TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 51
Hymn: 51
Verse: 1
Halfverse: a
abʰí
tyám
meṣám
puruhūtám
r̥gmíyam
índraṃ
gīrbʰír
madatā
vásvo
arṇavám
/
abʰí
tyám
meṣám
puruhūtám
r̥gmíyam
abʰí
tyám
meṣám
puruhūtám
r̥gmíyam
abʰí
tyám
meṣám
puruhūtám
r̥gmíyam
Halfverse: b
índraṃ
gīrbʰír
madatā
vásvo
arṇavám
/
índram
gīrbʰíḥ
madata+
vásvaḥ
arṇavám
/
índraṃ
gīrbʰír
madatā
vásvo
arṇavám
/
Halfverse: c
yásya
dyā́vo
ná
vicáranti
mā́nuṣā
bʰujé
máṃhiṣṭʰam
abʰí
vípram
arcata
//
yásya
dyā́vo
ná
vicáranti
mā́nuṣā
yásya
dyā́vaḥ
ná
vicáranti
mā́nuṣā
yásya
dyā́vo
ná
vicáranti
mā́nuṣā
Halfverse: d
bʰujé
máṃhiṣṭʰam
abʰí
vípram
arcata
//
bʰujé
máṃhiṣṭʰam
abʰí
vípram
arcata
//
bʰujé
máṃhiṣṭʰam
abʰí
vípram
arcata
//
Verse: 2
Halfverse: a
abʰī́m
avanvan
svabʰiṣṭím
ūtáyo
'ntarikṣaprā́ṃ
táviṣībʰir
ā́vr̥tam
/
abʰī́m
avanvan
svabʰiṣṭím
ūtáyo
abʰí
īm
avanvan
svabʰiṣṭím
ūtáyaḥ
abʰī́m
avanvan
suabʰiṣṭím
ūtáyo
Halfverse: b
'ntarikṣaprā́ṃ
táviṣībʰir
ā́vr̥tam
/
antarikṣaprā́m
táviṣībʰiḥ
ā́vr̥tam
/
antarikṣaprā́ṃ
táviṣībʰir
ā́vr̥tam
/
Halfverse: c
índraṃ
dákṣāsa
r̥bʰávo
madacyútaṃ
śatákratuṃ
jávanī
sūnŕ̥tā́ruhat
//
índraṃ
dákṣāsa
r̥bʰávo
madacyútaṃ
índram
dákṣāsaḥ
r̥bʰávaḥ
madacyútam
índraṃ
dákṣāsa
r̥bʰávo
madacyútaṃ
Halfverse: d
śatákratuṃ
jávanī
sūnŕ̥tā́ruhat
\!\ //
śatákratum
jávanī
sūnŕ̥tā
ā́
aruhat
//
śatákratuṃ
jávanī
sūnŕ̥tā́ruhat
//
Verse: 3
Halfverse: a
tváṃ
gotrám
áṅgirobʰyo
'vr̥ṇor
ápotā́traye
śatádureṣu
gātuvít
/
tváṃ
gotrám
áṅgirobʰyo
'vr̥ṇor
ápa
_
tvám
gotrám
áṅgirobʰyaḥ
avr̥ṇoḥ
ápa
tuváṃ
gotrám
áṅgirobʰyo
'vr̥ṇor
ápa
Halfverse: b
_utā́traye
śatádureṣu
gātuvít
/
utá
átraye
śatádureṣu
gātuvít
/
utā́traye
śatádureṣu
gātuvít
/
Halfverse: c
saséna
cid
vimadā́yāvaho
vásv
ājā́v
ádriṃ
vāvasānásya
nartáyan
//
saséna
cid
vimadā́yāvaho
vásv
saséna
cit
vimadā́ya
avahaḥ
vásu
saséna
cid
vimadā́yāvaho
vásu
Halfverse: d
ājā́v
ádriṃ
vāvasānásya
nartáyan
//
ājaú
ádrim
