TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 48
Previous part

Hymn: 48 
Verse: 1 
Halfverse: a    sahá vāména na uṣo vy ùcʰā duhitar divaḥ /
   
sahá vāména na uṣo
   
sahá vāména naḥ uṣaḥ
   
sahá vāména na uṣo

Halfverse: b    
vy ùcʰā duhitar divaḥ /
   
ucʰa+ duhitar divaḥ /
   
ucʰā duhitar divaḥ /

Halfverse: c    
sahá dyumnéna br̥hatā́ vibʰāvari rāyā́ devi dā́svatī //
   
sahá dyumnéna br̥hatā́ vibʰāvari
   
sahá dyumnéna br̥hatā́ vibʰāvari
   
sahá dyumnéna br̥hatā́ vibʰāvari

Halfverse: d    
rāyā́ devi dā́svatī //
   
rāyā́ devi dā́svatī //
   
rāyā́ devi dâásvatī //


Verse: 2 
Halfverse: a    
áśvāvatīr gómatīr viśvasuvído bʰū́ri cyavanta vástave /
   
áśvāvatīr gómatīr viśvasuvído
   
áśvāvatīḥ gómatīḥ viśvasuvídaḥ
   
áśvāvatīr gómatīr viśvasuvído

Halfverse: b    
bʰū́ri cyavanta vástave /
   
bʰū́ri cyavanta vástave /
   
bʰū́ri cyavanta vástave /

Halfverse: c    
úd īraya práti sūnŕ̥tā uṣaś códa rā́dʰo magʰónām //
   
úd īraya práti sūnŕ̥tā uṣaś
   
út īraya práti sūnŕ̥tāḥ uṣaḥ
   
úd īraya práti sūnŕ̥tā uṣaś

Halfverse: d    
códa rā́dʰo magʰónām //
   
códa rā́dʰaḥ magʰónām //
   
códa rā́dʰo magʰónãam //


Verse: 3 
Halfverse: a    
uvā́soṣā́ ucʰā́c ca devī́ jīrā́ rátʰānām /
   
uvā́soṣā́ ucʰā́c ca
   
uvā́sa uṣā́ḥ ucʰā́t ca
   
uvā́soṣā́ ucʰā́c ca

Halfverse: b    
devī́ jīrā́ rátʰānām /
   
devī́ jīrā́ rátʰānām /
   
devī́ jīrā́ rátʰānãam /

Halfverse: c    
asyā ācáraṇeṣu dadʰriré samudré śravasyávaḥ //
   
asyā ācáraṇeṣu dadʰriré
   
asyāḥ ācáraṇeṣu dadʰriré
   
asyā . ācáraṇeṣu dadʰriré

Halfverse: d    
samudré śravasyávaḥ \!\ //
   
samudré śravasyávaḥ //
   
samudré śravasyávaḥ //


Verse: 4 
Halfverse: a    
úṣo te prá yā́meṣu yuñjáte máno dānā́ya sūráyaḥ /
   
úṣo te prá yā́meṣu yuñjáte
   
úṣaḥ te prá yā́meṣu yuñjáte
   
úṣo te . prá yā́meṣu yuñjáte

Halfverse: b    
máno dānā́ya sūráyaḥ /
   
mánaḥ dānā́ya sūráyaḥ /
   
máno dānā́ya sūráyaḥ /

Halfverse: c    
