TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 51
Previous part

Hymn: 51 
Verse: 1 
Halfverse: a    abʰí tyám meṣám puruhūtám r̥gmíyam índraṃ gīrbʰír madatā vásvo arṇavám /
   
abʰí tyám meṣám puruhūtám r̥gmíyam
   
abʰí tyám meṣám puruhūtám r̥gmíyam
   
abʰí tyám meṣám puruhūtám r̥gmíyam

Halfverse: b    
índraṃ gīrbʰír madatā vásvo arṇavám /
   
índram gīrbʰíḥ madata+ vásvaḥ arṇavám /
   
índraṃ gīrbʰír madatā vásvo arṇavám /

Halfverse: c    
yásya dyā́vo vicáranti mā́nuṣā bʰujé máṃhiṣṭʰam abʰí vípram arcata //
   
yásya dyā́vo vicáranti mā́nuṣā
   
yásya dyā́vaḥ vicáranti mā́nuṣā
   
yásya dyā́vo vicáranti mā́nuṣā

Halfverse: d    
bʰujé máṃhiṣṭʰam abʰí vípram arcata //
   
bʰujé máṃhiṣṭʰam abʰí vípram arcata //
   
bʰujé máṃhiṣṭʰam abʰí vípram arcata //


Verse: 2 
Halfverse: a    
abʰī́m avanvan svabʰiṣṭím ūtáyo 'ntarikṣaprā́ṃ táviṣībʰir ā́vr̥tam /
   
abʰī́m avanvan svabʰiṣṭím ūtáyo
   
abʰí īm avanvan svabʰiṣṭím ūtáyaḥ
   
abʰī́m avanvan suabʰiṣṭím ūtáyo

Halfverse: b    
'ntarikṣaprā́ṃ táviṣībʰir ā́vr̥tam /
   
antarikṣaprā́m táviṣībʰiḥ ā́vr̥tam /
   
antarikṣaprā́ṃ táviṣībʰir ā́vr̥tam /

Halfverse: c    
índraṃ dákṣāsa r̥bʰávo madacyútaṃ śatákratuṃ jávanī sūnŕ̥tā́ruhat //
   
índraṃ dákṣāsa r̥bʰávo madacyútaṃ
   
índram dákṣāsaḥ r̥bʰávaḥ madacyútam
   
índraṃ dákṣāsa r̥bʰávo madacyútaṃ

Halfverse: d    
śatákratuṃ jávanī sūnŕ̥tā́ruhat \!\ //
   
śatákratum jávanī sūnŕ̥tā ā́ aruhat //
   
śatákratuṃ jávanī sūnŕ̥tā́ruhat //


Verse: 3 
Halfverse: a    
tváṃ gotrám áṅgirobʰyo 'vr̥ṇor ápotā́traye śatádureṣu gātuvít /
   
tváṃ gotrám áṅgirobʰyo 'vr̥ṇor ápa_
   
tvám gotrám áṅgirobʰyaḥ avr̥ṇoḥ ápa
   
tuváṃ gotrám áṅgirobʰyo 'vr̥ṇor ápa

Halfverse: b    
_utā́traye śatádureṣu gātuvít /
   
utá átraye śatádureṣu gātuvít /
   
utā́traye śatádureṣu gātuvít /

Halfverse: c    
saséna cid vimadā́yāvaho vásv ājā́v ádriṃ vāvasānásya nartáyan //
   
saséna cid vimadā́yāvaho vásv
   
saséna cit vimadā́ya avahaḥ vásu
   
saséna cid vimadā́yāvaho vásu

Halfverse: d    
ājā́v ádriṃ vāvasānásya nartáyan //
   
ājaú ádrim vāvasānásya nartáyan //
   
ājā́v ádriṃ vāvasānásya nartáyan //


Verse: 4 
Halfverse: a    
tvám apā́m apidʰā́nāvr̥ṇor ápā́dʰārayaḥ párvate dā́numad vásu /
   
tvám apā́m apidʰā́nāvr̥ṇor ápa_
   
tvám apā́m apidʰā́nā avr̥ṇoḥ ápa
   
tuvám apā́m apidʰā́nāvr̥ṇor ápa

Halfverse: b    
_ádʰārayaḥ párvate dā́numad vásu /
   
ádʰārayaḥ párvate dā́numat vásu /
   
ádʰārayaḥ párvate dā́numad vásu /

Halfverse: c    
vr̥tráṃ yád indra śávasā́vadʰīr áhim ā́d ít sū́ryaṃ divy ā́rohayo dr̥śé //
   
