TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1005
Previous part

Hymn: 168_(994) 
Verse: 1 
Halfverse: a    vā́tasya mahimā́naṃ rátʰasya rujánn eti stanáyann asya gʰóṣaḥ /
   
vā́tasya mahimā́naṃ rátʰasya
   
vā́tasya mahimā́nam rátʰasya
   
vā́tasya mahimā́naṃ rátʰasya

Halfverse: b    
rujánn eti stanáyann asya gʰóṣaḥ /
   
ruján eti stanáyan asya gʰóṣaḥ /
   
rujánn eti stanáyann asya gʰóṣaḥ /

Halfverse: c    
divispŕ̥g yāty aruṇā́ni kr̥ṇvánn utó eti pr̥tʰivyā́ reṇúm ásyan //
   
divispŕ̥g yāty aruṇā́ni kr̥ṇvánn
   
divispŕ̥k yāti aruṇā́ni kr̥ṇván
   
divispŕ̥g yāti aruṇā́ni kr̥ṇvánn

Halfverse: d    
utó eti pr̥tʰivyā́ reṇúm ásyan //
   
utá u eti pr̥tʰivyā́ reṇúm ásyan //
   
utó eti pr̥tʰivyā́ reṇúm ásyan //


Verse: 2 
Halfverse: a    
sám prérate ánu vā́tasya viṣṭʰā́ aínaṃ gacʰanti sámanaṃ yóṣāḥ /
   
sám prérate ánu vā́tasya viṣṭʰā́
   
sám prá īrate ánu vā́tasya viṣṭʰā́ḥ
   
sám prérate ánu vā́tasya viṣṭʰā́

Halfverse: b    
aínaṃ gacʰanti sámanaṃ yóṣāḥ /
   
ā́ enam gacʰanti sámanam yóṣāḥ /
   
aínaṃ gacʰanti sámanaṃ yóṣāḥ /

Halfverse: c    
tā́bʰiḥ sayúk sarátʰaṃ devá īyate 'syá víśvasya bʰúvanasya rā́jā //
   
tā́bʰiḥ sayúk sarátʰaṃ devá īyate
   
tā́bʰiḥ sayúk sarátʰam deváḥ īyate
   
tā́bʰiḥ sayúk sarátʰaṃ devá īyate

Halfverse: d    
'syá víśvasya bʰúvanasya rā́jā //
   
asyá víśvasya bʰúvanasya rā́jā //
   
asyá víśvasya bʰúvanasya rā́jā //


Verse: 3 
Halfverse: a    
antárikṣe patʰíbʰir ī́yamāno viśate katamác canā́haḥ /
   
antárikṣe patʰíbʰir ī́yamāno
   
antárikṣe patʰíbʰiḥ ī́yamānaḥ
   
antárikṣe patʰíbʰir ī́yamāno

Halfverse: b    
viśate katamác canā́haḥ /
   
viśate katamát caná áhar /
   
viśate katamác canā́haḥ /

Halfverse: c    
apā́ṃ sákʰā pratʰamajā́ r̥tā́vā kvà svij jātáḥ kúta ā́ babʰūva //
   
apā́ṃ sákʰā pratʰamajā́ r̥tā́vā
   
apā́m sákʰā pratʰamajā́ḥ r̥tā́vā
   
apā́ṃ sákʰā pratʰamajā́ r̥tā́vā

Halfverse: d    
kvà svij jātáḥ kúta ā́ babʰūva //
   
kvà svit jātáḥ kútaḥ ā́ babʰūva //
   
kúva svij jātáḥ kúta ā́ babʰūva //


Verse: 4 
Halfverse: a    
ātmā́ devā́nām bʰúvanasya gárbʰo yatʰāvaśáṃ carati devá eṣáḥ /
   
ātmā́ devā́nām bʰúvanasya gárbʰo
   
ātmā́ devā́nām bʰúvanasya gárbʰaḥ
   
ātmā́ devā́nām bʰúvanasya gárbʰo

Halfverse: b    
yatʰāvaśáṃ carati devá eṣáḥ /
   
yatʰāvaśám carati deváḥ eṣáḥ /
   
yatʰāvaśáṃ carati devá eṣáḥ /

Halfverse: c    
gʰóṣā íd asya śr̥ṇvire rūpáṃ tásmai vā́tāya havíṣā vidʰema //
   
gʰóṣā íd asya śr̥ṇvire rūpáṃ
   
gʰóṣāḥ ít asya śr̥ṇvire rūpám
   
gʰóṣā íd asya śr̥ṇvire rūpáṃ

Halfverse: d    
tásmai vā́tāya havíṣā vidʰema //
   
tásmai vā́tāya havíṣā vidʰema //
   
tásmai vā́tāya havíṣā vidʰema //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.