átrā́ha tát káṇva eṣāṃ káṇvatamo nā́ma gr̥ṇāti nr̥ṇā́m //
   
átrā́ha tát káṇva eṣāṃ káṇvatamo
   
átra áha tát káṇvaḥ eṣām káṇvatamaḥ
   
átrā́ha tát káṇva eṣāṃ káṇvatamo

Halfverse: d    
nā́ma gr̥ṇāti nr̥ṇā́m //
   
nā́ma gr̥ṇāti nr̥ṇā́m //
   
nā́ma gr̥ṇāti nr̥̄ṇâám //


Verse: 5 
Halfverse: a    
ā́ gʰā yóṣeva sūnáry uṣā́ yāti prabʰuñjatī́ /
   
ā́ gʰā yóṣeva sūnáry
   
ā́ gʰa+ yóṣā iva sūnárī
   
ā́ gʰā yóṣeva sūnárī

Halfverse: b    
uṣā́ yāti prabʰuñjatī́ /
   
uṣā́ḥ yāti prabʰuñjatī́ /
   
uṣā́ yāti prabʰuñjatī́ /

Halfverse: c    
jaráyantī vŕ̥janam padvád īyata út pātayati pakṣíṇaḥ //
   
jaráyantī vŕ̥janam padvád īyata
   
jaráyantī vŕ̥janam padvát īyate
   
jaráyantī vŕ̥janam padvád īyata

Halfverse: d    
út pātayati pakṣíṇaḥ //
   
út pātayati pakṣíṇaḥ //
   
út pātayati pakṣíṇaḥ //


Verse: 6 
Halfverse: a    
yā́ sr̥játi sámanaṃ vy àrtʰínaḥ padáṃ vety ódatī /
   
yā́ sr̥játi sámanaṃ vy àrtʰínaḥ
   
yā́ sr̥játi sámanam artʰínaḥ
   
yā́ sr̥játi sámanaṃ artʰínaḥ

Halfverse: b    
padáṃ vety ódatī /
   
padám veti ódatī /
   
padáṃ veti ódatī /

Halfverse: c    
váyo nákiṣ ṭe paptivā́ṃsa āsate vyùṣṭau vājinīvati //
   
váyo nákiṣ ṭe paptivā́ṃsa \!\ āsate
   
váyaḥ nákiḥ te paptivā́ṃsaḥ āsate
   
váyo nákiṣ ṭe paptivā́ṃsa āsate

Halfverse: d    
vyùṣṭau vājinīvati //
   
vyùṣṭau vājinīvati //
   
víuṣṭau vājinīvati //


Verse: 7 
Halfverse: a    
eṣā́yukta parāvátaḥ sū́ryasyodáyanād ádʰi /
   
eṣā́yukta parāvátaḥ
   
eṣā́ ayukta parāvátaḥ
   
eṣā́yukta parāvátaḥ

Halfverse: b    
sū́ryasyodáyanād ádʰi /
   
sū́ryasya udáyanāt ádʰi /
   
sū́ryasyodáyanād ádʰi /

Halfverse: c    
śatáṃ rátʰebʰiḥ subʰágoṣā́ iyáṃ yāty abʰí mā́nuṣān //
   
śatáṃ rátʰebʰiḥ subʰágoṣā́ iyáṃ
   
śatám rátʰebʰiḥ subʰágā uṣā́ḥ iyám
   
śatáṃ rátʰebʰiḥ subʰágā uṣā́ iyáṃ

Halfverse: d    
yāty abʰí mā́nuṣān //
   
yāti abʰí mā́nuṣān //
   
yāti abʰí mā́nuṣān //


Verse: 8 
Halfverse: a    
víśvam asyā nānāma cákṣase jágaj jyótiṣ kr̥ṇoti sūnárī /
   
