TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 52
Hymn: 52
Verse: 1
Halfverse: a
tyáṃ
sú
meṣám
mahayā
svarvídaṃ
śatáṃ
yásya
subʰvàḥ
sākám
ī́rate
/
tyáṃ
sú
meṣám
mahayā
svarvídaṃ
tyám
sú
meṣám
mahaya+
svarvídam
tiyáṃ
sú
meṣám
mahayā
suvarvídaṃ
Halfverse: b
śatáṃ
yásya
subʰvàḥ
sākám
ī́rate
/
śatám
yásya
subʰvàḥ
sākám
ī́rate
/
śatáṃ
yásya
subʰúvaḥ
sākám
ī́rate
/
Halfverse: c
átyaṃ
ná
vā́jaṃ
havanasyádaṃ
rátʰam
éndraṃ
vavr̥tyām
ávase
suvr̥ktíbʰiḥ
//
átyaṃ
ná
vā́jaṃ
havanasyádaṃ
rátʰam
átyam
ná
vā́jam
havanasyádam
rátʰam
átyaṃ
ná
vā́jaṃ
havanasyádaṃ
rátʰam
Halfverse: d
éndraṃ
vavr̥tyām
ávase
suvr̥ktíbʰiḥ
//
ā́
índram
vavr̥tyām
ávase
suvr̥ktíbʰiḥ
//
éndraṃ
vavr̥tyām
ávase
suvr̥ktíbʰiḥ
//
Verse: 2
Halfverse: a
sá
párvato
ná
dʰarúṇeṣv
ácyutaḥ
sahásramūtis
táviṣīṣu
vāvr̥dʰe
/
sá
párvato
ná
dʰarúṇeṣv
ácyutaḥ
sá
párvataḥ
ná
dʰarúṇeṣu
ácyutaḥ
sá
párvato
ná
dʰarúṇeṣu
ácyutaḥ
Halfverse: b
sahásramūtis
táviṣīṣu
vāvr̥dʰe
/
sahásramūtiḥ
táviṣīṣu
vāvr̥dʰe
/
sahásramūtis
táviṣīṣu
vāvr̥dʰe
/
Halfverse: c
índro
yád
vr̥trám
ávadʰīn
nadīvŕ̥tam
ubjánn
árṇāṃsi
járhr̥ṣāṇo
ándʰasā
//
índro
yád
vr̥trám
ávadʰīn
nadīvŕ̥tam
índraḥ
yát
vr̥trám
ávadʰīt
nadīvŕ̥tam
índro
yád
vr̥trám
ávadʰīn
nadīvŕ̥tam
Halfverse: d
ubjánn
árṇāṃsi
járhr̥ṣāṇo
ándʰasā
//
ubján
árṇāṃsi
járhr̥ṣāṇaḥ
ándʰasā
//
ubjánn
árṇāṃsi
járhr̥ṣāṇo
ándʰasā
//
Verse: 3
Halfverse: a
sá
hí
dvaró
dvaríṣu
vavrá
ū́dʰani
candrábudʰno
mádavr̥ddʰo
manīṣíbʰiḥ
/
sá
hí
dvaró
dvaríṣu
vavrá
ū́dʰani
sá
hí
dvaráḥ
dvaríṣu
vavráḥ
ū́dʰani
sá
hí
dvaró
dvaríṣu
vavrá
ū́dʰani
Halfverse: b
candrábudʰno
mádavr̥ddʰo
manīṣíbʰiḥ
/
candrábudʰnaḥ
mádavr̥ddʰaḥ
manīṣíbʰiḥ
/
candrábudʰno
mádavr̥ddʰo
manīṣíbʰiḥ
/
Halfverse: c
índraṃ
tám
ahve
svapasyáyā
dʰiyā́
máṃhiṣṭʰarātiṃ
sá
hí
páprir
ándʰasaḥ
//
índraṃ
tám
ahve
svapasyáyā
dʰiyā́
índram
tám
ahve
svapasyáyā
dʰiyā́
índraṃ
tám
ahve
suapasyáyā
dʰiyā́
Halfverse: d
máṃhiṣṭʰarātiṃ
sá
hí
páprir
ándʰasaḥ
//
máṃhiṣṭʰarātim
sá
hí
pápriḥ
ándʰasaḥ
//
máṃhiṣṭʰarātiṃ
sá
hí
páprir
ándʰasaḥ
//
Verse: 4
Halfverse: a
ā́
yám
pr̥ṇánti
diví
sádmabarhiṣaḥ