vāvasānásya
nartáyan
//
ājā́v
ádriṃ
vāvasānásya
nartáyan
//
Verse: 4
Halfverse: a
tvám
apā́m
apidʰā́nāvr̥ṇor
ápā́dʰārayaḥ
párvate
dā́numad
vásu
/
tvám
apā́m
apidʰā́nāvr̥ṇor
ápa
_
tvám
apā́m
apidʰā́nā
avr̥ṇoḥ
ápa
tuvám
apā́m
apidʰā́nāvr̥ṇor
ápa
Halfverse: b
_ádʰārayaḥ
párvate
dā́numad
vásu
/
ádʰārayaḥ
párvate
dā́numat
vásu
/
ádʰārayaḥ
párvate
dā́numad
vásu
/
Halfverse: c
vr̥tráṃ
yád
indra
śávasā́vadʰīr
áhim
ā́d
ít
sū́ryaṃ
divy
ā́rohayo
dr̥śé
//
vr̥tráṃ
yád
indra
śávasā́vadʰīr
áhim
vr̥trám
yát
indra
śávasā
ávadʰīḥ
áhim
vr̥tráṃ
yád
indra
śávasā́vadʰīr
áhim
Halfverse: d
ā́d
ít
sū́ryaṃ
divy
ā́rohayo
dr̥śé
//
ā́t
ít
sū́ryam
diví
ā́
arohayaḥ
dr̥śé
//
ā́d
ít
sū́ryaṃ
diví
ā́rohayo
dr̥śé
//
Verse: 5
Halfverse: a
tvám
māyā́bʰir
ápa
māyíno
'dʰamaḥ
svadʰā́bʰir
yé
ádʰi
śúptāv
ájuhvata
/
tvám
māyā́bʰir
ápa
māyíno
'dʰamaḥ
tvám
māyā́bʰiḥ
ápa
māyínaḥ
adʰamaḥ
tuvám
māyā́bʰir
ápa
māyíno
'dʰamaḥ
Halfverse: b
svadʰā́bʰir
yé
ádʰi
śúptāv
ájuhvata
/
svadʰā́bʰiḥ
yé
ádʰi
śúptau
ájuhvata
/
svadʰā́bʰir
yé
ádʰi
śúptāv
ájuhvata
/
Halfverse: c
tvám
pípror
nr̥maṇaḥ
prā́rujaḥ
púraḥ
prá
r̥jíśvānaṃ
dasyuhátyeṣv
āvitʰa
//
tvám
pípror
nr̥maṇaḥ
prā́rujaḥ
púraḥ
tvám
píproḥ
nr̥maṇaḥ
prá
arujaḥ
púraḥ
tuvám
pípror
nr̥maṇaḥ
prā́rujaḥ
púraḥ
Halfverse: d
prá
r̥jíśvānaṃ
dasyuhátyeṣv
āvitʰa
//
prá
r̥jíśvānam
dasyuhátyeṣu
āvitʰa
//
prá
rjíśvānaṃ
dasyuhátyeṣu
āvitʰa
//
Verse: 6
Halfverse: a
tváṃ
kútsaṃ
śuṣṇahátyeṣv
āvitʰā́randʰayo
'titʰigvā́ya
śámbaram
/
tváṃ
kútsaṃ
śuṣṇahátyeṣv
āvitʰa
_
tvám
kútsam
śuṣṇahátyeṣu
āvitʰa
tuváṃ
kútsaṃ
śuṣṇahátyeṣu
āvitʰa
Halfverse: b
_árandʰayo
'titʰigvā́ya
śámbaram
/
árandʰayaḥ
atitʰigvā́ya
śámbaram
/
árandʰayo
atitʰigvā́ya
śámbaram
/
Halfverse: c
mahā́ntaṃ
cid
arbudáṃ
ní
kramīḥ
padā́
sanā́d
evá
dasyuhátyāya
jajñiṣe
//
mahā́ntaṃ
cid
arbudáṃ
ní
kramīḥ
padā́
mahā́ntam
cit
arbudám
ní
kramīḥ
padā́
mahā́ntaṃ
cid
arbudáṃ
ní
kramīḥ
padā́
Halfverse: d
sanā́d
evá
dasyuhátyāya