vr̥tráṃ yád indra śávasā́vadʰīr áhim
   
vr̥trám yát indra śávasā ávadʰīḥ áhim
   
vr̥tráṃ yád indra śávasā́vadʰīr áhim

Halfverse: d    
ā́d ít sū́ryaṃ divy ā́rohayo dr̥śé //
   
ā́t ít sū́ryam diví ā́ arohayaḥ dr̥śé //
   
ā́d ít sū́ryaṃ diví ā́rohayo dr̥śé //


Verse: 5 
Halfverse: a    
tvám māyā́bʰir ápa māyíno 'dʰamaḥ svadʰā́bʰir ádʰi śúptāv ájuhvata /
   
tvám māyā́bʰir ápa māyíno 'dʰamaḥ
   
tvám māyā́bʰiḥ ápa māyínaḥ adʰamaḥ
   
tuvám māyā́bʰir ápa māyíno 'dʰamaḥ

Halfverse: b    
svadʰā́bʰir ádʰi śúptāv ájuhvata /
   
svadʰā́bʰiḥ ádʰi śúptau ájuhvata /
   
svadʰā́bʰir ádʰi śúptāv ájuhvata /

Halfverse: c    
tvám pípror nr̥maṇaḥ prā́rujaḥ púraḥ prá r̥jíśvānaṃ dasyuhátyeṣv āvitʰa //
   
tvám pípror nr̥maṇaḥ prā́rujaḥ púraḥ
   
tvám píproḥ nr̥maṇaḥ prá arujaḥ púraḥ
   
tuvám pípror nr̥maṇaḥ prā́rujaḥ púraḥ

Halfverse: d    
prá r̥jíśvānaṃ dasyuhátyeṣv āvitʰa //
   
prá r̥jíśvānam dasyuhátyeṣu āvitʰa //
   
prá rjíśvānaṃ dasyuhátyeṣu āvitʰa //


Verse: 6 
Halfverse: a    
tváṃ kútsaṃ śuṣṇahátyeṣv āvitʰā́randʰayo 'titʰigvā́ya śámbaram /
   
tváṃ kútsaṃ śuṣṇahátyeṣv āvitʰa_
   
tvám kútsam śuṣṇahátyeṣu āvitʰa
   
tuváṃ kútsaṃ śuṣṇahátyeṣu āvitʰa

Halfverse: b    
_árandʰayo 'titʰigvā́ya śámbaram /
   
árandʰayaḥ atitʰigvā́ya śámbaram /
   
árandʰayo atitʰigvā́ya śámbaram /

Halfverse: c    
mahā́ntaṃ cid arbudáṃ kramīḥ padā́ sanā́d evá dasyuhátyāya jajñiṣe //
   
mahā́ntaṃ cid arbudáṃ kramīḥ padā́
   
mahā́ntam cit arbudám kramīḥ padā́
   
mahā́ntaṃ cid arbudáṃ kramīḥ padā́

Halfverse: d    
sanā́d evá dasyuhátyāya jajñiṣe //
   
sanā́t evá dasyuhátyāya jajñiṣe //
   
sanā́d evá dasyuhátyāya jajñiṣe //


Verse: 7 
Halfverse: a    
tvé víśvā táviṣī sadʰryàg gʰitā́ táva rā́dʰaḥ somapītʰā́ya harṣate /
   
tvé víśvā táviṣī sadʰryàg gʰitā́
   
tvé víśvā táviṣī sadʰryàk hitā́
   
tuvé víśvā táviṣī sadʰríag gʰitā́

Halfverse: b    
táva rā́dʰaḥ somapītʰā́ya harṣate /
   
táva rā́dʰaḥ somapītʰā́ya harṣate /
   
táva rā́dʰaḥ somapītʰā́ya harṣate /

Halfverse: c    
táva vájraś cikite bāhvór hitó vr̥ścā́ śátror áva víśvāni vŕ̥ṣṇyā //
   
táva vájraś cikite bāhvór hitó
   
táva vájraḥ cikite bāhvóḥ hitáḥ
   
táva vájraś cikite bāhuvór hitó

Halfverse: d    
vr̥ścā́ śátror áva víśvāni vŕ̥ṣṇyā //
   
vr̥ścá+ śátroḥ áva víśvāni vŕ̥ṣṇyā //
   
vr̥ścā́ śátror áva víśvāni vŕ̥ṣṇiyā //


Verse: 8 
Halfverse: a    
jānīhy ā́ryān ca dásyavo barhíṣmate randʰayā śā́sad avratā́n /
   
jānīhy ā́ryān ca dásyavo
   
jānīhi ā́ryān ca dásyavaḥ
   
jānīhi ā́riyān ca dásyavo

Halfverse: b    
barhíṣmate randʰayā śā́sad avratā́n /
   
barhíṣmate randʰaya+ śā́sat avratā́n /
   
barhíṣmate randʰayā śā́sad avratā́n /

Halfverse: c    
śā́kī bʰava yájamānasya coditā́ víśvét tā́ te sadʰamā́deṣu cākana //
   
