TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 50
Previous part

Hymn: 50 
Verse: 1 
Halfverse: a    úd u tyáṃ jātávedasaṃ deváṃ vahanti ketávaḥ /
   
úd u tyáṃ jātávedasaṃ
   
út u tyám jātávedasam
   
úd u tyáṃ jātávedasaṃ

Halfverse: b    
deváṃ vahanti ketávaḥ /
   
devám vahanti ketávaḥ /
   
deváṃ vahanti ketávaḥ /

Halfverse: c    
dr̥śé víśvāya sū́ryam //
   
dr̥śé víśvāya sū́ryam //
   
dr̥śé víśvāya sū́ryam //
   
dr̥śé víśvāya sū́riyam //


Verse: 2 
Halfverse: a    
ápa tyé tāyávo yatʰā nákṣatrā yanty aktúbʰiḥ /
   
ápa tyé tāyávo yatʰā
   
ápa tyé tāyávaḥ yatʰā
   
ápa tyé tāyávo yatʰā

Halfverse: b    
nákṣatrā yanty aktúbʰiḥ /
   
nákṣatrā yanti aktúbʰiḥ /
   
nákṣatrā yanti aktúbʰiḥ /

Halfverse: c    
sū́rāya viśvácakṣase //
   
sū́rāya viśvácakṣase //
   
sū́rāya viśvácakṣase //
   
sū́rāya viśvácakṣase //


Verse: 3 
Halfverse: a    
ádr̥śram asya ketávo raśmáyo jánām̐ ánu /
   
ádr̥śram asya ketávo
   
ádr̥śram asya ketávaḥ
   
ádr̥śram asya ketávo

Halfverse: b    
raśmáyo jánām̐ ánu /
   
raśmáyaḥ jánān ánu /
   
raśmáyo jánām̐ ánu /

Halfverse: c    
bʰrā́janto agnáyo yatʰā //
   
bʰrā́janto agnáyo yatʰā //
   
bʰrā́jantaḥ agnáyaḥ yatʰā //
   
bʰrā́janto agnáyo yatʰā //


Verse: 4 
Halfverse: a    
taráṇir viśvádarśato jyotiṣkŕ̥d asi sūrya /
   
taráṇir viśvádarśato
   
taráṇiḥ viśvádarśataḥ
   
taráṇir viśvádarśato

Halfverse: b    
jyotiṣkŕ̥d asi sūrya /
   
jyotiṣkŕ̥t asi sūrya /
   
jyotiṣkŕ̥d asi sūriya /

Halfverse: c    
víśvam ā́ bʰāsi rocanám //
   
víśvam ā́ bʰāsi rocanám //
   
víśvam ā́ bʰāsi rocanám //
   
víśvam ā́ bʰāsi rocanám //


Verse: 5 
Halfverse: a    
pratyáṅ devā́nāṃ víśaḥ pratyáṅṅ úd eṣi mā́nuṣān /
   
pratyáṅ devā́nāṃ víśaḥ
   
pratyáṅ devā́nām víśaḥ
   
pratyáṅ devā́nãaṃ víśaḥ

Halfverse: b    
pratyáṅṅ úd eṣi mā́nuṣān /
   
pratyáṅ út eṣi mā́nuṣān /
   
pratyáṅṅ úd eṣi mā́nuṣān /

Halfverse: c    
pratyáṅ víśvaṃ svàr dr̥śé //
   
pratyáṅ víśvaṃ svàr dr̥śé //
   
pratyáṅ víśvam svàr dr̥śé //
   
pratyáṅ víśvaṃ súvar dr̥śé //


Verse: 6 
Halfverse: a    
yénā pāvaka cákṣasā bʰuraṇyántaṃ jánām̐ ánu /
   
yénā pāvaka cákṣasā
   
yéna+ pāvaka cákṣasā
   
yénā pavāka cákṣasā

Halfverse: b    
bʰuraṇyántaṃ jánām̐ ánu /
   
bʰuraṇyántam jánān ánu /
   
bʰuraṇyántaṃ jánām̐ ánu /

Halfverse: c    
tváṃ varuṇa páśyasi //
   
tváṃ varuṇa páśyasi //
   
tvám varuṇa páśyasi //
   
tuváṃ varuṇa páśyasi //


Verse: 7 
Halfverse: a    
dyā́m eṣi rájas pr̥tʰv áhā mímāno aktúbʰiḥ /
   
dyā́m eṣi rájas pr̥tʰv
   
dyā́m eṣi rájaḥ pr̥tʰú
   
dyā́m eṣi rájas pr̥tʰú

Halfverse: b    
áhā mímāno aktúbʰiḥ /
   
áhā mímānaḥ aktúbʰiḥ /
   
áhā mímāno aktúbʰiḥ /

Halfverse: c    
páśyañ jánmāni sūrya //
   
páśyañ jánmāni sūrya //
   
páśyan jánmāni sūrya //
   
páśyañ jánmāni sūriya //


Verse: 8 
Halfverse: a    