samudráṃ
ná
subʰvàḥ
svā́
abʰíṣṭayaḥ
/
ā́
yám
pr̥ṇánti
diví
sádmabarhiṣaḥ
ā́
yám
pr̥ṇánti
diví
sádmabarhiṣaḥ
ā́
yám
pr̥ṇánti
diví
sádmabarhiṣaḥ
Halfverse: b
samudráṃ
ná
subʰvàḥ
svā́
abʰíṣṭayaḥ
/
samudrám
ná
subʰvàḥ
svā́ḥ
abʰíṣṭayaḥ
/
samudráṃ
ná
subʰúvaḥ
svā́
abʰíṣṭayaḥ
/
Halfverse: c
táṃ
vr̥trahátye
ánu
tastʰur
ūtáyaḥ
śúṣmā
índram
avātā́
áhrutapsavaḥ
//
táṃ
vr̥trahátye
ánu
tastʰur
ūtáyaḥ
tám
vr̥trahátye
ánu
tastʰuḥ
ūtáyaḥ
táṃ
vr̥trahátye
ánu
tastʰur
ūtáyaḥ
Halfverse: d
śúṣmā
índram
avātā́
áhrutapsavaḥ
//
śúṣmāḥ
índram
avātā́ḥ
áhrutapsavaḥ
//
śúṣmā
índram
avātā́
áhrutapsavaḥ
//
Verse: 5
Halfverse: a
abʰí
svávr̥ṣṭim
máde
asya
yúdʰyato
ragʰvī́r
iva
pravaṇé
sasrur
ūtáyaḥ
/
abʰí
svávr̥ṣṭim
máde
asya
yúdʰyato
abʰí
svávr̥ṣṭim
máde
asya
yúdʰyataḥ
abʰí
svávr̥ṣṭim
máde
asya
yúdʰyato
Halfverse: b
ragʰvī́r
iva
pravaṇé
sasrur
ūtáyaḥ
/
ragʰvī́ḥ
iva
pravaṇé
sasruḥ
ūtáyaḥ
/
ragʰvī́r
iva
pravaṇé
sasrur
ūtáyaḥ
/
Halfverse: c
índro
yád
vajrī́
dʰr̥ṣámāṇo
ándʰasā
bʰinád
valásya
paridʰī́m̐r
iva
tritáḥ
//
índro
yád
vajrī́
dʰr̥ṣámāṇo
ándʰasā
índraḥ
yát
vajrī́
dʰr̥ṣámāṇaḥ
ándʰasā
índro
yád
vajrī́
dʰr̥ṣámāṇo
ándʰasā
Halfverse: d
bʰinád
valásya
paridʰī́m̐r
iva
tritáḥ
//
bʰinát
valásya
paridʰī́n
iva
tritáḥ
//
bʰinád
valásya
paridʰī́m̐r
iva
tritáḥ
//
Verse: 6
Halfverse: a
párīṃ
gʰr̥ṇā́
carati
titviṣé
śávo
'pó
vr̥tvī́
rájaso
budʰnám
ā́śayat
/
párīṃ
gʰr̥ṇā́
carati
titviṣé
śávo
pári
īm
gʰr̥ṇā́
carati
titviṣé
śávaḥ
párīṃ
gʰr̥ṇā́
carati
titviṣé
śávo
Halfverse: b
'pó
vr̥tvī́
rájaso
budʰnám
ā́śayat
/
apáḥ
vr̥tvī́
rájasaḥ
budʰnám
ā́
aśayat
/
apó
vr̥tvī́
rájaso
budʰnám
ā́śayat
/
Halfverse: c
vr̥trásya
yát
pravaṇé
durgŕ̥bʰiśvano
nijagʰántʰa
hánvor
indra
tanyatúm
//
vr̥trásya
yát
pravaṇé
durgŕ̥bʰiśvano
vr̥trásya
yát
pravaṇé
durgŕ̥bʰiśvanaḥ
vr̥trásya
yát
pravaṇé
durgŕ̥bʰiśvano
Halfverse: d
nijagʰántʰa
hánvor
indra
tanyatúm
//
nijagʰántʰa
hánvoḥ
indra
tanyatúm
//
nijagʰántʰa
hánuvor
indra
tanyatúm
//
Verse: 7
Halfverse: a
hradáṃ
ná
hí
tvā
nyr̥ṣánty
ūrmáyo
bráhmāṇīndra
táva
yā́ni
várdʰanā
/
hradáṃ
ná
hí
tvā
nyr̥ṣánty
ūrmáyo
hradám
ná
hí
