TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 47
Previous part

Hymn: 47 
Verse: 1 
Halfverse: a    ayáṃ vām mádʰumattamaḥ sutáḥ sóma r̥tāvr̥dʰā /
   
ayáṃ vām mádʰumattamaḥ
   
ayám vām mádʰumattamaḥ
   
ayáṃ vām mádʰumattamaḥ

Halfverse: b    
sutáḥ sóma r̥tāvr̥dʰā /
   
sutáḥ sómaḥ r̥tāvr̥dʰā /
   
sutáḥ sóma r̥tāvr̥dʰā /

Halfverse: c    
tám aśvinā pibataṃ tiróahnyaṃ dʰattáṃ rátnāni dāśúṣe //
   
tám aśvinā pibataṃ tiróahnyaṃ
   
tám aśvinā pibatam tiróahnyam
   
tám aśvinā pibataṃ tiróahniyaṃ

Halfverse: d    
dʰattáṃ rátnāni dāśúṣe //
   
dʰattám rátnāni dāśúṣe //
   
dʰattáṃ rátnāni dāśúṣe //


Verse: 2 
Halfverse: a    
trivandʰuréṇa trivŕ̥tā supéśasā rátʰenā́ yātam aśvinā /
   
trivandʰuréṇa trivŕ̥tā supéśasā
   
trivandʰuréṇa trivŕ̥tā supéśasā
   
trivandʰuréṇa trivŕ̥tā supéśasā

Halfverse: b    
rátʰenā́ yātam aśvinā /
   
rátʰena ā́ yātam aśvinā /
   
rátʰenā́ yātam aśvinā /

Halfverse: c    
káṇvāso vām bráhma kr̥ṇvanty adʰvaré téṣāṃ śr̥ṇutaṃ hávam //
   
káṇvāso vām bráhma kr̥ṇvanty adʰvaré
   
káṇvāsaḥ vām bráhma kr̥ṇvanti adʰvaré
   
káṇvāso vām bráhma kr̥ṇvanti adʰvaré

Halfverse: d    
téṣāṃ śr̥ṇutaṃ hávam //
   
téṣām śr̥ṇutam hávam //
   
téṣāṃ śr̥ṇutaṃ hávam //


Verse: 3 
Halfverse: a    
áśvinā mádʰumattamam pātáṃ sómam r̥tāvr̥dʰā /
   
áśvinā mádʰumattamam
   
áśvinā mádʰumattamam
   
áśvinā mádʰumattamam

Halfverse: b    
pātáṃ sómam r̥tāvr̥dʰā /
   
pātám sómam r̥tāvr̥dʰā /
   
pātáṃ sómam r̥tāvr̥dʰā /

Halfverse: c    
átʰādyá dasrā vásu bíbʰratā rátʰe dāśvā́ṃsam úpa gacʰatam //
   
átʰādyá dasrā vásu bíbʰratā rátʰe
   
átʰa adyá dasrā vásu bíbʰratā rátʰe
   
átʰādyá dasrā vásu bíbʰratā rátʰe

Halfverse: d    
dāśvā́ṃsam úpa gacʰatam //
   
dāśvā́ṃsam úpa gacʰatam //
   
dāśvā́ṃsam úpa gacʰatam //


Verse: 4 
Halfverse: a    
triṣadʰastʰé barhíṣi viśvavedasā mádʰvā yajñám mimikṣatam /
   
triṣadʰastʰé barhíṣi viśvavedasā
   
triṣadʰastʰé barhíṣi viśvavedasā
   
triṣadʰastʰé barhíṣi viśvavedasā

Halfverse: b    
mádʰvā yajñám mimikṣatam /
   
mádʰvā yajñám mimikṣatam /
   
mádʰvā yajñám mimikṣatam /

Halfverse: c    
káṇvāso vāṃ sutásomā abʰídyavo yuvā́ṃ havante aśvinā //
   
káṇvāso vāṃ sutásomā abʰídyavo
   
káṇvāsaḥ vām sutásomāḥ abʰídyavaḥ
   
káṇvāso vāṃ sutásomā abʰídyavo

Halfverse: d    
yuvā́ṃ havante aśvinā //
   
yuvā́m havante aśvinā //
   
yuvā́ṃ havante aśvinā //


Verse: 5 
Halfverse: a    
yā́bʰiḥ káṇvam abʰíṣṭibʰiḥ prā́vataṃ yuvám aśvinā /
   
yā́bʰiḥ káṇvam abʰíṣṭibʰiḥ
   
yā́bʰiḥ káṇvam abʰíṣṭibʰiḥ
   
yā́bʰiḥ káṇvam abʰíṣṭibʰiḥ

Halfverse: b    
prā́vataṃ yuvám aśvinā /
   
prá ā́vatam yuvám aśvinā /
   
prā́vataṃ yuvám aśvinā /

Halfverse: c    
tā́bʰiḥ ṣv àsmā́m̐ avataṃ śubʰas patī pātáṃ sómam r̥tāvr̥dʰā //
   
tā́bʰiḥ ṣv àsmā́m̐ avataṃ śubʰas patī
   
tā́bʰiḥ asmā́n avatam śubʰaḥ patī
   
tā́bʰiḥ ṣú asmā́m̐ avataṃ śubʰas patī

Halfverse: d    
pātáṃ sómam r̥tāvr̥dʰā //
   
pātám sómam r̥tāvr̥dʰā //
   
pātáṃ sómam r̥tāvr̥dʰā //


Verse: 6 
Halfverse: a    
sudā́se dasrā vásu bíbʰratā rátʰe pŕ̥kṣo vahatam aśvinā /
   
