TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1006
Previous part

Hymn: 169_(995) 
Verse: 1 
Halfverse: a    mayobʰū́r vā́to abʰí vātūsrā́ ū́rjasvatīr óṣadʰīr ā́ riśantām /
   
mayobʰū́r vā́to abʰí vātūsrā́
   
mayobʰū́ḥ vā́taḥ abʰí vātu usrā́ḥ
   
mayobʰū́r vā́to abʰí vātu usrā́

Halfverse: b    
ū́rjasvatīr óṣadʰīr ā́ riśantām /
   
ū́rjasvatīḥ óṣadʰīḥ ā́ riśantām /
   
ū́rjasvatīr óṣadʰīr ā́ riśantām /

Halfverse: c    
pī́vasvatīr jīvádʰanyāḥ pibantv avasā́ya padváte rudra mr̥ḷa //
   
pī́vasvatīr jīvádʰanyāḥ pibantv
   
pī́vasvatīḥ jīvádʰanyāḥ pibantu
   
pī́vasvatīr jīvádʰanyāḥ pibantu

Halfverse: d    
avasā́ya padváte rudra mr̥ḷa //
   
avasā́ya padváte rudra mr̥ḷa //
   
avasā́ya padváte rudra mr̥ḷa //


Verse: 2 
Halfverse: a    
yā́ḥ sárūpā vírūpā ékarūpā yā́sām agnír íṣṭyā nā́māni véda /
   
yā́ḥ sárūpā vírūpā ékarūpā
   
yā́ḥ sárūpāḥ vírūpāḥ ékarūpāḥ
   
yā́ḥ sárūpā vírūpā ékarūpā

Halfverse: b    
yā́sām agnír íṣṭyā nā́māni véda /
   
yā́sām agníḥ íṣṭyā nā́māni véda /
   
yā́sām agnír íṣṭyā nā́māni véda /

Halfverse: c    
yā́ áṅgirasas tápasehá cakrús tā́bʰyaḥ parjanya máhi śárma yacʰa //
   
yā́ áṅgirasas tápasehá cakrús
   
yā́ḥ áṅgirasaḥ tápasā ihá cakrúḥ
   
yā́ áṅgirasas tápasehá cakrús

Halfverse: d    
tā́bʰyaḥ parjanya máhi śárma yacʰa //
   
tā́bʰyaḥ parjanya máhi śárma yacʰa //
   
tā́bʰyaḥ parjanya máhi śárma yacʰa //


Verse: 3 
Halfverse: a    
yā́ devéṣu tanvàm aírayanta yā́sāṃ sómo víśvā rūpā́ṇi véda /
   
yā́ devéṣu tanvàm aírayanta
   
yā́ḥ devéṣu tanvàm aírayanta
   
yā́ devéṣu tanúvam aírayanta

Halfverse: b    
yā́sāṃ sómo víśvā rūpā́ṇi véda /
   
yā́sām sómaḥ víśvā rūpā́ṇi véda /
   
yā́sāṃ sómo víśvā rūpā́ṇi véda /

Halfverse: c    
tā́ asmábʰyam páyasā pínvamānāḥ prajā́vatīr indra goṣṭʰé rirīhi //
   
tā́ asmábʰyam páyasā pínvamānāḥ
   
tā́ḥ asmábʰyam páyasā pínvamānāḥ
   
tā́ asmábʰyam páyasā pínvamānāḥ

Halfverse: d    
prajā́vatīr indra goṣṭʰé rirīhi //
   
prajā́vatīḥ indra goṣṭʰé rirīhi //
   
prajā́vatīr indra goṣṭʰé rirīhi //


Verse: 4 
Halfverse: a    
prajā́patir máhyam etā́ rárāṇo víśvair devaíḥ pitŕ̥bʰiḥ saṃvidānáḥ /
   
prajā́patir máhyam etā́ rárāṇo
   
prajā́patiḥ máhyam etā́ḥ rárāṇaḥ
   
prajā́patir máhyam etā́ rárāṇo

Halfverse: b    
víśvair devaíḥ pitŕ̥bʰiḥ saṃvidānáḥ /
   
víśvaiḥ devaíḥ pitŕ̥bʰiḥ saṃvidānáḥ /
   
víśvair devaíḥ pitŕ̥bʰiḥ saṃvidānáḥ /

Halfverse: c    
śivā́ḥ satī́r úpa no goṣṭʰám ā́kas tā́sāṃ vayám prajáyā sáṃ sadema //
   
śivā́ḥ satī́r úpa no goṣṭʰám ā́kas
   
śivā́ḥ satī́ḥ úpa naḥ goṣṭʰám ā́ akar
   
śivā́ḥ satī́r úpa no goṣṭʰám ā́kas

Halfverse: d    
tā́sāṃ vayám prajáyā sáṃ sadema //
   
tā́sām vayám prajáyā sám sadema //
   
tā́sāṃ vayám prajáyā sáṃ sadema //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.