jajñiṣe
//
sanā́t
evá
dasyuhátyāya
jajñiṣe
//
sanā́d
evá
dasyuhátyāya
jajñiṣe
//
Verse: 7
Halfverse: a
tvé
víśvā
táviṣī
sadʰryàg
gʰitā́
táva
rā́dʰaḥ
somapītʰā́ya
harṣate
/
tvé
víśvā
táviṣī
sadʰryàg
gʰitā́
tvé
víśvā
táviṣī
sadʰryàk
hitā́
tuvé
víśvā
táviṣī
sadʰríag
gʰitā́
Halfverse: b
táva
rā́dʰaḥ
somapītʰā́ya
harṣate
/
táva
rā́dʰaḥ
somapītʰā́ya
harṣate
/
táva
rā́dʰaḥ
somapītʰā́ya
harṣate
/
Halfverse: c
táva
vájraś
cikite
bāhvór
hitó
vr̥ścā́
śátror
áva
víśvāni
vŕ̥ṣṇyā
//
táva
vájraś
cikite
bāhvór
hitó
táva
vájraḥ
cikite
bāhvóḥ
hitáḥ
táva
vájraś
cikite
bāhuvór
hitó
Halfverse: d
vr̥ścā́
śátror
áva
víśvāni
vŕ̥ṣṇyā
//
vr̥ścá+
śátroḥ
áva
víśvāni
vŕ̥ṣṇyā
//
vr̥ścā́
śátror
áva
víśvāni
vŕ̥ṣṇiyā
//
Verse: 8
Halfverse: a
ví
jānīhy
ā́ryān
yé
ca
dásyavo
barhíṣmate
randʰayā
śā́sad
avratā́n
/
ví
jānīhy
ā́ryān
yé
ca
dásyavo
ví
jānīhi
ā́ryān
yé
ca
dásyavaḥ
ví
jānīhi
ā́riyān
yé
ca
dásyavo
Halfverse: b
barhíṣmate
randʰayā
śā́sad
avratā́n
/
barhíṣmate
randʰaya+
śā́sat
avratā́n
/
barhíṣmate
randʰayā
śā́sad
avratā́n
/
Halfverse: c
śā́kī
bʰava
yájamānasya
coditā́
víśvét
tā́
te
sadʰamā́deṣu
cākana
//
śā́kī
bʰava
yájamānasya
coditā́
śā́kī
bʰava
yájamānasya
coditā́
śā́kī
bʰava
yájamānasya
coditā́
Halfverse: d
víśvét
tā́
te
sadʰamā́deṣu
cākana
//
víśvā
ít
tā́
te
sadʰamā́deṣu
cākana
//
víśvét
tā́
te
sadʰamā́deṣu
cākana
//
Verse: 9
Halfverse: a
ánuvratāya
randʰáyann
ápavratān
ābʰū́bʰir
índraḥ
śnatʰáyann
ánābʰuvaḥ
/
ánuvratāya
randʰáyann
ápavratān
ánuvratāya
randʰáyan
ápavratān
ánuvratāya
randʰáyann
ápavratān
Halfverse: b
ābʰū́bʰir
índraḥ
śnatʰáyann
ánābʰuvaḥ
/
ābʰū́bʰiḥ
índraḥ
śnatʰáyan
ánābʰuvaḥ
/
ābʰū́bʰir
índraḥ
śnatʰáyann
ánābʰuvaḥ
/
Halfverse: c
vr̥ddʰásya
cid
várdʰato
dyā́m
ínakṣata
stávāno
vamró
ví
jagʰāna
saṃdíhaḥ
//
vr̥ddʰásya
cid
várdʰato
dyā́m
ínakṣata
vr̥ddʰásya
cit
várdʰataḥ
dyā́m
ínakṣataḥ
vr̥ddʰásya
cid
várdʰato
dyā́m
ínakṣata
Halfverse: d
stávāno
vamró
ví
jagʰāna
