṇíḥ
//
pitā́
kúṭasya
carṣaṇíḥ
//
pitā́
kúṭasya
carṣaṇíḥ
//
pitā́
kúṭasya
carṣaṇíḥ
//
Verse: 5
Halfverse: a
ādāró
vām
matīnā́ṃ
nā́satyā
matavacasā
/
ādāró
vām
matīnā́ṃ
ādāráḥ
vām
matīnā́m
ādāró
vām
matīnâáṃ
Halfverse: b
nā́satyā
matavacasā
/
nā́satyā
matavacasā
/
nā́satyā
matavacasā
/
Halfverse: c
pātáṃ
sómasya
dʰr̥ṣṇuyā́
//
pātáṃ
sómasya
dʰr̥ṣṇuyā́
//
pātám
sómasya
dʰr̥ṣṇuyā́
//
pātáṃ
sómasya
dʰr̥ṣṇuyā́
//
Verse: 6
Halfverse: a
yā́
naḥ
pī́parad
aśvinā
jyótiṣmatī
támas
tiráḥ
/
yā́
naḥ
pī́parad
aśvinā
yā́
naḥ
pī́parat
aśvinā
yā́
naḥ
pī́parad
aśvinā
Halfverse: b
jyótiṣmatī
támas
tiráḥ
/
jyótiṣmatī
támaḥ
tiráḥ
/
jyótiṣmatī
támas
tiráḥ
/
Halfverse: c
tā́m
asmé
rāsātʰām
íṣam
//
tā́m
asmé
rāsātʰām
íṣam
//
tā́m
asmé
rāsātʰām
íṣam
//
tā́m
asmé
rāsatʰām*
íṣam
//
Verse: 7
Halfverse: a
ā́
no
nāvā́
matīnā́ṃ
yātám
pārā́ya
gántave
/
ā́
no
nāvā́
matīnā́ṃ
ā́
naḥ
nāvā́
matīnā́m
ā́
no
nāvā́
matīnâáṃ
Halfverse: b
yātám
pārā́ya
gántave
/
yātám
pārā́ya
gántave
/
yātám
pārā́ya
gántave
/
Halfverse: c
yuñjā́tʰām
aśvinā
rátʰam
//
yuñjā́tʰām
aśvinā
rátʰam
//
yuñjā́tʰām
aśvinā
rátʰam
//
yuñjā́tʰām
aśvinā
rátʰam
//
Verse: 8
Halfverse: a
arítraṃ
vāṃ
divás
pr̥tʰú
tīrtʰé
síndʰūnāṃ
rátʰaḥ
/
arítraṃ
vāṃ
divás
pr̥tʰú
arítram
vām
diváḥ
pr̥tʰú
arítraṃ
vāṃ
divás
pr̥tʰú
Halfverse: b
tīrtʰé
síndʰūnāṃ
rátʰaḥ
/
tīrtʰé
síndʰūnām
rátʰaḥ
/
tīrtʰé
síndʰūnãaṃ
rátʰaḥ
/
Halfverse: c
dʰiyā́
yuyujra
índavaḥ
//
dʰiyā́
yuyujra
índavaḥ
//
dʰiyā́
yuyujre
índavaḥ
//
dʰiyā́
yuyujra
índavaḥ
//
Verse: 9
Halfverse: a
divás
kaṇvāsa
índavo
vásu
síndʰūnām
padé
/
divás
kaṇvāsa
índavo
diváḥ
kaṇvāsaḥ
índavaḥ
divás
kaṇvāsa
índavo
Halfverse: b
vásu
síndʰūnām
padé
/
vásu
síndʰūnām
padé
/
vásu
síndʰūnãam
padé
/
Halfverse: c
sváṃ
vavríṃ
kúha
dʰitsatʰaḥ
//
sváṃ
vavríṃ
kúha
dʰitsatʰaḥ
//
svám
vavrím
kúha
dʰitsatʰaḥ
//
sváṃ
vavríṃ
kúha
dʰitsatʰaḥ
//
Verse: 10
Halfverse: a
ábʰūd
u
bʰā́
u
aṃśáve
híraṇyam
práti
sū́ryaḥ
/
ábʰūd
u
bʰā́
u
aṃśáve
ábʰūt
u
bʰā́ḥ
u
aṃśáve
ábʰūd
u
bʰā́
u
aṃśáve
