TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 50
Hymn: 50
Verse: 1
Halfverse: a
úd
u
tyáṃ
jātávedasaṃ
deváṃ
vahanti
ketávaḥ
/
úd
u
tyáṃ
jātávedasaṃ
út
u
tyám
jātávedasam
úd
u
tyáṃ
jātávedasaṃ
Halfverse: b
deváṃ
vahanti
ketávaḥ
/
devám
vahanti
ketávaḥ
/
deváṃ
vahanti
ketávaḥ
/
Halfverse: c
dr̥śé
víśvāya
sū́ryam
//
dr̥śé
víśvāya
sū́ryam
//
dr̥śé
víśvāya
sū́ryam
//
dr̥śé
víśvāya
sū́riyam
//
Verse: 2
Halfverse: a
ápa
tyé
tāyávo
yatʰā
nákṣatrā
yanty
aktúbʰiḥ
/
ápa
tyé
tāyávo
yatʰā
ápa
tyé
tāyávaḥ
yatʰā
ápa
tyé
tāyávo
yatʰā
Halfverse: b
nákṣatrā
yanty
aktúbʰiḥ
/
nákṣatrā
yanti
aktúbʰiḥ
/
nákṣatrā
yanti
aktúbʰiḥ
/
Halfverse: c
sū́rāya
viśvácakṣase
//
sū́rāya
viśvácakṣase
//
sū́rāya
viśvácakṣase
//
sū́rāya
viśvácakṣase
//
Verse: 3
Halfverse: a
ádr̥śram
asya
ketávo
ví
raśmáyo
jánām̐
ánu
/
ádr̥śram
asya
ketávo
ádr̥śram
asya
ketávaḥ
ádr̥śram
asya
ketávo
Halfverse: b
ví
raśmáyo
jánām̐
ánu
/
ví
raśmáyaḥ
jánān
ánu
/
ví
raśmáyo
jánām̐
ánu
/
Halfverse: c
bʰrā́janto
agnáyo
yatʰā
//
bʰrā́janto
agnáyo
yatʰā
//
bʰrā́jantaḥ
agnáyaḥ
yatʰā
//
bʰrā́janto
agnáyo
yatʰā
//
Verse: 4
Halfverse: a
taráṇir
viśvádarśato
jyotiṣkŕ̥d
asi
sūrya
/
taráṇir
viśvádarśato
taráṇiḥ
viśvádarśataḥ
taráṇir
viśvádarśato
Halfverse: b
jyotiṣkŕ̥d
asi
sūrya
/
jyotiṣkŕ̥t
asi
sūrya
/
jyotiṣkŕ̥d
asi
sūriya
/
Halfverse: c
víśvam
ā́
bʰāsi
rocanám
//
víśvam
ā́
bʰāsi
rocanám
//
víśvam
ā́
bʰāsi
rocanám
//
víśvam
ā́
bʰāsi
rocanám
//
Verse: 5
Halfverse: a
pratyáṅ
devā́nāṃ
víśaḥ
pratyáṅṅ
úd
eṣi
mā́nuṣān
/
pratyáṅ
devā́nāṃ
víśaḥ
pratyáṅ
devā́nām
víśaḥ
pratyáṅ
devā́nãaṃ
víśaḥ
Halfverse: b
pratyáṅṅ
úd
eṣi
mā́nuṣān
/
pratyáṅ
út
eṣi
mā́nuṣān
/
pratyáṅṅ
úd
eṣi
mā́nuṣān
/
Halfverse: c
pratyáṅ
víśvaṃ
svàr
dr̥śé
//
pratyáṅ
víśvaṃ
svàr
dr̥śé
//
pratyáṅ
víśvam
svàr
dr̥śé
//
pratyáṅ
víśvaṃ
súvar
dr̥śé
//
Verse: 6
Halfverse: a
yénā
pāvaka
cákṣasā
bʰuraṇyántaṃ
jánām̐
ánu
/
yénā
pāvaka
cákṣasā
yéna+
pāvaka
cákṣasā
yénā
pavāka
cákṣasā
Halfverse: b
bʰuraṇyántaṃ
jánām̐
ánu
/
bʰuraṇyántam
jánān
ánu
/
bʰuraṇyántaṃ
jánām̐
ánu
/
Halfverse: c
tváṃ
varuṇa
páśyasi
//
tváṃ
varuṇa
páśyasi
//
tvám
varuṇa
páśyasi
//
tuváṃ
varuṇa
páśyasi
//
Verse: 7
Halfverse: a
ví
dyā́m
eṣi
rájas
pr̥tʰv
áhā
mímāno
aktúbʰiḥ
/
ví
dyā́m
eṣi
rájas
pr̥tʰv
ví
dyā́m
eṣi
rájaḥ
pr̥tʰú
ví
dyā́m
eṣi
rájas
pr̥tʰú
Halfverse: b
áhā
mímāno
aktúbʰiḥ
/
áhā
mímānaḥ
aktúbʰiḥ
/
áhā
mímāno
aktúbʰiḥ
/
Halfverse: c
páśyañ
jánmāni
sūrya
//
páśyañ
jánmāni
sūrya
//
páśyan
jánmāni
sūrya
//
páśyañ
jánmāni
sūriya
//
Verse: 8
Halfverse: a