víśvam asyā nānāma cákṣase jágaj
   
víśvam asyāḥ nānāma cákṣase jágat
   
víśvam asyā nānāma cákṣase jágaj

Halfverse: b    
jyótiṣ kr̥ṇoti sūnárī /
   
jyótiḥ kr̥ṇoti sūnárī /
   
jyótiṣ kr̥ṇoti sūnárī /

Halfverse: c    
ápa dvéṣo magʰónī duhitā́ divá uṣā́ ucʰad ápa srídʰaḥ //
   
ápa dvéṣo magʰónī duhitā́ divá
   
ápa dvéṣaḥ magʰónī duhitā́ diváḥ
   
ápa dvéṣo magʰónī duhitā́ divá

Halfverse: d    
uṣā́ ucʰad ápa srídʰaḥ //
   
uṣā́ḥ ucʰat ápa srídʰaḥ //
   
uṣā́ ucʰad ápa srídʰaḥ //


Verse: 9 
Halfverse: a    
úṣa ā́ bʰāhi bʰānúnā candréṇa duhitar divaḥ /
   
úṣa ā́ bʰāhi bʰānúnā
   
úṣaḥ ā́ bʰāhi bʰānúnā
   
úṣa ā́ bʰāhi bʰānúnā

Halfverse: b    
candréṇa duhitar divaḥ /
   
candréṇa duhitar divaḥ /
   
candréṇa duhitar divaḥ /

Halfverse: c    
āváhantī bʰū́ry asmábʰyaṃ saúbʰagaṃ vyucʰántī díviṣṭiṣu //
   
āváhantī bʰū́ry asmábʰyaṃ saúbʰagaṃ
   
āváhantī bʰū́ri asmábʰyam saúbʰagam
   
āváhantī bʰū́ri asmábʰyaṃ saúbʰagaṃ

Halfverse: d    
vyucʰántī díviṣṭiṣu //
   
vyucʰántī díviṣṭiṣu //
   
viucʰántī díviṣṭiṣu //


Verse: 10 
Halfverse: a    
víśvasya prā́ṇanaṃ jī́vanaṃ tvé yád ucʰási sūnari /
   
víśvasya prā́ṇanaṃ jī́vanaṃ tvé
   
víśvasya prā́ṇanam jī́vanam tvé
   
víśvasya prā́ṇanaṃ jī́vanaṃ tuvé

Halfverse: b    
yád ucʰási sūnari /
   
yát ucʰási sūnari /
   
yád ucʰási sūnari /

Halfverse: c    
sā́ no rátʰena br̥hatā́ vibʰāvari śrudʰí citrāmagʰe hávam //
   
sā́ no rátʰena br̥hatā́ vibʰāvari
   
sā́ naḥ rátʰena br̥hatā́ vibʰāvari
   
sā́ no rátʰena br̥hatā́ vibʰāvari

Halfverse: d    
śrudʰí citrāmagʰe hávam //
   
śrudʰí citrāmagʰe hávam //
   
śrudʰí citrāmagʰe hávam //


Verse: 11 
Halfverse: a    
úṣo vā́jaṃ váṃsva yáś citró mā́nuṣe jáne /
   
úṣo vā́jaṃ váṃsva
   
úṣaḥ vā́jam váṃsva
   
úṣo vā́jaṃ váṃsuva

Halfverse: b    
yáś citró mā́nuṣe jáne /
   
yáḥ citráḥ mā́nuṣe jáne /
   
yáś citró mā́nuṣe jáne /

Halfverse: c    
ténā́ vaha sukŕ̥to adʰvarā́m̐ úpa tvā gr̥ṇánti váhnayaḥ //
   
ténā́ vaha sukŕ̥to adʰvarā́m̐ úpa
   
téna ā́ vaha sukŕ̥taḥ adʰvarā́n úpa
   
ténā́ vaha sukŕ̥to adʰvarā́m̐ úpa

Halfverse: d    
tvā gr̥ṇánti váhnayaḥ //
   
tvā gr̥ṇánti váhnayaḥ //
   
tvā gr̥ṇánti váhnayaḥ //


Verse: 12 
Halfverse: a    
víśvān devā́m̐ ā́ vaha sómapītaye 'ntárikṣād uṣas tvám /
   