tvā
nyr̥ṣánti
ūrmáyaḥ
hradáṃ
ná
hí
tvā
nir̥ṣánti
ūrmáyo
Halfverse: b
bráhmāṇīndra
táva
yā́ni
várdʰanā
/
bráhmāṇi
indra
táva
yā́ni
várdʰanā
/
bráhmāṇi
indra
táva
yā́ni
várdʰanā
/
Halfverse: c
tváṣṭā
cit
te
yújyaṃ
vāvr̥dʰe
śávas
tatákṣa
vájram
abʰíbʰūtyojasam
//
tváṣṭā
cit
te
yújyaṃ
vāvr̥dʰe
śávas
tváṣṭā
cit
te
yújyam
vāvr̥dʰe
śávaḥ
tváṣṭā
cit
te
yújiyaṃ
vāvr̥dʰe
śávas
Halfverse: d
tatákṣa
vájram
abʰíbʰūtyojasam
//
tatákṣa
vájram
abʰíbʰūtyojasam
//
tatákṣa
vájram
abʰíbʰūtiojasam
//
Verse: 8
Halfverse: a
jagʰanvā́m̐
u
háribʰiḥ
sambʰr̥takratav
índra
vr̥trám
mánuṣe
gātuyánn
apáḥ
/
jagʰanvā́m̐
u
háribʰiḥ
sambʰr̥takratav
jagʰanvā́n
u
háribʰiḥ
sambʰr̥takrato
jagʰanvā́m̐
u
háribʰiḥ
sambʰr̥takratav
Halfverse: b
índra
vr̥trám
mánuṣe
gātuyánn
apáḥ
/
índra
vr̥trám
mánuṣe
gātuyán
apáḥ
/
índra
vr̥trám
mánuṣe
gātuyánn
apáḥ
/
Halfverse: c
áyacʰatʰā
bāhvór
vájram
āyasám
ádʰārayo
divy
ā́
sū́ryaṃ
dr̥śé
//
áyacʰatʰā
bāhvór
vájram
āyasám
áyacʰatʰāḥ
bāhvóḥ
vájram
āyasám
áyacʰatʰā
bāhuvór
vájram
āyasám
Halfverse: d
ádʰārayo
divy
ā́
sū́ryaṃ
dr̥śé
//
ádʰārayaḥ
diví
ā́
sū́ryam
dr̥śé
//
ádʰārayo
diví
ā́
sū́riyaṃ
dr̥śé
//
Verse: 9
Halfverse: a
br̥hát
sváścandram
ámavad
yád
uktʰyàm
ákr̥ṇvata
bʰiyásā
róhaṇaṃ
diváḥ
/
br̥hát
sváścandram
ámavad
yád
uktʰyàm
br̥hát
sváścandram
ámavat
yát
uktʰyàm
br̥hát
sváścandram
ámavad
yád
uktʰíyam
Halfverse: b
ákr̥ṇvata
bʰiyásā
róhaṇaṃ
diváḥ
/
ákr̥ṇvata
bʰiyásā
róhaṇam
diváḥ
/
ákr̥ṇvata
bʰiyásā
róhaṇaṃ
diváḥ
/
Halfverse: c
yán
mā́nuṣapradʰanā
índram
ūtáyaḥ
svàr
nr̥ṣā́co
marútó
'madann
ánu
//
yán
mā́nuṣapradʰanā
índram
ūtáyaḥ
yát
mā́nuṣapradʰanāḥ
índram
ūtáyaḥ
yán
mā́nuṣapradʰanā
índram
ūtáyaḥ
Halfverse: d
svàr
nr̥ṣā́co
marútó
'madann
ánu
//
svàr
nr̥ṣā́caḥ
marútaḥ
ámadan
ánu
//
súvar
nr̥ṣā́co
marútó
'madann
ánu
//
Verse: 10
Halfverse: a
dyaúś
cid
asyā́mavām̐
áheḥ
svanā́d
áyoyavīd
bʰiyásā
vájra
indra
te
/
dyaúś
cid
asyā́mavām̐
áheḥ
svanā́d
dyaúḥ
cit
asya
ámavān
áheḥ
svanā́t
diyaúś
cid
asya
ámavām̐
áheḥ
svanā́d
Halfverse: b
áyoyavīd
bʰiyásā
vájra
indra
te
/
áyoyavīt
bʰiyásā
vájraḥ
indra
te
/
