TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 48
Hymn: 48
Verse: 1
Halfverse: a
sahá
vāména
na
uṣo
vy
ùcʰā
duhitar
divaḥ
/
sahá
vāména
na
uṣo
sahá
vāména
naḥ
uṣaḥ
sahá
vāména
na
uṣo
Halfverse: b
vy
ùcʰā
duhitar
divaḥ
/
ví
ucʰa+
duhitar
divaḥ
/
ví
ucʰā
duhitar
divaḥ
/
Halfverse: c
sahá
dyumnéna
br̥hatā́
vibʰāvari
rāyā́
devi
dā́svatī
//
sahá
dyumnéna
br̥hatā́
vibʰāvari
sahá
dyumnéna
br̥hatā́
vibʰāvari
sahá
dyumnéna
br̥hatā́
vibʰāvari
Halfverse: d
rāyā́
devi
dā́svatī
//
rāyā́
devi
dā́svatī
//
rāyā́
devi
dâásvatī
//
Verse: 2
Halfverse: a
áśvāvatīr
gómatīr
viśvasuvído
bʰū́ri
cyavanta
vástave
/
áśvāvatīr
gómatīr
viśvasuvído
áśvāvatīḥ
gómatīḥ
viśvasuvídaḥ
áśvāvatīr
gómatīr
viśvasuvído
Halfverse: b
bʰū́ri
cyavanta
vástave
/
bʰū́ri
cyavanta
vástave
/
bʰū́ri
cyavanta
vástave
/
Halfverse: c
úd
īraya
práti
mā
sūnŕ̥tā
uṣaś
códa
rā́dʰo
magʰónām
//
úd
īraya
práti
mā
sūnŕ̥tā
uṣaś
út
īraya
práti
mā
sūnŕ̥tāḥ
uṣaḥ
úd
īraya
práti
mā
sūnŕ̥tā
uṣaś
Halfverse: d
códa
rā́dʰo
magʰónām
//
códa
rā́dʰaḥ
magʰónām
//
códa
rā́dʰo
magʰónãam
//
Verse: 3
Halfverse: a
uvā́soṣā́
ucʰā́c
ca
nú
devī́
jīrā́
rátʰānām
/
uvā́soṣā́
ucʰā́c
ca
nú
uvā́sa
uṣā́ḥ
ucʰā́t
ca
nú
uvā́soṣā́
ucʰā́c
ca
nú
Halfverse: b
devī́
jīrā́
rátʰānām
/
devī́
jīrā́
rátʰānām
/
devī́
jīrā́
rátʰānãam
/
Halfverse: c
yé
asyā
ācáraṇeṣu
dadʰriré
samudré
ná
śravasyávaḥ
//
yé
asyā
ācáraṇeṣu
dadʰriré
yé
asyāḥ
ācáraṇeṣu
dadʰriré
yé
asyā
.
ācáraṇeṣu
dadʰriré
Halfverse: d
samudré
ná
śravasyávaḥ
\!\ //
samudré
ná
śravasyávaḥ
//
samudré
ná
śravasyávaḥ
//
Verse: 4
Halfverse: a
úṣo
yé
te
prá
yā́meṣu
yuñjáte
máno
dānā́ya
sūráyaḥ
/
úṣo
yé
te
prá
yā́meṣu
yuñjáte
úṣaḥ
yé
te
prá
yā́meṣu
yuñjáte
úṣo
yé
te
.
