TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 52
Previous part

Hymn: 52 
Verse: 1 
Halfverse: a    tyáṃ meṣám mahayā svarvídaṃ śatáṃ yásya subʰvàḥ sākám ī́rate /
   
tyáṃ meṣám mahayā svarvídaṃ
   
tyám meṣám mahaya+ svarvídam
   
tiyáṃ meṣám mahayā suvarvídaṃ

Halfverse: b    
śatáṃ yásya subʰvàḥ sākám ī́rate /
   
śatám yásya subʰvàḥ sākám ī́rate /
   
śatáṃ yásya subʰúvaḥ sākám ī́rate /

Halfverse: c    
átyaṃ vā́jaṃ havanasyádaṃ rátʰam éndraṃ vavr̥tyām ávase suvr̥ktíbʰiḥ //
   
átyaṃ vā́jaṃ havanasyádaṃ rátʰam
   
átyam vā́jam havanasyádam rátʰam
   
átyaṃ vā́jaṃ havanasyádaṃ rátʰam

Halfverse: d    
éndraṃ vavr̥tyām ávase suvr̥ktíbʰiḥ //
   
ā́ índram vavr̥tyām ávase suvr̥ktíbʰiḥ //
   
éndraṃ vavr̥tyām ávase suvr̥ktíbʰiḥ //


Verse: 2 
Halfverse: a    
párvato dʰarúṇeṣv ácyutaḥ sahásramūtis táviṣīṣu vāvr̥dʰe /
   
párvato dʰarúṇeṣv ácyutaḥ
   
párvataḥ dʰarúṇeṣu ácyutaḥ
   
párvato dʰarúṇeṣu ácyutaḥ

Halfverse: b    
sahásramūtis táviṣīṣu vāvr̥dʰe /
   
sahásramūtiḥ táviṣīṣu vāvr̥dʰe /
   
sahásramūtis táviṣīṣu vāvr̥dʰe /

Halfverse: c    
índro yád vr̥trám ávadʰīn nadīvŕ̥tam ubjánn árṇāṃsi járhr̥ṣāṇo ándʰasā //
   
índro yád vr̥trám ávadʰīn nadīvŕ̥tam
   
índraḥ yát vr̥trám ávadʰīt nadīvŕ̥tam
   
índro yád vr̥trám ávadʰīn nadīvŕ̥tam

Halfverse: d    
ubjánn árṇāṃsi járhr̥ṣāṇo ándʰasā //
   
ubján árṇāṃsi járhr̥ṣāṇaḥ ándʰasā //
   
ubjánn árṇāṃsi járhr̥ṣāṇo ándʰasā //


Verse: 3 
Halfverse: a    
dvaró dvaríṣu vavrá ū́dʰani candrábudʰno mádavr̥ddʰo manīṣíbʰiḥ /
   
dvaró dvaríṣu vavrá ū́dʰani
   
dvaráḥ dvaríṣu vavráḥ ū́dʰani
   
dvaró dvaríṣu vavrá ū́dʰani

Halfverse: b    
candrábudʰno mádavr̥ddʰo manīṣíbʰiḥ /
   
candrábudʰnaḥ mádavr̥ddʰaḥ manīṣíbʰiḥ /
   
candrábudʰno mádavr̥ddʰo manīṣíbʰiḥ /

Halfverse: c    
índraṃ tám ahve svapasyáyā dʰiyā́ máṃhiṣṭʰarātiṃ páprir ándʰasaḥ //
   
índraṃ tám ahve svapasyáyā dʰiyā́
   
índram tám ahve svapasyáyā dʰiyā́
   
índraṃ tám ahve suapasyáyā dʰiyā́

Halfverse: d    
máṃhiṣṭʰarātiṃ páprir ándʰasaḥ //
   
máṃhiṣṭʰarātim pápriḥ ándʰasaḥ //
   
máṃhiṣṭʰarātiṃ páprir ándʰasaḥ //


Verse: 4 
Halfverse: a    
ā́ yám pr̥ṇánti diví sádmabarhiṣaḥ samudráṃ subʰvàḥ svā́ abʰíṣṭayaḥ /
   