saptá tvā haríto rátʰe váhanti deva sūrya /
   
saptá tvā haríto rátʰe
   
saptá tvā harítaḥ rátʰe
   
saptá tvā haríto rátʰe

Halfverse: b    
váhanti deva sūrya /
   
váhanti deva sūrya /
   
váhanti deva sūriya /

Halfverse: c    
śocíṣkeśaṃ vicakṣaṇa //
   
śocíṣkeśaṃ vicakṣaṇa //
   
śocíṣkeśam vicakṣaṇa //
   
śocíṣkeśaṃ vicakṣaṇa //


Verse: 9 
Halfverse: a    
áyukta saptá śundʰyúvaḥ sū́ro rátʰasya naptyàḥ /
   
áyukta saptá śundʰyúvaḥ
   
áyukta saptá śundʰyúvaḥ
   
áyukta saptá śundʰyúvaḥ

Halfverse: b    
sū́ro rátʰasya naptyàḥ /
   
sū́raḥ rátʰasya naptyàḥ /
   
sū́ro rátʰasya naptíyaḥ /

Halfverse: c    
tā́bʰir yāti sváyuktibʰiḥ //
   
tā́bʰir yāti sváyuktibʰiḥ //
   
tā́bʰiḥ yāti sváyuktibʰiḥ //
   
tā́bʰir yāti sváyuktibʰiḥ //


Verse: 10 
Halfverse: a    
úd vayáṃ támasas pári jyótiṣ páśyanta úttaram /
   
úd vayáṃ támasas pári
   
út vayám támasaḥ pári
   
úd vayáṃ támasas pári

Halfverse: b    
jyótiṣ páśyanta úttaram /
   
jyótiḥ páśyantaḥ úttaram /
   
jyótiṣ páśyanta úttaram /

Halfverse: c    
deváṃ devatrā́ sū́ryam áganma jyótir uttamám //
   
deváṃ devatrā́ sū́ryam
   
devám devatrā́ sū́ryam
   
deváṃ devatrā́ sū́riyam

Halfverse: d    
áganma jyótir uttamám //
   
áganma jyótiḥ uttamám //
   
áganma jyótir uttamám //


Verse: 11 
Halfverse: a    
udyánn adyá mitramaha āróhann úttarāṃ dívam /
   
udyánn adyá mitramaha
   
udyán adyá mitramahaḥ
   
udyánn adyá mitramaha

Halfverse: b    
āróhann úttarāṃ dívam /
   
āróhan úttarām dívam /
   
āróhann úttarāṃ dívam /

Halfverse: c    
hr̥drogám máma sūrya harimā́ṇaṃ ca nāśaya //
   
hr̥drogám máma sūrya
   
hr̥drogám máma sūrya
   
hr̥drogám máma sūriya

Halfverse: d    
harimā́ṇaṃ ca nāśaya //
   
harimā́ṇam ca nāśaya //
   
harimā́ṇaṃ ca nāśaya //


Verse: 12 
Halfverse: a    
śúkeṣu me harimā́ṇaṃ ropaṇā́kāsu dadʰmasi /
   
śúkeṣu me harimā́ṇaṃ
   
śúkeṣu me harimā́ṇam
   
śúkeṣu me harimā́ṇaṃ

Halfverse: b    
ropaṇā́kāsu dadʰmasi /
   
ropaṇā́kāsu dadʰmasi /
   
ropaṇā́kāsu dadʰmasi /

Halfverse: c    
átʰo hāridravéṣu me harimā́ṇaṃ dadʰmasi //
   
átʰo hāridravéṣu me
   
átʰa u hāridravéṣu me
   
átʰo hāridravéṣu me

Halfverse: d    
harimā́ṇaṃ dadʰmasi //
   
harimā́ṇam dadʰmasi //
   
harimā́ṇaṃ dadʰmasi //


Verse: 13 
Halfverse: a    
úd agād ayám ādityó víśvena sáhasā sahá /
   
úd agād ayám ādityó
   
út agāt ayám ādityáḥ
   
úd agād ayám ādityó

Halfverse: b    
víśvena sáhasā sahá /
   
víśvena sáhasā sahá /
   
víśvena sáhasā sahá /

Halfverse: c    
dviṣántam máhyaṃ randʰáyan aháṃ dviṣaté radʰam //
   
dviṣántam máhyaṃ randʰáyan
   
dviṣántam máhyam randʰáyan
   
dviṣántam máhya* randʰáyan

Halfverse: d    
aháṃ dviṣaté radʰam //
   
mā́ u ahám dviṣaté radʰam //
   
aháṃ dviṣaté radʰam //


Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.