śā́kī bʰava yájamānasya coditā́
   
śā́kī bʰava yájamānasya coditā́
   
śā́kī bʰava yájamānasya coditā́

Halfverse: d    
víśvét tā́ te sadʰamā́deṣu cākana //
   
víśvā ít tā́ te sadʰamā́deṣu cākana //
   
víśvét tā́ te sadʰamā́deṣu cākana //


Verse: 9 
Halfverse: a    
ánuvratāya randʰáyann ápavratān ābʰū́bʰir índraḥ śnatʰáyann ánābʰuvaḥ /
   
ánuvratāya randʰáyann ápavratān
   
ánuvratāya randʰáyan ápavratān
   
ánuvratāya randʰáyann ápavratān

Halfverse: b    
ābʰū́bʰir índraḥ śnatʰáyann ánābʰuvaḥ /
   
ābʰū́bʰiḥ índraḥ śnatʰáyan ánābʰuvaḥ /
   
ābʰū́bʰir índraḥ śnatʰáyann ánābʰuvaḥ /

Halfverse: c    
vr̥ddʰásya cid várdʰato dyā́m ínakṣata stávāno vamró jagʰāna saṃdíhaḥ //
   
vr̥ddʰásya cid várdʰato dyā́m ínakṣata
   
vr̥ddʰásya cit várdʰataḥ dyā́m ínakṣataḥ
   
vr̥ddʰásya cid várdʰato dyā́m ínakṣata

Halfverse: d    
stávāno vamró jagʰāna saṃdíhaḥ //
   
stávānaḥ vamráḥ jagʰāna saṃdíhaḥ //
   
stávāno vamró jagʰāna saṃdíhaḥ //


Verse: 10 
Halfverse: a    
tákṣad yát ta uśánā sáhasā sáho ródasī majmánā bādʰate śávaḥ /
   
tákṣad yát ta uśánā sáhasā sáho
   
tákṣat yát te uśánā sáhasā sáhaḥ
   
tákṣad yát ta uśánā sáhasā sáho

Halfverse: b    
ródasī majmánā bādʰate śávaḥ /
   
ródasī majmánā bādʰate śávaḥ /
   
ródasī majmánā bādʰate śávaḥ /

Halfverse: c    
ā́ tvā vā́tasya nr̥maṇo manoyúja ā́ pū́ryamāṇam avahann abʰí śrávaḥ //
   
ā́ tvā vā́tasya nr̥maṇo manoyúja
   
ā́ tvā vā́tasya nr̥maṇaḥ manoyújaḥ
   
ā́ tvā vā́tasya nr̥maṇo manoyúja

Halfverse: d    
ā́ pū́ryamāṇam avahann abʰí śrávaḥ //
   
ā́ pū́ryamāṇam avahan abʰí śrávaḥ //
   
ā́ pū́ryamāṇam avahann abʰí śrávaḥ //


Verse: 11 
Halfverse: a    
mándiṣṭa yád uśáne kāvyé sácām̐ índro vaṅkū́ vaṅkutárā́dʰi tiṣṭʰati /
   
mándiṣṭa yád uśáne kāvyé sácām̐
   
mándiṣṭa yát uśáne kāvyé sácā
   
mándiṣṭa yád uśáne kāviyé sácām̐

Halfverse: b    
índro vaṅkū́ vaṅkutárā́dʰi tiṣṭʰati /
   
índraḥ vaṅkū́ vaṅkutárā ádʰi tiṣṭʰati /
   
índro vaṅkū́ vaṅkutárā́dʰi tiṣṭʰati /

Halfverse: c    
ugró yayíṃ nír apáḥ srótasāsr̥jad śúṣṇasya dr̥ṃhitā́ airayat púraḥ //
   
ugró yayíṃ nír apáḥ srótasāsr̥jad
   
ugráḥ yayím níḥ apáḥ srótasā asr̥jat
   
ugró yayíṃ nír apáḥ srótasāsr̥jad

Halfverse: d    
śúṣṇasya dr̥ṃhitā́ airayat púraḥ //
   
śúṣṇasya dr̥ṃhitā́ḥ airayat púraḥ //
   
śúṣṇasya dr̥ṃhitā́ airayat púraḥ //


Verse: 12 
Halfverse: a    
ā́ smā rátʰaṃ vr̥ṣapā́ṇeṣu tiṣṭʰasi śāryātásya prábʰr̥tā yéṣu mándase /
   