áyoyavīd
bʰiyásā
vájra
indra
te
/
Halfverse: c
vr̥trásya
yád
badbadʰānásya
rodasī
máde
sutásya
śávasā́bʰinac
cʰíraḥ
//
vr̥trásya
yád
badbadʰānásya
rodasī
vr̥trásya
yát
badbadʰānásya
rodasī
vr̥trásya
yád
badbadʰānásya
rodasī
Halfverse: d
máde
sutásya
śávasā́bʰinac
cʰíraḥ
//
máde
sutásya
śávasā
ábʰinat
śíraḥ
//
máde
sutásya
śávasā́bʰinac
cʰíraḥ
//
Verse: 11
Halfverse: a
yád
ín
nv
ìndra
pr̥tʰivī́
dáśabʰujir
áhāni
víśvā
tatánanta
kr̥ṣṭáyaḥ
/
yád
ín
nv
ìndra
pr̥tʰivī́
dáśabʰujir
yát
ít
nú
indra
pr̥tʰivī́
dáśabʰujiḥ
yád
ín
nú
indra
pr̥tʰivī́
dáśabʰujir
Halfverse: b
áhāni
víśvā
tatánanta
kr̥ṣṭáyaḥ
/
áhāni
víśvā
tatánanta
kr̥ṣṭáyaḥ
/
áhāni
víśvā
tatánanta
kr̥ṣṭáyaḥ
/
Halfverse: c
átrā́ha
te
magʰavan
víśrutaṃ
sáho
dyā́m
ánu
śávasā
barháṇā
bʰuvat
//
átrā́ha
te
magʰavan
víśrutaṃ
sáho
átra
áha
te
magʰavan
víśrutam
sáhaḥ
átrā́ha
te
magʰavan
víśrutaṃ
sáho
Halfverse: d
dyā́m
ánu
śávasā
barháṇā
bʰuvat
//
dyā́m
ánu
śávasā
barháṇā
bʰuvat
//
diyā́m
ánu
śávasā
barháṇā
bʰuvat
//
Verse: 12
Halfverse: a
tvám
asyá
pāré
rájaso
vyòmanaḥ
svábʰūtyojā
ávase
dʰr̥ṣanmanaḥ
/
tvám
asyá
pāré
rájaso
vyòmanaḥ
tvám
asyá
pāré
rájasaḥ
vyòmanaḥ
tvám
asyá
pāré
rájaso
víomanaḥ
Halfverse: b
svábʰūtyojā
ávase
dʰr̥ṣanmanaḥ
/
svábʰūtyojāḥ
ávase
dʰr̥ṣanmanaḥ
/
svábʰūtiojā
ávase
dʰr̥ṣanmanaḥ
/
Halfverse: c
cakr̥ṣé
bʰū́mim
pratimā́nam
ójaso
'páḥ
svàḥ
paribʰū́r
eṣy
ā́
dívam
//
cakr̥ṣé
bʰū́mim
\!\
pratimā́nam
ójaso
cakr̥ṣé
bʰū́mim
pratimā́nam
ójasaḥ
cakr̥ṣé
bʰū́mim
pratimā́nam
ójaso
Halfverse: d
'páḥ
svàḥ
paribʰū́r
eṣy
ā́
dívam
//
apáḥ
svàr
paribʰū́ḥ
eṣi
ā́
dívam
//
apáḥ
súvaḥ
paribʰū́r
eṣi
ā́
dívam
//
Verse: 13
Halfverse: a
tvám
bʰuvaḥ
pratimā́nam
pr̥tʰivyā́
r̥ṣvávīrasya
br̥hatáḥ
pátir
bʰūḥ
/
tvám
bʰuvaḥ
pratimā́nam
pr̥tʰivyā́
tvám
bʰuvaḥ
pratimā́nam
pr̥tʰivyā́ḥ
tuvám
bʰuvaḥ
pratimā́nam
pr̥tʰivyā́
Halfverse: b
r̥ṣvávīrasya
br̥hatáḥ
pátir
bʰūḥ
/
r̥ṣvávīrasya
br̥hatáḥ
pátiḥ
bʰūḥ
/
r̥ṣvávīrasya
br̥hatáḥ
pátir
bʰūḥ
/
Halfverse: c
víśvam
ā́prā
antárikṣam
mahitvā́
satyám
addʰā́
nákir
anyás
tvā́vān
//
víśvam
ā́prā
antárikṣam
mahitvā́
víśvam
ā́
prāḥ
!