prá
yā́meṣu
yuñjáte
Halfverse: b
máno
dānā́ya
sūráyaḥ
/
mánaḥ
dānā́ya
sūráyaḥ
/
máno
dānā́ya
sūráyaḥ
/
Halfverse: c
átrā́ha
tát
káṇva
eṣāṃ
káṇvatamo
nā́ma
gr̥ṇāti
nr̥ṇā́m
//
átrā́ha
tát
káṇva
eṣāṃ
káṇvatamo
átra
áha
tát
káṇvaḥ
eṣām
káṇvatamaḥ
átrā́ha
tát
káṇva
eṣāṃ
káṇvatamo
Halfverse: d
nā́ma
gr̥ṇāti
nr̥ṇā́m
//
nā́ma
gr̥ṇāti
nr̥ṇā́m
//
nā́ma
gr̥ṇāti
nr̥̄ṇâám
//
Verse: 5
Halfverse: a
ā́
gʰā
yóṣeva
sūnáry
uṣā́
yāti
prabʰuñjatī́
/
ā́
gʰā
yóṣeva
sūnáry
ā́
gʰa+
yóṣā
iva
sūnárī
ā́
gʰā
yóṣeva
sūnárī
Halfverse: b
uṣā́
yāti
prabʰuñjatī́
/
uṣā́ḥ
yāti
prabʰuñjatī́
/
uṣā́
yāti
prabʰuñjatī́
/
Halfverse: c
jaráyantī
vŕ̥janam
padvád
īyata
út
pātayati
pakṣíṇaḥ
//
jaráyantī
vŕ̥janam
padvád
īyata
jaráyantī
vŕ̥janam
padvát
īyate
jaráyantī
vŕ̥janam
padvád
īyata
Halfverse: d
út
pātayati
pakṣíṇaḥ
//
út
pātayati
pakṣíṇaḥ
//
út
pātayati
pakṣíṇaḥ
//
Verse: 6
Halfverse: a
ví
yā́
sr̥játi
sámanaṃ
vy
àrtʰínaḥ
padáṃ
ná
vety
ódatī
/
ví
yā́
sr̥játi
sámanaṃ
vy
àrtʰínaḥ
ví
yā́
sr̥játi
sámanam
ví
artʰínaḥ
ví
yā́
sr̥játi
sámanaṃ
ví
artʰínaḥ
Halfverse: b
padáṃ
ná
vety
ódatī
/
padám
ná
veti
ódatī
/
padáṃ
ná
veti
ódatī
/
Halfverse: c
váyo
nákiṣ
ṭe
paptivā́ṃsa
āsate
vyùṣṭau
vājinīvati
//
váyo
nákiṣ
ṭe
paptivā́ṃsa
\!\
āsate
váyaḥ
nákiḥ
te
paptivā́ṃsaḥ
āsate
váyo
nákiṣ
ṭe
paptivā́ṃsa
āsate
Halfverse: d
vyùṣṭau
vājinīvati
//
vyùṣṭau
vājinīvati
//
víuṣṭau
vājinīvati
//
Verse: 7
Halfverse: a
eṣā́yukta
parāvátaḥ
sū́ryasyodáyanād
ádʰi
/
eṣā́yukta
parāvátaḥ
eṣā́
ayukta
parāvátaḥ
eṣā́yukta
parāvátaḥ
Halfverse: b
sū́ryasyodáyanād
ádʰi
/
sū́ryasya
udáyanāt
ádʰi
/
sū́ryasyodáyanād
ádʰi
/
Halfverse: c
śatáṃ
rátʰebʰiḥ
subʰágoṣā́
iyáṃ
ví
yāty
abʰí
mā́nuṣān
//
śatáṃ
rátʰebʰiḥ
subʰágoṣā́
iyáṃ
śatám
rátʰebʰiḥ
subʰágā
uṣā́ḥ
iyám
śatáṃ
rátʰebʰiḥ
subʰágā
uṣā́
iyáṃ
Halfverse: d
ví
yāty
abʰí
mā́nuṣān
//
ví
yāti
abʰí
mā́nuṣān
//
ví
yāti
abʰí
mā́nuṣān
//
Verse: 8
Halfverse: a
víśvam
asyā
nānāma
cákṣase
jágaj
jyótiṣ
kr̥ṇoti
sūnárī
/
víśvam
asyā
nānāma
cákṣase
jágaj
víśvam
asyāḥ
nānāma
cákṣase
jágat
víśvam
asyā
nānāma
cákṣase
jágaj
Halfverse: b
jyótiṣ
kr̥ṇoti
sūnárī
/
jyótiḥ
kr̥ṇoti
sūnárī
/
jyótiṣ
kr̥ṇoti
sūnárī
/
Halfverse: c
ápa
dvéṣo
magʰónī
duhitā́
divá
uṣā́
ucʰad
ápa
srídʰaḥ
//
ápa
dvéṣo
magʰónī