ā́ yám pr̥ṇánti diví sádmabarhiṣaḥ
   
ā́ yám pr̥ṇánti diví sádmabarhiṣaḥ
   
ā́ yám pr̥ṇánti diví sádmabarhiṣaḥ

Halfverse: b    
samudráṃ subʰvàḥ svā́ abʰíṣṭayaḥ /
   
samudrám subʰvàḥ svā́ḥ abʰíṣṭayaḥ /
   
samudráṃ subʰúvaḥ svā́ abʰíṣṭayaḥ /

Halfverse: c    
táṃ vr̥trahátye ánu tastʰur ūtáyaḥ śúṣmā índram avātā́ áhrutapsavaḥ //
   
táṃ vr̥trahátye ánu tastʰur ūtáyaḥ
   
tám vr̥trahátye ánu tastʰuḥ ūtáyaḥ
   
táṃ vr̥trahátye ánu tastʰur ūtáyaḥ

Halfverse: d    
śúṣmā índram avātā́ áhrutapsavaḥ //
   
śúṣmāḥ índram avātā́ḥ áhrutapsavaḥ //
   
śúṣmā índram avātā́ áhrutapsavaḥ //


Verse: 5 
Halfverse: a    
abʰí svávr̥ṣṭim máde asya yúdʰyato ragʰvī́r iva pravaṇé sasrur ūtáyaḥ /
   
abʰí svávr̥ṣṭim máde asya yúdʰyato
   
abʰí svávr̥ṣṭim máde asya yúdʰyataḥ
   
abʰí svávr̥ṣṭim máde asya yúdʰyato

Halfverse: b    
ragʰvī́r iva pravaṇé sasrur ūtáyaḥ /
   
ragʰvī́ḥ iva pravaṇé sasruḥ ūtáyaḥ /
   
ragʰvī́r iva pravaṇé sasrur ūtáyaḥ /

Halfverse: c    
índro yád vajrī́ dʰr̥ṣámāṇo ándʰasā bʰinád valásya paridʰī́m̐r iva tritáḥ //
   
índro yád vajrī́ dʰr̥ṣámāṇo ándʰasā
   
índraḥ yát vajrī́ dʰr̥ṣámāṇaḥ ándʰasā
   
índro yád vajrī́ dʰr̥ṣámāṇo ándʰasā

Halfverse: d    
bʰinád valásya paridʰī́m̐r iva tritáḥ //
   
bʰinát valásya paridʰī́n iva tritáḥ //
   
bʰinád valásya paridʰī́m̐r iva tritáḥ //


Verse: 6 
Halfverse: a    
párīṃ gʰr̥ṇā́ carati titviṣé śávo 'pó vr̥tvī́ rájaso budʰnám ā́śayat /
   
párīṃ gʰr̥ṇā́ carati titviṣé śávo
   
pári īm gʰr̥ṇā́ carati titviṣé śávaḥ
   
párīṃ gʰr̥ṇā́ carati titviṣé śávo

Halfverse: b    
'pó vr̥tvī́ rájaso budʰnám ā́śayat /
   
apáḥ vr̥tvī́ rájasaḥ budʰnám ā́ aśayat /
   
apó vr̥tvī́ rájaso budʰnám ā́śayat /

Halfverse: c    
vr̥trásya yát pravaṇé durgŕ̥bʰiśvano nijagʰántʰa hánvor indra tanyatúm //
   
vr̥trásya yát pravaṇé durgŕ̥bʰiśvano
   
vr̥trásya yát pravaṇé durgŕ̥bʰiśvanaḥ
   
vr̥trásya yát pravaṇé durgŕ̥bʰiśvano

Halfverse: d    
nijagʰántʰa hánvor indra tanyatúm //
   
nijagʰántʰa hánvoḥ indra tanyatúm //
   
nijagʰántʰa hánuvor indra tanyatúm //


Verse: 7 
Halfverse: a    
hradáṃ tvā nyr̥ṣánty ūrmáyo bráhmāṇīndra táva yā́ni várdʰanā /
   
hradáṃ tvā nyr̥ṣánty ūrmáyo
   
hradám tvā nyr̥ṣánti ūrmáyaḥ
   
hradáṃ tvā nir̥ṣánti ūrmáyo

Halfverse: b    
bráhmāṇīndra táva yā́ni várdʰanā /
   
bráhmāṇi indra táva yā́ni várdʰanā /
   
bráhmāṇi indra táva yā́ni várdʰanā /

Halfverse: c    
tváṣṭā cit te yújyaṃ vāvr̥dʰe śávas tatákṣa vájram abʰíbʰūtyojasam //
   
tváṣṭā cit te yújyaṃ vāvr̥dʰe śávas
   
tváṣṭā cit te yújyam vāvr̥dʰe śávaḥ
   
tváṣṭā cit te yújiyaṃ vāvr̥dʰe śávas

Halfverse: d    
tatákṣa vájram abʰíbʰūtyojasam //
   
tatákṣa vájram abʰíbʰūtyojasam //
   
tatákṣa vájram abʰíbʰūtiojasam //


Verse: 8 
Halfverse: a    
jagʰanvā́m̐ u háribʰiḥ sambʰr̥takratav índra vr̥trám mánuṣe gātuyánn apáḥ /
   
jagʰanvā́m̐ u háribʰiḥ sambʰr̥takratav
   
jagʰanvā́n u háribʰiḥ sambʰr̥takrato
   
jagʰanvā́m̐ u háribʰiḥ sambʰr̥takratav

Halfverse: b    
índra vr̥trám mánuṣe gātuyánn apáḥ /
   
índra vr̥trám mánuṣe gātuyán apáḥ /
   
índra vr̥trám mánuṣe gātuyánn apáḥ /

Halfverse: c    
áyacʰatʰā bāhvór vájram āyasám ádʰārayo divy ā́ sū́ryaṃ dr̥śé //
   