antárikṣam
mahitvā́
víśvam
ā́prā
antárikṣam
mahitvā́
Halfverse: d
satyám
addʰā́
nákir
anyás
tvā́vān
//
satyám
addʰā́
nákiḥ
anyáḥ
tvā́vān
//
satyám
addʰā́
nákir
anyás
tuvā́vān
//
Verse: 14
Halfverse: a
ná
yásya
dyā́vāpr̥tʰivī́
ánu
vyáco
ná
síndʰavo
rájaso
ántam
ānaśúḥ
/
ná
yásya
dyā́vāpr̥tʰivī́
ánu
vyáco
ná
yásya
dyā́vāpr̥tʰivī́
ánu
vyácaḥ
ná
yásya
dyā́vāpr̥tʰivī́
ánu
vyáco
Halfverse: b
ná
síndʰavo
rájaso
ántam
ānaśúḥ
/
ná
síndʰavaḥ
rájasaḥ
ántam
ānaśúḥ
/
ná
síndʰavo
rájaso
ántam
ānaśúḥ
/
Halfverse: c
nótá
svávr̥ṣṭim
máde
asya
yúdʰyata
éko
anyác
cakr̥ṣe
víśvam
ānuṣák
//
nótá
svávr̥ṣṭim
máde
asya
yúdʰyata
ná
utá
svávr̥ṣṭim
máde
asya
yúdʰyataḥ
nótá
svávr̥ṣṭim
máde
asya
yúdʰyata
Halfverse: d
éko
anyác
cakr̥ṣe
víśvam
ānuṣák
//
ékaḥ
anyát
cakr̥ṣe
víśvam
ānuṣák
//
éko
anyác
cakr̥ṣe
víśvam
ānuṣák
//
Verse: 15
Halfverse: a
ā́rcann
átra
marútaḥ
sásminn
ājaú
víśve
devā́so
amadann
ánu
tvā
/
ā́rcann
átra
marútaḥ
sásminn
ājaú
ā́rcan
átra
marútaḥ
sásmin
ājaú
ā́rcann
átra
marútaḥ
sásmin
ājaú
Halfverse: b
víśve
devā́so
amadann
ánu
tvā
/
víśve
devā́saḥ
amadan
ánu
tvā
/
víśve
devā́so
amadann
ánu
tvā
/
Halfverse: c
vr̥trásya
yád
bʰr̥ṣṭimátā
vadʰéna
ní
tvám
indra
práty
ānáṃ
jagʰántʰa
//
vr̥trásya
yád
bʰr̥ṣṭimátā
vadʰéna
vr̥trásya
yát
bʰr̥ṣṭimátā
vadʰéna
vr̥trásya
yád
bʰr̥ṣṭimátā
vadʰéna
Halfverse: d
ní
tvám
indra
práty
ānáṃ
jagʰántʰa
//
ní
tvám
indra
práti
ānám
jagʰántʰa
//
ní
tvám
indra
práti
ānáṃ
jagʰántʰa
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.