duhitā́
divá
ápa
dvéṣaḥ
magʰónī
duhitā́
diváḥ
ápa
dvéṣo
magʰónī
duhitā́
divá
Halfverse: d
uṣā́
ucʰad
ápa
srídʰaḥ
//
uṣā́ḥ
ucʰat
ápa
srídʰaḥ
//
uṣā́
ucʰad
ápa
srídʰaḥ
//
Verse: 9
Halfverse: a
úṣa
ā́
bʰāhi
bʰānúnā
candréṇa
duhitar
divaḥ
/
úṣa
ā́
bʰāhi
bʰānúnā
úṣaḥ
ā́
bʰāhi
bʰānúnā
úṣa
ā́
bʰāhi
bʰānúnā
Halfverse: b
candréṇa
duhitar
divaḥ
/
candréṇa
duhitar
divaḥ
/
candréṇa
duhitar
divaḥ
/
Halfverse: c
āváhantī
bʰū́ry
asmábʰyaṃ
saúbʰagaṃ
vyucʰántī
díviṣṭiṣu
//
āváhantī
bʰū́ry
asmábʰyaṃ
saúbʰagaṃ
āváhantī
bʰū́ri
asmábʰyam
saúbʰagam
āváhantī
bʰū́ri
asmábʰyaṃ
saúbʰagaṃ
Halfverse: d
vyucʰántī
díviṣṭiṣu
//
vyucʰántī
díviṣṭiṣu
//
viucʰántī
díviṣṭiṣu
//
Verse: 10
Halfverse: a
víśvasya
hí
prā́ṇanaṃ
jī́vanaṃ
tvé
ví
yád
ucʰási
sūnari
/
víśvasya
hí
prā́ṇanaṃ
jī́vanaṃ
tvé
víśvasya
hí
prā́ṇanam
jī́vanam
tvé
víśvasya
hí
prā́ṇanaṃ
jī́vanaṃ
tuvé
Halfverse: b
ví
yád
ucʰási
sūnari
/
ví
yát
ucʰási
sūnari
/
ví
yád
ucʰási
sūnari
/
Halfverse: c
sā́
no
rátʰena
br̥hatā́
vibʰāvari
śrudʰí
citrāmagʰe
hávam
//
sā́
no
rátʰena
br̥hatā́
vibʰāvari
sā́
naḥ
rátʰena
br̥hatā́
vibʰāvari
sā́
no
rátʰena
br̥hatā́
vibʰāvari
Halfverse: d
śrudʰí
citrāmagʰe
hávam
//
śrudʰí
citrāmagʰe
hávam
//
śrudʰí
citrāmagʰe
hávam
//
Verse: 11
Halfverse: a
úṣo
vā́jaṃ
hí
váṃsva
yáś
citró
mā́nuṣe
jáne
/
úṣo
vā́jaṃ
hí
váṃsva
úṣaḥ
vā́jam
hí
váṃsva
úṣo
vā́jaṃ
hí
váṃsuva
Halfverse: b
yáś
citró
mā́nuṣe
jáne
/
yáḥ
citráḥ
mā́nuṣe
jáne
/
yáś
citró
mā́nuṣe
jáne
/
Halfverse: c
ténā́
vaha
sukŕ̥to
adʰvarā́m̐
úpa
yé
tvā
gr̥ṇánti
váhnayaḥ
//
ténā́
vaha
sukŕ̥to
adʰvarā́m̐
úpa
téna
ā́
vaha
sukŕ̥taḥ
adʰvarā́n
úpa
ténā́
vaha
sukŕ̥to
adʰvarā́m̐
úpa
Halfverse: d
yé
tvā
gr̥ṇánti
váhnayaḥ
//
yé
tvā
gr̥ṇánti
váhnayaḥ
//
yé
tvā
gr̥ṇánti
váhnayaḥ
//
Verse: 12
Halfverse: a
víśvān
devā́m̐
ā́
vaha
sómapītaye
'ntárikṣād
uṣas
tvám
/
víśvān
devā́m̐
ā́
vaha
sómapītaye
víśvān
devā́n
ā́
vaha
sómapītaye
víśvān
devā́m̐
ā́
vaha
sómapītaye
Halfverse: b
'ntárikṣād
uṣas
tvám
/
antárikṣāt
uṣaḥ
tvám
/
antárikṣād
uṣas
tuvám
/
Halfverse: c
sā́smā́su
dʰā
gómad
áśvāvad
uktʰyàm
úṣo
vā́jaṃ
suvī́ryam
//
sā́smā́su
dʰā
gómad
áśvāvad
uktʰyàm
sá
asmā́su
dʰāḥ
gómat
áśvāvat
uktʰyàm
sā́smā́su
dʰā
gómad
áśvāvad
uktʰíyam
Halfverse: d
úṣo
vā́jaṃ
suvī́ryam
