TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1006
Hymn: 169_(995)
Verse: 1
Halfverse: a
mayobʰū́r
vā́to
abʰí
vātūsrā́
ū́rjasvatīr
óṣadʰīr
ā́
riśantām
/
mayobʰū́r
vā́to
abʰí
vātūsrā́
mayobʰū́ḥ
vā́taḥ
abʰí
vātu
usrā́ḥ
mayobʰū́r
vā́to
abʰí
vātu
usrā́
Halfverse: b
ū́rjasvatīr
óṣadʰīr
ā́
riśantām
/
ū́rjasvatīḥ
óṣadʰīḥ
ā́
riśantām
/
ū́rjasvatīr
óṣadʰīr
ā́
riśantām
/
Halfverse: c
pī́vasvatīr
jīvádʰanyāḥ
pibantv
avasā́ya
padváte
rudra
mr̥ḷa
//
pī́vasvatīr
jīvádʰanyāḥ
pibantv
pī́vasvatīḥ
jīvádʰanyāḥ
pibantu
pī́vasvatīr
jīvádʰanyāḥ
pibantu
Halfverse: d
avasā́ya
padváte
rudra
mr̥ḷa
//
avasā́ya
padváte
rudra
mr̥ḷa
//
avasā́ya
padváte
rudra
mr̥ḷa
//
Verse: 2
Halfverse: a
yā́ḥ
sárūpā
vírūpā
ékarūpā
yā́sām
agnír
íṣṭyā
nā́māni
véda
/
yā́ḥ
sárūpā
vírūpā
ékarūpā
yā́ḥ
sárūpāḥ
vírūpāḥ
ékarūpāḥ
yā́ḥ
sárūpā
vírūpā
ékarūpā
Halfverse: b
yā́sām
agnír
íṣṭyā
nā́māni
véda
/
yā́sām
agníḥ
íṣṭyā
nā́māni
véda
/
yā́sām
agnír
íṣṭyā
nā́māni
véda
/
Halfverse: c
yā́
áṅgirasas
tápasehá
cakrús
tā́bʰyaḥ
parjanya
máhi
śárma
yacʰa
//
yā́
áṅgirasas
tápasehá
cakrús
yā́ḥ
áṅgirasaḥ
tápasā
ihá
cakrúḥ
yā́
áṅgirasas
tápasehá
cakrús
Halfverse: d
tā́bʰyaḥ
parjanya
máhi
śárma
yacʰa
//
tā́bʰyaḥ
parjanya
máhi
śárma
yacʰa
//
tā́bʰyaḥ
parjanya
máhi
śárma
yacʰa
//
Verse: 3
Halfverse: a
yā́
devéṣu
tanvàm
aírayanta
yā́sāṃ
sómo
víśvā
rūpā́ṇi
véda
/
yā́
devéṣu
tanvàm
aírayanta
yā́ḥ
devéṣu
tanvàm
aírayanta
yā́
devéṣu
tanúvam
aírayanta
Halfverse: b
yā́sāṃ
sómo
víśvā
rūpā́ṇi
véda
/
yā́sām
sómaḥ
víśvā
rūpā́ṇi
véda
/
yā́sāṃ
sómo
víśvā
rūpā́ṇi
véda
/
Halfverse: c
tā́
asmábʰyam
páyasā
pínvamānāḥ
prajā́vatīr
indra
goṣṭʰé
rirīhi
//
tā́
asmábʰyam
páyasā
pínvamānāḥ
tā́ḥ
asmábʰyam
páyasā
pínvamānāḥ
tā́
asmábʰyam
páyasā
pínvamānāḥ
Halfverse: d
prajā́vatīr
indra
goṣṭʰé
rirīhi
//
prajā́vatīḥ
indra
goṣṭʰé
rirīhi
//
prajā́vatīr
indra
goṣṭʰé
rirīhi
//
Verse: 4
Halfverse: a
prajā́patir
máhyam
etā́
rárāṇo
víśvair
devaíḥ
pitŕ̥bʰiḥ
saṃvidānáḥ
/
prajā́patir
máhyam
etā́
rárāṇo
prajā́patiḥ
máhyam
etā́ḥ
rárāṇaḥ
prajā́patir
máhyam
etā́
rárāṇo
Halfverse: b
víśvair
devaíḥ
pitŕ̥bʰiḥ
saṃvidānáḥ
/
víśvaiḥ
devaíḥ
pitŕ̥bʰiḥ
saṃvidānáḥ
/
víśvair
devaíḥ
pitŕ̥bʰiḥ
saṃvidānáḥ
/
Halfverse: c
śivā́ḥ
satī́r
úpa
no
goṣṭʰám
ā́kas
tā́sāṃ
vayám
prajáyā
sáṃ
sadema
//
śivā́ḥ
satī́r
úpa
no
goṣṭʰám
ā́kas
śivā́ḥ
satī́ḥ
úpa
naḥ
goṣṭʰám
ā́
akar
śivā́ḥ
satī́r
úpa
no
goṣṭʰám
ā́kas
Halfverse: d
tā́sāṃ
vayám
prajáyā
sáṃ
sadema
//
tā́sām
vayám
prajáyā
sám
sadema
//
tā́sāṃ
vayám
prajáyā
sáṃ
sadema
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.