ā́ smā rátʰaṃ vr̥ṣapā́ṇeṣu tiṣṭʰasi
   
ā́ sma+ rátʰam vr̥ṣapā́ṇeṣu tiṣṭʰasi
   
ā́ smā rátʰaṃ vr̥ṣapā́ṇeṣu tiṣṭʰasi

Halfverse: b    
śāryātásya prábʰr̥tā yéṣu mándase /
   
śāryātásya prábʰr̥tāḥ yéṣu mándase /
   
śāryātásya prábʰr̥tā yéṣu mándase /

Halfverse: c    
índra yátʰā sutásomeṣu cākáno 'narvā́ṇaṃ ślókam ā́ rohase diví //
   
índra yátʰā sutásomeṣu cākáno
   
índra yátʰā sutásomeṣu cākánaḥ
   
índra yátʰā sutásomeṣu cākáno

Halfverse: d    
'narvā́ṇaṃ ślókam ā́ rohase diví //
   
anarvā́ṇam ślókam ā́ rohase diví //
   
anarvā́ṇaṃ ślókam ā́ rohase diví //


Verse: 13 
Halfverse: a    
ádadā árbʰām mahaté vacasyáve kakṣī́vate vr̥cayā́m indra sunvaté /
   
ádadā árbʰām mahaté vacasyáve
   
ádadāḥ árbʰām mahaté vacasyáve
   
ádadā árbʰām mahaté vacasyáve

Halfverse: b    
kakṣī́vate vr̥cayā́m indra sunvaté /
   
kakṣī́vate vr̥cayā́m indra sunvaté /
   
kakṣī́vate vr̥cayā́m indra sunvaté /

Halfverse: c    
ménābʰavo vr̥ṣaṇaśvásya sukrato víśvét tā́ te sávaneṣu pravā́cyā //
   
ménābʰavo vr̥ṣaṇaśvásya sukrato
   
ménā abʰavaḥ vr̥ṣaṇaśvásya sukrato
   
ménābʰavo vr̥ṣaṇaśvásya sukrato

Halfverse: d    
víśvét tā́ te sávaneṣu pravā́cyā //
   
víśvā ít tā́ te sávaneṣu pravā́cyā //
   
víśvét tā́ te sávaneṣu pravā́ciyā //


Verse: 14 
Halfverse: a    
índro aśrāyi sudʰyò nireké pajréṣu stómo dúryo yū́paḥ /
   
índro aśrāyi sudʰyò nireké
   
índraḥ aśrāyi sudʰyàḥ nireké
   
índro aśrāyi sudʰíyo nireké

Halfverse: b    
pajréṣu stómo dúryo yū́paḥ /
   
pajréṣu stómaḥ dúryaḥ yū́paḥ /
   
pajréṣu stómo dúriyo yū́paḥ /

Halfverse: c    
aśvayúr gavyū́ ratʰayúr vasūyúr índra íd rāyáḥ kṣayati prayantā́ //
   
aśvayúr gavyū́ ratʰayúr vasūyúr
   
aśvayúḥ gavyúḥ ratʰayúḥ vasūyúḥ
   
aśvayúr gavyū́ ratʰayúr vasūyúr

Halfverse: d    
índra íd rāyáḥ kṣayati prayantā́ //
   
índraḥ ít rāyáḥ kṣayati prayantā́ //
   
índra íd rāyáḥ kṣayati prayantā́ //


Verse: 15 
Halfverse: a    
idáṃ námo vr̥ṣabʰā́ya svarā́je satyáśuṣmāya taváse 'vāci /
   
idáṃ námo vr̥ṣabʰā́ya svarā́je
   
idám námaḥ vr̥ṣabʰā́ya svarā́je
   
idáṃ námo vr̥ṣabʰā́ya svarā́je

Halfverse: b    
satyáśuṣmāya taváse 'vāci /
   
satyáśuṣmāya taváse avāci /
   
satyáśuṣmāya taváse avāci /

Halfverse: c    
asmínn indra vr̥jáne sárvavīrāḥ smát sūríbʰis táva śárman syāma //
   
asmínn indra vr̥jáne sárvavīrāḥ
   
asmín indra vr̥jáne sárvavīrāḥ
   
asmínn indra vr̥jáne sárvavīrāḥ

Halfverse: d    
smát sūríbʰis táva śárman syāma //
   
smát sūríbʰiḥ táva śárman syāma //
   
smát sūríbʰis táva śárman siyāma //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.