áyacʰatʰā bāhvór vájram āyasám
   
áyacʰatʰāḥ bāhvóḥ vájram āyasám
   
áyacʰatʰā bāhuvór vájram āyasám

Halfverse: d    
ádʰārayo divy ā́ sū́ryaṃ dr̥śé //
   
ádʰārayaḥ diví ā́ sū́ryam dr̥śé //
   
ádʰārayo diví ā́ sū́riyaṃ dr̥śé //


Verse: 9 
Halfverse: a    
br̥hát sváścandram ámavad yád uktʰyàm ákr̥ṇvata bʰiyásā róhaṇaṃ diváḥ /
   
br̥hát sváścandram ámavad yád uktʰyàm
   
br̥hát sváścandram ámavat yát uktʰyàm
   
br̥hát sváścandram ámavad yád uktʰíyam

Halfverse: b    
ákr̥ṇvata bʰiyásā róhaṇaṃ diváḥ /
   
ákr̥ṇvata bʰiyásā róhaṇam diváḥ /
   
ákr̥ṇvata bʰiyásā róhaṇaṃ diváḥ /

Halfverse: c    
yán mā́nuṣapradʰanā índram ūtáyaḥ svàr nr̥ṣā́co marútó 'madann ánu //
   
yán mā́nuṣapradʰanā índram ūtáyaḥ
   
yát mā́nuṣapradʰanāḥ índram ūtáyaḥ
   
yán mā́nuṣapradʰanā índram ūtáyaḥ

Halfverse: d    
svàr nr̥ṣā́co marútó 'madann ánu //
   
svàr nr̥ṣā́caḥ marútaḥ ámadan ánu //
   
súvar nr̥ṣā́co marútó 'madann ánu //


Verse: 10 
Halfverse: a    
dyaúś cid asyā́mavām̐ áheḥ svanā́d áyoyavīd bʰiyásā vájra indra te /
   
dyaúś cid asyā́mavām̐ áheḥ svanā́d
   
dyaúḥ cit asya ámavān áheḥ svanā́t
   
diyaúś cid asya ámavām̐ áheḥ svanā́d

Halfverse: b    
áyoyavīd bʰiyásā vájra indra te /
   
áyoyavīt bʰiyásā vájraḥ indra te /
   
áyoyavīd bʰiyásā vájra indra te /

Halfverse: c    
vr̥trásya yád badbadʰānásya rodasī máde sutásya śávasā́bʰinac cʰíraḥ //
   
vr̥trásya yád badbadʰānásya rodasī
   
vr̥trásya yát badbadʰānásya rodasī
   
vr̥trásya yád badbadʰānásya rodasī

Halfverse: d    
máde sutásya śávasā́bʰinac cʰíraḥ //
   
máde sutásya śávasā ábʰinat śíraḥ //
   
máde sutásya śávasā́bʰinac cʰíraḥ //


Verse: 11 
Halfverse: a    
yád ín nv ìndra pr̥tʰivī́ dáśabʰujir áhāni víśvā tatánanta kr̥ṣṭáyaḥ /
   
yád ín nv ìndra pr̥tʰivī́ dáśabʰujir
   
yát ít indra pr̥tʰivī́ dáśabʰujiḥ
   
yád ín indra pr̥tʰivī́ dáśabʰujir

Halfverse: b    
áhāni víśvā tatánanta kr̥ṣṭáyaḥ /
   
áhāni víśvā tatánanta kr̥ṣṭáyaḥ /
   
áhāni víśvā tatánanta kr̥ṣṭáyaḥ /

Halfverse: c    
átrā́ha te magʰavan víśrutaṃ sáho dyā́m ánu śávasā barháṇā bʰuvat //
   