sudā́se dasrā vásu bíbʰratā rátʰe
   
sudā́se dasrā vásu bíbʰratā rátʰe
   
sudā́se dasrā vásu bíbʰratā rátʰe

Halfverse: b    
pŕ̥kṣo vahatam aśvinā /
   
pŕ̥kṣaḥ vahatam aśvinā /
   
pŕ̥kṣo vahatam aśvinā /

Halfverse: c    
rayíṃ samudrā́d utá divás páry asmé dʰattam puruspŕ̥ham //
   
rayíṃ samudrā́d utá divás páry
   
rayím samudrā́t utá diváḥ pári
   
rayíṃ samudrā́d utá divás pári

Halfverse: d    
asmé dʰattam puruspŕ̥ham //
   
asmé dʰattam puruspŕ̥ham //
   
asmé dʰattam puruspŕ̥ham //


Verse: 7 
Halfverse: a    
yán nāsatyā parāváti yád stʰó ádʰi turváśe /
   
yán nāsatyā parāváti
   
yát nāsatyā parāváti
   
yán nāsatyā parāváti

Halfverse: b    
yád stʰó ádʰi turváśe /
   
yát stʰáḥ ádʰi turváśe /
   
yád stʰó ádʰi turváśe /

Halfverse: c    
áto rátʰena suvŕ̥tā na ā́ gataṃ sākáṃ sū́ryasya raśmíbʰiḥ //
   
áto rátʰena suvŕ̥tā na ā́ gataṃ
   
átaḥ rátʰena suvŕ̥tā naḥ ā́ gatam
   
áto rátʰena suvŕ̥tā na ā́ gataṃ

Halfverse: d    
sākáṃ sū́ryasya raśmíbʰiḥ //
   
sākám sū́ryasya raśmíbʰiḥ //
   
sākáṃ sū́ryasya raśmíbʰiḥ //


Verse: 8 
Halfverse: a    
arvā́ñcā vāṃ sáptayo 'dʰvaraśríyo váhantu sávanéd úpa /
   
arvā́ñcā vāṃ sáptayo 'dʰvaraśríyo
   
arvā́ñcā vām sáptayaḥ adʰvaraśríyaḥ
   
arvā́ñcā vāṃ sáptayo adʰvaraśríyo

Halfverse: b    
váhantu sávanéd úpa /
   
váhantu sávanā ít úpa /
   
váhantu sávanéd úpa /

Halfverse: c    
íṣam pr̥ñcántā sukŕ̥te sudā́nava ā́ barhíḥ sīdataṃ narā //
   
íṣam pr̥ñcántā sukŕ̥te sudā́nava
   
íṣam pr̥ñcántā sukŕ̥te sudā́navaḥ
   
íṣam pr̥ñcántā sukŕ̥te sudā́nava

Halfverse: d    
ā́ barhíḥ sīdataṃ narā //
   
ā́ barhíḥ sīdatam narā //
   
ā́ barhíḥ sīdataṃ narā //


Verse: 9 
Halfverse: a    
téna nāsatyā́ gataṃ rátʰena sū́ryatvacā /
   
téna nāsatyā́ gataṃ
   
téna nāsatyā ā́ gatam
   
téna nāsatiyā́ gataṃ

Halfverse: b    
rátʰena sū́ryatvacā /
   
rátʰena sū́ryatvacā /
   
rátʰena sū́riyatvacā /

Halfverse: c    
yéna śáśvad ūhátʰur dāśúṣe vásu mádʰvaḥ sómasya pītáye //
   
yéna śáśvad ūhátʰur dāśúṣe vásu
   
yéna śáśvat ūhátʰuḥ dāśúṣe vásu
   
yéna śáśvad ūhátʰur dāśúṣe vásu

Halfverse: d    
mádʰvaḥ sómasya pītáye //
   
mádʰvaḥ sómasya pītáye //
   
mádʰvaḥ sómasya pītáye //


Verse: 10 
Halfverse: a    
uktʰébʰir arvā́g ávase purūvásū arkaíś ca hvayāmahe /
   
uktʰébʰir arvā́g ávase purūvásū
   
uktʰébʰiḥ arvā́k ávase purūvásū
   
uktʰébʰir arvā́g ávase purūvásū

Halfverse: b    
arkaíś ca hvayāmahe /
   
arkaíḥ ca hvayāmahe /
   
arkaíś ca hvayāmahe /

Halfverse: c    
śáśvat káṇvānāṃ sádasi priyé kaṃ sómam papátʰur aśvinā //
   
śáśvat káṇvānāṃ sádasi priyé kaṃ
   
śáśvat káṇvānām sádasi priyé kam
   
śáśvat káṇvānāṃ sádasi priyé kaṃ

Halfverse: d    
sómam papátʰur aśvinā //
   
sómam papátʰuḥ aśvinā //
   
sómam papátʰur aśvinā //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.