TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 47
Hymn: 47
Verse: 1
Halfverse: a
ayáṃ
vām
mádʰumattamaḥ
sutáḥ
sóma
r̥tāvr̥dʰā
/
ayáṃ
vām
mádʰumattamaḥ
ayám
vām
mádʰumattamaḥ
ayáṃ
vām
mádʰumattamaḥ
Halfverse: b
sutáḥ
sóma
r̥tāvr̥dʰā
/
sutáḥ
sómaḥ
r̥tāvr̥dʰā
/
sutáḥ
sóma
r̥tāvr̥dʰā
/
Halfverse: c
tám
aśvinā
pibataṃ
tiróahnyaṃ
dʰattáṃ
rátnāni
dāśúṣe
//
tám
aśvinā
pibataṃ
tiróahnyaṃ
tám
aśvinā
pibatam
tiróahnyam
tám
aśvinā
pibataṃ
tiróahniyaṃ
Halfverse: d
dʰattáṃ
rátnāni
dāśúṣe
//
dʰattám
rátnāni
dāśúṣe
//
dʰattáṃ
rátnāni
dāśúṣe
//
Verse: 2
Halfverse: a
trivandʰuréṇa
trivŕ̥tā
supéśasā
rátʰenā́
yātam
aśvinā
/
trivandʰuréṇa
trivŕ̥tā
supéśasā
trivandʰuréṇa
trivŕ̥tā
supéśasā
trivandʰuréṇa
trivŕ̥tā
supéśasā
Halfverse: b
rátʰenā́
yātam
aśvinā
/
rátʰena
ā́
yātam
aśvinā
/
rátʰenā́
yātam
aśvinā
/
Halfverse: c
káṇvāso
vām
bráhma
kr̥ṇvanty
adʰvaré
téṣāṃ
sú
śr̥ṇutaṃ
hávam
//
káṇvāso
vām
bráhma
kr̥ṇvanty
adʰvaré
káṇvāsaḥ
vām
bráhma
kr̥ṇvanti
adʰvaré
káṇvāso
vām
bráhma
kr̥ṇvanti
adʰvaré
Halfverse: d
téṣāṃ
sú
śr̥ṇutaṃ
hávam
//
téṣām
sú
śr̥ṇutam
hávam
//
téṣāṃ
sú
śr̥ṇutaṃ
hávam
//
Verse: 3
Halfverse: a
áśvinā
mádʰumattamam
pātáṃ
sómam
r̥tāvr̥dʰā
/
áśvinā
mádʰumattamam
áśvinā
mádʰumattamam
áśvinā
mádʰumattamam
Halfverse: b
pātáṃ
sómam
r̥tāvr̥dʰā
/
pātám
sómam
r̥tāvr̥dʰā
/
pātáṃ
sómam
r̥tāvr̥dʰā
/
Halfverse: c
átʰādyá
dasrā
vásu
bíbʰratā
rátʰe
dāśvā́ṃsam
úpa
gacʰatam
//
átʰādyá
dasrā
vásu
bíbʰratā
rátʰe
átʰa
adyá
dasrā
vásu
bíbʰratā
rátʰe
átʰādyá
dasrā
vásu
bíbʰratā
rátʰe
Halfverse: d
dāśvā́ṃsam
úpa
gacʰatam
//
dāśvā́ṃsam
úpa
gacʰatam
//
dāśvā́ṃsam
úpa
gacʰatam
//
Verse: 4
Halfverse: a
triṣadʰastʰé
barhíṣi
viśvavedasā
mádʰvā
yajñám
mimikṣatam
/
triṣadʰastʰé
barhíṣi
viśvavedasā
triṣadʰastʰé
barhíṣi
viśvavedasā
triṣadʰastʰé
barhíṣi
viśvavedasā
Halfverse: b
mádʰvā
yajñám
mimikṣatam
/
mádʰvā
yajñám
mimikṣatam
/
mádʰvā
yajñám
mimikṣatam
/
Halfverse: c
káṇvāso
vāṃ
sutásomā
abʰídyavo
yuvā́ṃ
havante
aśvinā
//
káṇvāso
vāṃ
sutásomā
abʰídyavo
káṇvāsaḥ
vām
sutásomāḥ
abʰídyavaḥ
káṇvāso
vāṃ
sutásomā
abʰídyavo
Halfverse: d
yuvā́ṃ
havante
aśvinā
//
yuvā́m
havante
aśvinā
//
yuvā́ṃ
havante
aśvinā
//
Verse: 5
Halfverse: a
yā́bʰiḥ
káṇvam
abʰíṣṭibʰiḥ
prā́vataṃ
yuvám
aśvinā
/
yā́bʰiḥ
káṇvam
abʰíṣṭibʰiḥ
yā́bʰiḥ
káṇvam
abʰíṣṭibʰiḥ
yā́bʰiḥ
káṇvam
abʰíṣṭibʰiḥ
Halfverse: b
prā́vataṃ
yuvám
aśvinā
/
prá
ā́vatam
yuvám
aśvinā
/
prā́vataṃ
yuvám
aśvinā
/
Halfverse: c
tā́bʰiḥ
ṣv
àsmā́m̐
avataṃ
śubʰas
patī
pātáṃ
sómam
r̥tāvr̥dʰā
//
tā́bʰiḥ
ṣv
àsmā́m̐
avataṃ
śubʰas
patī
tā́bʰiḥ
sú
asmā́n
avatam
śubʰaḥ
patī
tā́bʰiḥ
ṣú
asmā́m̐
avataṃ
śubʰas
patī
Halfverse: d
pātáṃ
sómam
r̥tāvr̥dʰā
//
pātám
sómam
r̥tāvr̥dʰā
//
pātáṃ
sómam
r̥tāvr̥dʰā