átrā́ha te magʰavan víśrutaṃ sáho
   
átra áha te magʰavan víśrutam sáhaḥ
   
átrā́ha te magʰavan víśrutaṃ sáho

Halfverse: d    
dyā́m ánu śávasā barháṇā bʰuvat //
   
dyā́m ánu śávasā barháṇā bʰuvat //
   
diyā́m ánu śávasā barháṇā bʰuvat //


Verse: 12 
Halfverse: a    
tvám asyá pāré rájaso vyòmanaḥ svábʰūtyojā ávase dʰr̥ṣanmanaḥ /
   
tvám asyá pāré rájaso vyòmanaḥ
   
tvám asyá pāré rájasaḥ vyòmanaḥ
   
tvám asyá pāré rájaso víomanaḥ

Halfverse: b    
svábʰūtyojā ávase dʰr̥ṣanmanaḥ /
   
svábʰūtyojāḥ ávase dʰr̥ṣanmanaḥ /
   
svábʰūtiojā ávase dʰr̥ṣanmanaḥ /

Halfverse: c    
cakr̥ṣé bʰū́mim pratimā́nam ójaso 'páḥ svàḥ paribʰū́r eṣy ā́ dívam //
   
cakr̥ṣé bʰū́mim \!\ pratimā́nam ójaso
   
cakr̥ṣé bʰū́mim pratimā́nam ójasaḥ
   
cakr̥ṣé bʰū́mim pratimā́nam ójaso

Halfverse: d    
'páḥ svàḥ paribʰū́r eṣy ā́ dívam //
   
apáḥ svàr paribʰū́ḥ eṣi ā́ dívam //
   
apáḥ súvaḥ paribʰū́r eṣi ā́ dívam //


Verse: 13 
Halfverse: a    
tvám bʰuvaḥ pratimā́nam pr̥tʰivyā́ r̥ṣvávīrasya br̥hatáḥ pátir bʰūḥ /
   
tvám bʰuvaḥ pratimā́nam pr̥tʰivyā́
   
tvám bʰuvaḥ pratimā́nam pr̥tʰivyā́ḥ
   
tuvám bʰuvaḥ pratimā́nam pr̥tʰivyā́

Halfverse: b    
r̥ṣvávīrasya br̥hatáḥ pátir bʰūḥ /
   
r̥ṣvávīrasya br̥hatáḥ pátiḥ bʰūḥ /
   
r̥ṣvávīrasya br̥hatáḥ pátir bʰūḥ /

Halfverse: c    
víśvam ā́prā antárikṣam mahitvā́ satyám addʰā́ nákir anyás tvā́vān //
   
víśvam ā́prā antárikṣam mahitvā́
   
víśvam ā́ prāḥ ! antárikṣam mahitvā́
   
víśvam ā́prā antárikṣam mahitvā́

Halfverse: d    
satyám addʰā́ nákir anyás tvā́vān //
   
satyám addʰā́ nákiḥ anyáḥ tvā́vān //
   
satyám addʰā́ nákir anyás tuvā́vān //


Verse: 14 
Halfverse: a    
yásya dyā́vāpr̥tʰivī́ ánu vyáco síndʰavo rájaso ántam ānaśúḥ /
   
yásya dyā́vāpr̥tʰivī́ ánu vyáco
   
yásya dyā́vāpr̥tʰivī́ ánu vyácaḥ
   
yásya dyā́vāpr̥tʰivī́ ánu vyáco

Halfverse: b    
síndʰavo rájaso ántam ānaśúḥ /
   
síndʰavaḥ rájasaḥ ántam ānaśúḥ /
   
síndʰavo rájaso ántam ānaśúḥ /

Halfverse: c    
nótá svávr̥ṣṭim máde asya yúdʰyata éko anyác cakr̥ṣe víśvam ānuṣák //
   
nótá svávr̥ṣṭim máde asya yúdʰyata
   
utá svávr̥ṣṭim máde asya yúdʰyataḥ
   
nótá svávr̥ṣṭim máde asya yúdʰyata

Halfverse: d    
éko anyác cakr̥ṣe víśvam ānuṣák //
   
ékaḥ anyát cakr̥ṣe víśvam ānuṣák //
   
éko anyác cakr̥ṣe víśvam ānuṣák //


Verse: 15 
Halfverse: a    
ā́rcann átra marútaḥ sásminn ājaú víśve devā́so amadann ánu tvā /
   
ā́rcann átra marútaḥ sásminn ājaú
   
ā́rcan átra marútaḥ sásmin ājaú
   
ā́rcann átra marútaḥ sásmin ājaú

Halfverse: b    
víśve devā́so amadann ánu tvā /
   
víśve devā́saḥ amadan ánu tvā /
   
víśve devā́so amadann ánu tvā /

Halfverse: c    
vr̥trásya yád bʰr̥ṣṭimátā vadʰéna tvám indra práty ānáṃ jagʰántʰa //
   
vr̥trásya yád bʰr̥ṣṭimátā vadʰéna
   
vr̥trásya yát bʰr̥ṣṭimátā vadʰéna
   
vr̥trásya yád bʰr̥ṣṭimátā vadʰéna

Halfverse: d    
tvám indra práty ānáṃ jagʰántʰa //
   
tvám indra práti ānám jagʰántʰa //
   
tvám indra práti ānáṃ jagʰántʰa //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.