saṃdíhaḥ
//
stávānaḥ
vamráḥ
ví
jagʰāna
saṃdíhaḥ
//
stávāno
vamró
ví
jagʰāna
saṃdíhaḥ
//
Verse: 10
Halfverse: a
tákṣad
yát
ta
uśánā
sáhasā
sáho
ví
ródasī
majmánā
bādʰate
śávaḥ
/
tákṣad
yát
ta
uśánā
sáhasā
sáho
tákṣat
yát
te
uśánā
sáhasā
sáhaḥ
tákṣad
yát
ta
uśánā
sáhasā
sáho
Halfverse: b
ví
ródasī
majmánā
bādʰate
śávaḥ
/
ví
ródasī
majmánā
bādʰate
śávaḥ
/
ví
ródasī
majmánā
bādʰate
śávaḥ
/
Halfverse: c
ā́
tvā
vā́tasya
nr̥maṇo
manoyúja
ā́
pū́ryamāṇam
avahann
abʰí
śrávaḥ
//
ā́
tvā
vā́tasya
nr̥maṇo
manoyúja
ā́
tvā
vā́tasya
nr̥maṇaḥ
manoyújaḥ
ā́
tvā
vā́tasya
nr̥maṇo
manoyúja
Halfverse: d
ā́
pū́ryamāṇam
avahann
abʰí
śrávaḥ
//
ā́
pū́ryamāṇam
avahan
abʰí
śrávaḥ
//
ā́
pū́ryamāṇam
avahann
abʰí
śrávaḥ
//
Verse: 11
Halfverse: a
mándiṣṭa
yád
uśáne
kāvyé
sácām̐
índro
vaṅkū́
vaṅkutárā́dʰi
tiṣṭʰati
/
mándiṣṭa
yád
uśáne
kāvyé
sácām̐
mándiṣṭa
yát
uśáne
kāvyé
sácā
mándiṣṭa
yád
uśáne
kāviyé
sácām̐
Halfverse: b
índro
vaṅkū́
vaṅkutárā́dʰi
tiṣṭʰati
/
índraḥ
vaṅkū́
vaṅkutárā
ádʰi
tiṣṭʰati
/
índro
vaṅkū́
vaṅkutárā́dʰi
tiṣṭʰati
/
Halfverse: c
ugró
yayíṃ
nír
apáḥ
srótasāsr̥jad
ví
śúṣṇasya
dr̥ṃhitā́
airayat
púraḥ
//
ugró
yayíṃ
nír
apáḥ
srótasāsr̥jad
ugráḥ
yayím
níḥ
apáḥ
srótasā
asr̥jat
ugró
yayíṃ
nír
apáḥ
srótasāsr̥jad
Halfverse: d
ví
śúṣṇasya
dr̥ṃhitā́
airayat
púraḥ
//
ví
śúṣṇasya
dr̥ṃhitā́ḥ
airayat
púraḥ
//
ví
śúṣṇasya
dr̥ṃhitā́
airayat
púraḥ
//
Verse: 12
Halfverse: a
ā́
smā
rátʰaṃ
vr̥ṣapā́ṇeṣu
tiṣṭʰasi
śāryātásya
prábʰr̥tā
yéṣu
mándase
/
ā́
smā
rátʰaṃ
vr̥ṣapā́ṇeṣu
tiṣṭʰasi
ā́
sma+
rátʰam
vr̥ṣapā́ṇeṣu
tiṣṭʰasi
ā́
smā
rátʰaṃ
vr̥ṣapā́ṇeṣu
tiṣṭʰasi
Halfverse: b
śāryātásya
prábʰr̥tā
yéṣu
mándase
/
śāryātásya
prábʰr̥tāḥ
yéṣu
mándase
/
śāryātásya
prábʰr̥tā
yéṣu
mándase
/
Halfverse: c
índra
yátʰā
sutásomeṣu
cākáno
'narvā́ṇaṃ
ślókam
ā́
rohase
diví
//
índra
yátʰā
sutásomeṣu
cākáno
índra
yátʰā
sutásomeṣu
cākánaḥ
índra
yátʰā
sutásomeṣu
cākáno
Halfverse: d
'narvā́ṇaṃ
ślókam
ā́
rohase
diví