//
úṣaḥ
vā́jam
suvī́ryam
//
úṣo
vā́jaṃ
suvī́riyam
//
Verse: 13
Halfverse: a
yásyā
rúśanto
arcáyaḥ
práti
bʰadrā́
ádr̥kṣata
/
yásyā
rúśanto
arcáyaḥ
yásyāḥ
rúśantaḥ
arcáyaḥ
yásyā
rúśanto
arcáyaḥ
Halfverse: b
práti
bʰadrā́
ádr̥kṣata
/
práti
bʰadrā́ḥ
ádr̥kṣata
/
práti
bʰadrā́
ádr̥kṣata
/
Halfverse: c
sā́
no
rayíṃ
viśvávāraṃ
supéśasam
uṣā́
dadātu
súgmyam
//
sā́
no
rayíṃ
viśvávāraṃ
supéśasam
sā́
naḥ
rayím
viśvávāram
supéśasam
sā́
no
rayíṃ
viśvávāraṃ
supéśasam
Halfverse: d
uṣā́
dadātu
súgmyam
//
uṣā́ḥ
dadātu
súgmyam
//
uṣā́
dadātu
súgmiyam
//
Verse: 14
Halfverse: a
yé
cid
dʰí
tvā́m
ŕ̥ṣayaḥ
pū́rva
ūtáye
juhūré
'vase
mahi
/
yé
cid
dʰí
tvā́m
ŕ̥ṣayaḥ
pū́rva
ūtáye
yé
cit
hí
tvā́m
ŕ̥ṣayaḥ
pū́rve
ūtáye
yé
cid
dʰí
tvā́m
ŕ̥ṣayaḥ
pū́rva
ūtáye
Halfverse: b
juhūré
'vase
mahi
/
juhūré
ávase
mahi
/
juhūré
ávase
mahi
/
Halfverse: c
sā́
na
stómām̐
abʰí
gr̥ṇīhi
rā́dʰasóṣaḥ
śukréṇa
śocíṣā
//
sā́
na
stómām̐
abʰí
gr̥ṇīhi
rā́dʰasā
_
sā́
naḥ
stómān
abʰí
gr̥ṇīhi
rā́dʰasā
sā́
na
stómām̐
abʰí
gr̥ṇīhi
rā́dʰasā
Halfverse: d
_úṣaḥ
śukréṇa
śocíṣā
//
úṣaḥ
śukréṇa
śocíṣā
//
úṣaḥ
śukréṇa
śocíṣā
//
Verse: 15
Halfverse: a
úṣo
yád
adyá
bʰānúnā
ví
dvā́rāv
r̥ṇávo
diváḥ
/
úṣo
yád
adyá
bʰānúnā
úṣaḥ
yát
adyá
bʰānúnā
úṣo
yád
adyá
bʰānúnā
Halfverse: b
ví
dvā́rāv
r̥ṇávo
diváḥ
/
ví
dvā́rau
r̥ṇávaḥ
diváḥ
/
ví
dvā́rāv
r̥ṇávo
diváḥ
/
Halfverse: c
prá
no
yacʰatād
avr̥kám
pr̥tʰú
cʰardíḥ
prá
devi
gómatīr
íṣaḥ
//
prá
no
yacʰatād
avr̥kám
pr̥tʰú
cʰardíḥ
prá
naḥ
yacʰatāt
avr̥kám
pr̥tʰú
cʰardíḥ
prá
no
yacʰatād
avr̥kám
pr̥tʰú
cʰardíḥ
Halfverse: d
prá
devi
gómatīr
íṣaḥ
//
prá
devi
gómatīḥ
íṣaḥ
//
prá
devi
gómatīr
íṣaḥ
//
Verse: 16
Halfverse: a
sáṃ
no
rāyā́
br̥hatā́
viśvápeśasā
mimikṣvā́
sám
íḷābʰir
ā́
/
sáṃ
no
rāyā́
br̥hatā́
viśvápeśasā
sám
naḥ
rāyā́
br̥hatā́
viśvápeśasā
sáṃ
no
rāyā́
br̥hatā́
viśvápeśasā
Halfverse: b
mimikṣvā́
sám
íḷābʰir
ā́
/
mimikṣvá+
sám
íḷābʰiḥ
ā́
/
mimikṣvā́
sám
íḷābʰir
ā́
/
Halfverse: c
sáṃ
dyumnéna
viśvatúroṣo
mahi
sáṃ
vā́jair
vājinīvati
//
sáṃ
dyumnéna
viśvatúroṣo
mahi
sám
dyumnéna
viśvatúrā
uṣaḥ
mahi
sáṃ
dyumnéna
viśvatúrā
uṣo
mahi
Halfverse: d
sáṃ
vā́jair
vājinīvati
//
sám
vā́jaiḥ
vājinīvati
//
sáṃ
vā́jair
vājinīvati
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.