saptá
tvā
haríto
rátʰe
váhanti
deva
sūrya
/
saptá
tvā
haríto
rátʰe
saptá
tvā
harítaḥ
rátʰe
saptá
tvā
haríto
rátʰe
Halfverse: b
váhanti
deva
sūrya
/
váhanti
deva
sūrya
/
váhanti
deva
sūriya
/
Halfverse: c
śocíṣkeśaṃ
vicakṣaṇa
//
śocíṣkeśaṃ
vicakṣaṇa
//
śocíṣkeśam
vicakṣaṇa
//
śocíṣkeśaṃ
vicakṣaṇa
//
Verse: 9
Halfverse: a
áyukta
saptá
śundʰyúvaḥ
sū́ro
rátʰasya
naptyàḥ
/
áyukta
saptá
śundʰyúvaḥ
áyukta
saptá
śundʰyúvaḥ
áyukta
saptá
śundʰyúvaḥ
Halfverse: b
sū́ro
rátʰasya
naptyàḥ
/
sū́raḥ
rátʰasya
naptyàḥ
/
sū́ro
rátʰasya
naptíyaḥ
/
Halfverse: c
tā́bʰir
yāti
sváyuktibʰiḥ
//
tā́bʰir
yāti
sváyuktibʰiḥ
//
tā́bʰiḥ
yāti
sváyuktibʰiḥ
//
tā́bʰir
yāti
sváyuktibʰiḥ
//
Verse: 10
Halfverse: a
úd
vayáṃ
támasas
pári
jyótiṣ
páśyanta
úttaram
/
úd
vayáṃ
támasas
pári
út
vayám
támasaḥ
pári
úd
vayáṃ
támasas
pári
Halfverse: b
jyótiṣ
páśyanta
úttaram
/
jyótiḥ
páśyantaḥ
úttaram
/
jyótiṣ
páśyanta
úttaram
/
Halfverse: c
deváṃ
devatrā́
sū́ryam
áganma
jyótir
uttamám
//
deváṃ
devatrā́
sū́ryam
devám
devatrā́
sū́ryam
deváṃ
devatrā́
sū́riyam
Halfverse: d
áganma
jyótir
uttamám
//
áganma
jyótiḥ
uttamám
//
áganma
jyótir
uttamám
//
Verse: 11
Halfverse: a
udyánn
adyá
mitramaha
āróhann
úttarāṃ
dívam
/
udyánn
adyá
mitramaha
udyán
adyá
mitramahaḥ
udyánn
adyá
mitramaha
Halfverse: b
āróhann
úttarāṃ
dívam
/
āróhan
úttarām
dívam
/
āróhann
úttarāṃ
dívam
/
Halfverse: c
hr̥drogám
máma
sūrya
harimā́ṇaṃ
ca
nāśaya
//
hr̥drogám
máma
sūrya
hr̥drogám
máma
sūrya
hr̥drogám
máma
sūriya
Halfverse: d
harimā́ṇaṃ
ca
nāśaya
//
harimā́ṇam
ca
nāśaya
//
harimā́ṇaṃ
ca
nāśaya
//
Verse: 12
Halfverse: a
śúkeṣu
me
harimā́ṇaṃ
ropaṇā́kāsu
dadʰmasi
/
śúkeṣu
me
harimā́ṇaṃ
śúkeṣu
me
harimā́ṇam
śúkeṣu
me
harimā́ṇaṃ
Halfverse: b
ropaṇā́kāsu
dadʰmasi
/
ropaṇā́kāsu
dadʰmasi
/
ropaṇā́kāsu
dadʰmasi
/
Halfverse: c
átʰo
hāridravéṣu
me
harimā́ṇaṃ
ní
dadʰmasi
//
átʰo
hāridravéṣu
me
átʰa
u
hāridravéṣu
me
átʰo
hāridravéṣu
me
Halfverse: d
harimā́ṇaṃ
ní
dadʰmasi
//
harimā́ṇam
ní
dadʰmasi
//
harimā́ṇaṃ
ní
dadʰmasi
//
Verse: 13
Halfverse: a
úd
agād
ayám
ādityó
víśvena
sáhasā
sahá
/
úd
agād
ayám
ādityó
út
agāt
ayám
ādityáḥ
úd
agād
ayám
ādityó
Halfverse: b
víśvena
sáhasā
sahá
/
víśvena
sáhasā
sahá
/
víśvena
sáhasā
sahá
/
Halfverse: c
dviṣántam
máhyaṃ
randʰáyan
mó
aháṃ
dviṣaté
radʰam
//
dviṣántam
máhyaṃ
randʰáyan
dviṣántam
máhyam
randʰáyan
dviṣántam
máhya*
randʰáyan
Halfverse: d
mó
aháṃ
dviṣaté
radʰam
//
mā́
u
ahám
dviṣaté
radʰam
//
mó
aháṃ
dviṣaté
radʰam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.