Halfverse: b
híraṇyam
práti
sū́ryaḥ
/
híraṇyam
práti
sū́ryaḥ
/
híraṇyam
práti
sū́riyaḥ
/
Halfverse: c
vy
àkʰyaj
jihváyā́sitaḥ
//
vy
àkʰyaj
jihváyā́sitaḥ
//
ví
akʰyat
jihváyā
ásitaḥ
//
ví
akʰyaj
jihváyā́sitaḥ
//
Verse: 11
Halfverse: a
ábʰūd
u
pārám
étave
pántʰā
r̥tásya
sādʰuyā́
/
ábʰūd
u
pārám
étave
ábʰūt
u
pārám
étave
ábʰūd
u
pārám
étave
Halfverse: b
pántʰā
r̥tásya
sādʰuyā́
/
pántʰāḥ
r̥tásya
sādʰuyā́
/
pántʰā
r̥tásya
sādʰuyā́
/
Halfverse: c
ádarśi
ví
srutír
diváḥ
//
ádarśi
ví
srutír
diváḥ
//
ádarśi
ví
srutíḥ
diváḥ
//
ádarśi
ví
srutír
diváḥ
//
Verse: 12
Halfverse: a
tát-tad
íd
aśvínor
ávo
jaritā́
práti
bʰūṣati
/
tát-tad
íd
aśvínor
ávo
tát-tat
ít
aśvínoḥ
ávaḥ
tát-tad
íd
aśvínor
ávo
Halfverse: b
jaritā́
práti
bʰūṣati
/
jaritā́
práti
bʰūṣati
/
jaritā́
práti
bʰūṣati
/
Halfverse: c
máde
sómasya
pípratoḥ
//
máde
sómasya
pípratoḥ
//
máde
sómasya
pípratoḥ
//
máde
sómasya
pípratoḥ
//
Verse: 13
Halfverse: a
vāvasānā́
vivásvati
sómasya
pītyā́
girā́
/
vāvasānā́
vivásvati
vāvasānā́
vivásvati
vāvasānā́
vivásvati
Halfverse: b
sómasya
pītyā́
girā́
/
sómasya
pītyā́
girā́
/
sómasya
pītiyā́
girā́
/
Halfverse: c
manuṣvác
cʰambʰū
ā́
gatam
//
manuṣvác
cʰambʰū
ā́
gatam
//
manuṣvát
śambʰū
ā́
gatam
//
manuṣvác
cʰambʰū
ā́
gatam
//
Verse: 14
Halfverse: a
yuvór
uṣā́
ánu
śríyam
párijmanor
upā́carat
/
yuvór
uṣā́
ánu
śríyam
yuvóḥ
uṣā́ḥ
ánu
śríyam
yuvór
uṣā́
ánu
śríyam
Halfverse: b
párijmanor
upā́carat
/
párijmanoḥ
upā́carat
/
párijmanor
upā́carat
/
Halfverse: c
r̥tā́
vanatʰo
aktúbʰiḥ
//
r̥tā́
vanatʰo
aktúbʰiḥ
//
r̥tā́
vanatʰaḥ
aktúbʰiḥ
//
r̥tā́
vanatʰo
aktúbʰiḥ
//
Verse: 15
Halfverse: a
ubʰā́
pibatam
aśvinobʰā́
naḥ
śárma
yacʰatam
/
ubʰā́
pibatam
aśvinā
_
ubʰā́
pibatam
aśvinā
ubʰā́
pibatam
aśvinā
Halfverse: b
_ubʰā́
naḥ
śárma
yacʰatam
/
ubʰā́
naḥ
śárma
yacʰatam
/
ubʰā́
naḥ
śárma
yacʰatam
/
Halfverse: c
avidriyā́bʰir
ūtíbʰiḥ
//
avidriyā́bʰir
\!\
ūtíbʰiḥ
//
avidriyā́bʰiḥ
ūtíbʰiḥ
//
avidriyā́bʰir
ūtíbʰiḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.