//
anarvā́ṇam
ślókam
ā́
rohase
diví
//
anarvā́ṇaṃ
ślókam
ā́
rohase
diví
//
Verse: 13
Halfverse: a
ádadā
árbʰām
mahaté
vacasyáve
kakṣī́vate
vr̥cayā́m
indra
sunvaté
/
ádadā
árbʰām
mahaté
vacasyáve
ádadāḥ
árbʰām
mahaté
vacasyáve
ádadā
árbʰām
mahaté
vacasyáve
Halfverse: b
kakṣī́vate
vr̥cayā́m
indra
sunvaté
/
kakṣī́vate
vr̥cayā́m
indra
sunvaté
/
kakṣī́vate
vr̥cayā́m
indra
sunvaté
/
Halfverse: c
ménābʰavo
vr̥ṣaṇaśvásya
sukrato
víśvét
tā́
te
sávaneṣu
pravā́cyā
//
ménābʰavo
vr̥ṣaṇaśvásya
sukrato
ménā
abʰavaḥ
vr̥ṣaṇaśvásya
sukrato
ménābʰavo
vr̥ṣaṇaśvásya
sukrato
Halfverse: d
víśvét
tā́
te
sávaneṣu
pravā́cyā
//
víśvā
ít
tā́
te
sávaneṣu
pravā́cyā
//
víśvét
tā́
te
sávaneṣu
pravā́ciyā
//
Verse: 14
Halfverse: a
índro
aśrāyi
sudʰyò
nireké
pajréṣu
stómo
dúryo
ná
yū́paḥ
/
índro
aśrāyi
sudʰyò
nireké
índraḥ
aśrāyi
sudʰyàḥ
nireké
índro
aśrāyi
sudʰíyo
nireké
Halfverse: b
pajréṣu
stómo
dúryo
ná
yū́paḥ
/
pajréṣu
stómaḥ
dúryaḥ
ná
yū́paḥ
/
pajréṣu
stómo
dúriyo
ná
yū́paḥ
/
Halfverse: c
aśvayúr
gavyū́
ratʰayúr
vasūyúr
índra
íd
rāyáḥ
kṣayati
prayantā́
//
aśvayúr
gavyū́
ratʰayúr
vasūyúr
aśvayúḥ
gavyúḥ
ratʰayúḥ
vasūyúḥ
aśvayúr
gavyū́
ratʰayúr
vasūyúr
Halfverse: d
índra
íd
rāyáḥ
kṣayati
prayantā́
//
índraḥ
ít
rāyáḥ
kṣayati
prayantā́
//
índra
íd
rāyáḥ
kṣayati
prayantā́
//
Verse: 15
Halfverse: a
idáṃ
námo
vr̥ṣabʰā́ya
svarā́je
satyáśuṣmāya
taváse
'vāci
/
idáṃ
námo
vr̥ṣabʰā́ya
svarā́je
idám
námaḥ
vr̥ṣabʰā́ya
svarā́je
idáṃ
námo
vr̥ṣabʰā́ya
svarā́je
Halfverse: b
satyáśuṣmāya
taváse
'vāci
/
satyáśuṣmāya
taváse
avāci
/
satyáśuṣmāya
taváse
avāci
/
Halfverse: c
asmínn
indra
vr̥jáne
sárvavīrāḥ
smát
sūríbʰis
táva
śárman
syāma
//
asmínn
indra
vr̥jáne
sárvavīrāḥ
asmín
indra
vr̥jáne
sárvavīrāḥ
asmínn
indra
vr̥jáne
sárvavīrāḥ
Halfverse: d
smát
sūríbʰis
táva
śárman
syāma
//
smát
sūríbʰiḥ
táva
śárman
syāma
//
smát
sūríbʰis
táva
śárman
siyāma
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.