víśvān devā́m̐ ā́ vaha sómapītaye
   
víśvān devā́n ā́ vaha sómapītaye
   
víśvān devā́m̐ ā́ vaha sómapītaye

Halfverse: b    
'ntárikṣād uṣas tvám /
   
antárikṣāt uṣaḥ tvám /
   
antárikṣād uṣas tuvám /

Halfverse: c    
sā́smā́su dʰā gómad áśvāvad uktʰyàm úṣo vā́jaṃ suvī́ryam //
   
sā́smā́su dʰā gómad áśvāvad uktʰyàm
   
asmā́su dʰāḥ gómat áśvāvat uktʰyàm
   
sā́smā́su dʰā gómad áśvāvad uktʰíyam

Halfverse: d    
úṣo vā́jaṃ suvī́ryam //
   
úṣaḥ vā́jam suvī́ryam //
   
úṣo vā́jaṃ suvī́riyam //


Verse: 13 
Halfverse: a    
yásyā rúśanto arcáyaḥ práti bʰadrā́ ádr̥kṣata /
   
yásyā rúśanto arcáyaḥ
   
yásyāḥ rúśantaḥ arcáyaḥ
   
yásyā rúśanto arcáyaḥ

Halfverse: b    
práti bʰadrā́ ádr̥kṣata /
   
práti bʰadrā́ḥ ádr̥kṣata /
   
práti bʰadrā́ ádr̥kṣata /

Halfverse: c    
sā́ no rayíṃ viśvávāraṃ supéśasam uṣā́ dadātu súgmyam //
   
sā́ no rayíṃ viśvávāraṃ supéśasam
   
sā́ naḥ rayím viśvávāram supéśasam
   
sā́ no rayíṃ viśvávāraṃ supéśasam

Halfverse: d    
uṣā́ dadātu súgmyam //
   
uṣā́ḥ dadātu súgmyam //
   
uṣā́ dadātu súgmiyam //


Verse: 14 
Halfverse: a    
cid dʰí tvā́m ŕ̥ṣayaḥ pū́rva ūtáye juhūré 'vase mahi /
   
cid dʰí tvā́m ŕ̥ṣayaḥ pū́rva ūtáye
   
cit tvā́m ŕ̥ṣayaḥ pū́rve ūtáye
   
cid dʰí tvā́m ŕ̥ṣayaḥ pū́rva ūtáye

Halfverse: b    
juhūré 'vase mahi /
   
juhūré ávase mahi /
   
juhūré ávase mahi /

Halfverse: c    
sā́ na stómām̐ abʰí gr̥ṇīhi rā́dʰasóṣaḥ śukréṇa śocíṣā //
   
sā́ na stómām̐ abʰí gr̥ṇīhi rā́dʰasā_
   
sā́ naḥ stómān abʰí gr̥ṇīhi rā́dʰasā
   
sā́ na stómām̐ abʰí gr̥ṇīhi rā́dʰasā

Halfverse: d    
_úṣaḥ śukréṇa śocíṣā //
   
úṣaḥ śukréṇa śocíṣā //
   
úṣaḥ śukréṇa śocíṣā //


Verse: 15 
Halfverse: a    
úṣo yád adyá bʰānúnā dvā́rāv r̥ṇávo diváḥ /
   
úṣo yád adyá bʰānúnā
   
úṣaḥ yát adyá bʰānúnā
   
úṣo yád adyá bʰānúnā

Halfverse: b    
dvā́rāv r̥ṇávo diváḥ /
   
dvā́rau r̥ṇávaḥ diváḥ /
   
dvā́rāv r̥ṇávo diváḥ /

Halfverse: c    
prá no yacʰatād avr̥kám pr̥tʰú cʰardíḥ prá devi gómatīr íṣaḥ //
   
prá no yacʰatād avr̥kám pr̥tʰú cʰardíḥ
   
prá naḥ yacʰatāt avr̥kám pr̥tʰú cʰardíḥ
   
prá no yacʰatād avr̥kám pr̥tʰú cʰardíḥ

Halfverse: d    
prá devi gómatīr íṣaḥ //
   
prá devi gómatīḥ íṣaḥ //
   
prá devi gómatīr íṣaḥ //


Verse: 16 
Halfverse: a    
sáṃ no rāyā́ br̥hatā́ viśvápeśasā mimikṣvā́ sám íḷābʰir ā́ /
   
sáṃ no rāyā́ br̥hatā́ viśvápeśasā
   
sám naḥ rāyā́ br̥hatā́ viśvápeśasā
   
sáṃ no rāyā́ br̥hatā́ viśvápeśasā

Halfverse: b    
mimikṣvā́ sám íḷābʰir ā́ /
   
mimikṣvá+ sám íḷābʰiḥ ā́ /
   
mimikṣvā́ sám íḷābʰir ā́ /

Halfverse: c    
sáṃ dyumnéna viśvatúroṣo mahi sáṃ vā́jair vājinīvati //
   
sáṃ dyumnéna viśvatúroṣo mahi
   
sám dyumnéna viśvatúrā uṣaḥ mahi
   
sáṃ dyumnéna viśvatúrā uṣo mahi

Halfverse: d    
sáṃ vā́jair vājinīvati //
   
sám vā́jaiḥ vājinīvati //
   
sáṃ vā́jair vājinīvati //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.