//
Verse: 6
Halfverse: a
sudā́se
dasrā
vásu
bíbʰratā
rátʰe
pŕ̥kṣo
vahatam
aśvinā
/
sudā́se
dasrā
vásu
bíbʰratā
rátʰe
sudā́se
dasrā
vásu
bíbʰratā
rátʰe
sudā́se
dasrā
vásu
bíbʰratā
rátʰe
Halfverse: b
pŕ̥kṣo
vahatam
aśvinā
/
pŕ̥kṣaḥ
vahatam
aśvinā
/
pŕ̥kṣo
vahatam
aśvinā
/
Halfverse: c
rayíṃ
samudrā́d
utá
vā
divás
páry
asmé
dʰattam
puruspŕ̥ham
//
rayíṃ
samudrā́d
utá
vā
divás
páry
rayím
samudrā́t
utá
vā
diváḥ
pári
rayíṃ
samudrā́d
utá
vā
divás
pári
Halfverse: d
asmé
dʰattam
puruspŕ̥ham
//
asmé
dʰattam
puruspŕ̥ham
//
asmé
dʰattam
puruspŕ̥ham
//
Verse: 7
Halfverse: a
yán
nāsatyā
parāváti
yád
vā
stʰó
ádʰi
turváśe
/
yán
nāsatyā
parāváti
yát
nāsatyā
parāváti
yán
nāsatyā
parāváti
Halfverse: b
yád
vā
stʰó
ádʰi
turváśe
/
yát
vā
stʰáḥ
ádʰi
turváśe
/
yád
vā
stʰó
ádʰi
turváśe
/
Halfverse: c
áto
rátʰena
suvŕ̥tā
na
ā́
gataṃ
sākáṃ
sū́ryasya
raśmíbʰiḥ
//
áto
rátʰena
suvŕ̥tā
na
ā́
gataṃ
átaḥ
rátʰena
suvŕ̥tā
naḥ
ā́
gatam
áto
rátʰena
suvŕ̥tā
na
ā́
gataṃ
Halfverse: d
sākáṃ
sū́ryasya
raśmíbʰiḥ
//
sākám
sū́ryasya
raśmíbʰiḥ
//
sākáṃ
sū́ryasya
raśmíbʰiḥ
//
Verse: 8
Halfverse: a
arvā́ñcā
vāṃ
sáptayo
'dʰvaraśríyo
váhantu
sávanéd
úpa
/
arvā́ñcā
vāṃ
sáptayo
'dʰvaraśríyo
arvā́ñcā
vām
sáptayaḥ
adʰvaraśríyaḥ
arvā́ñcā
vāṃ
sáptayo
adʰvaraśríyo
Halfverse: b
váhantu
sávanéd
úpa
/
váhantu
sávanā
ít
úpa
/
váhantu
sávanéd
úpa
/
Halfverse: c
íṣam
pr̥ñcántā
sukŕ̥te
sudā́nava
ā́
barhíḥ
sīdataṃ
narā
//
íṣam
pr̥ñcántā
sukŕ̥te
sudā́nava
íṣam
pr̥ñcántā
sukŕ̥te
sudā́navaḥ
íṣam
pr̥ñcántā
sukŕ̥te
sudā́nava
Halfverse: d
ā́
barhíḥ
sīdataṃ
narā
//
ā́
barhíḥ
sīdatam
narā
//
ā́
barhíḥ
sīdataṃ
narā
//
Verse: 9
Halfverse: a
téna
nāsatyā́
gataṃ
rátʰena
sū́ryatvacā
/
téna
nāsatyā́
gataṃ
téna
nāsatyā
ā́
gatam
téna
nāsatiyā́
gataṃ
Halfverse: b
rátʰena
sū́ryatvacā
/
rátʰena
sū́ryatvacā
/
rátʰena
sū́riyatvacā
/
Halfverse: c
yéna
śáśvad
ūhátʰur
dāśúṣe
vásu
mádʰvaḥ
sómasya
pītáye
//
yéna
śáśvad
ūhátʰur
dāśúṣe
vásu
yéna
śáśvat
ūhátʰuḥ
dāśúṣe
vásu
yéna
śáśvad
ūhátʰur
dāśúṣe
vásu
Halfverse: d
mádʰvaḥ
sómasya
pītáye
//
mádʰvaḥ
sómasya
pītáye
//
mádʰvaḥ
sómasya
pītáye
//
Verse: 10
Halfverse: a
uktʰébʰir
arvā́g
ávase
purūvásū
arkaíś
ca
ní
hvayāmahe
/
uktʰébʰir
arvā́g
ávase
purūvásū
uktʰébʰiḥ
arvā́k
ávase
purūvásū
uktʰébʰir
arvā́g
ávase
purūvásū
Halfverse: b
arkaíś
ca
ní
hvayāmahe
/
arkaíḥ
ca
ní
hvayāmahe
/
arkaíś
ca
ní
hvayāmahe
/
Halfverse: c
śáśvat
káṇvānāṃ
sádasi
priyé
hí
kaṃ
sómam
papátʰur
aśvinā
//
śáśvat
káṇvānāṃ
sádasi
priyé
hí
kaṃ
śáśvat
káṇvānām
sádasi
priyé
hí
kam
śáśvat
káṇvānāṃ
sádasi
priyé
hí
kaṃ
Halfverse: d
sómam
papátʰur
aśvinā
//
sómam
papátʰuḥ
aśvinā
//
sómam
papátʰur
aśvinā
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.