TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1005
Hymn: 168_(994)
Verse: 1
Halfverse: a
vā́tasya
nú
mahimā́naṃ
rátʰasya
rujánn
eti
stanáyann
asya
gʰóṣaḥ
/
vā́tasya
nú
mahimā́naṃ
rátʰasya
vā́tasya
nú
mahimā́nam
rátʰasya
vā́tasya
nú
mahimā́naṃ
rátʰasya
Halfverse: b
rujánn
eti
stanáyann
asya
gʰóṣaḥ
/
ruján
eti
stanáyan
asya
gʰóṣaḥ
/
rujánn
eti
stanáyann
asya
gʰóṣaḥ
/
Halfverse: c
divispŕ̥g
yāty
aruṇā́ni
kr̥ṇvánn
utó
eti
pr̥tʰivyā́
reṇúm
ásyan
//
divispŕ̥g
yāty
aruṇā́ni
kr̥ṇvánn
divispŕ̥k
yāti
aruṇā́ni
kr̥ṇván
divispŕ̥g
yāti
aruṇā́ni
kr̥ṇvánn
Halfverse: d
utó
eti
pr̥tʰivyā́
reṇúm
ásyan
//
utá
u
eti
pr̥tʰivyā́
reṇúm
ásyan
//
utó
eti
pr̥tʰivyā́
reṇúm
ásyan
//
Verse: 2
Halfverse: a
sám
prérate
ánu
vā́tasya
viṣṭʰā́
aínaṃ
gacʰanti
sámanaṃ
ná
yóṣāḥ
/
sám
prérate
ánu
vā́tasya
viṣṭʰā́
sám
prá
īrate
ánu
vā́tasya
viṣṭʰā́ḥ
sám
prérate
ánu
vā́tasya
viṣṭʰā́
Halfverse: b
aínaṃ
gacʰanti
sámanaṃ
ná
yóṣāḥ
/
ā́
enam
gacʰanti
sámanam
ná
yóṣāḥ
/
aínaṃ
gacʰanti
sámanaṃ
ná
yóṣāḥ
/
Halfverse: c
tā́bʰiḥ
sayúk
sarátʰaṃ
devá
īyate
'syá
víśvasya
bʰúvanasya
rā́jā
//
tā́bʰiḥ
sayúk
sarátʰaṃ
devá
īyate
tā́bʰiḥ
sayúk
sarátʰam
deváḥ
īyate
tā́bʰiḥ
sayúk
sarátʰaṃ
devá
īyate
Halfverse: d
'syá
víśvasya
bʰúvanasya
rā́jā
//
asyá
víśvasya
bʰúvanasya
rā́jā
//
asyá
víśvasya
bʰúvanasya
rā́jā
//
Verse: 3
Halfverse: a
antárikṣe
patʰíbʰir
ī́yamāno
ná
ní
viśate
katamác
canā́haḥ
/
antárikṣe
patʰíbʰir
ī́yamāno
antárikṣe
patʰíbʰiḥ
ī́yamānaḥ
antárikṣe
patʰíbʰir
ī́yamāno
Halfverse: b
ná
ní
viśate
katamác
canā́haḥ
/
ná
ní
viśate
katamát
caná
áhar
/
ná
ní
viśate
katamác
canā́haḥ
/
Halfverse: c
apā́ṃ
sákʰā
pratʰamajā́
r̥tā́vā
kvà
svij
jātáḥ
kúta
ā́
babʰūva
//
apā́ṃ
sákʰā
pratʰamajā́
r̥tā́vā
apā́m
sákʰā
pratʰamajā́ḥ
r̥tā́vā
apā́ṃ
sákʰā
pratʰamajā́
r̥tā́vā
Halfverse: d
kvà
svij
jātáḥ
kúta
ā́
babʰūva
//
kvà
svit
jātáḥ
kútaḥ
ā́
babʰūva
//
kúva
svij
jātáḥ
kúta
ā́
babʰūva
//
Verse: 4
Halfverse: a
ātmā́
devā́nām
bʰúvanasya
gárbʰo
yatʰāvaśáṃ
carati
devá
eṣáḥ
/
ātmā́
devā́nām
bʰúvanasya
gárbʰo
ātmā́
devā́nām
bʰúvanasya
gárbʰaḥ
ātmā́
devā́nām
bʰúvanasya
gárbʰo
Halfverse: b
yatʰāvaśáṃ
carati
devá
eṣáḥ
/
yatʰāvaśám
carati
deváḥ
eṣáḥ
/
yatʰāvaśáṃ
carati
devá
eṣáḥ
/
Halfverse: c
gʰóṣā
íd
asya
śr̥ṇvire
ná
rūpáṃ
tásmai
vā́tāya
havíṣā
vidʰema
//
gʰóṣā
íd
asya
śr̥ṇvire
ná
rūpáṃ
gʰóṣāḥ
ít
asya
śr̥ṇvire
ná
rūpám
gʰóṣā
íd
asya
śr̥ṇvire
ná
rūpáṃ
Halfverse: d
tásmai
vā́tāya
havíṣā
vidʰema
//
tásmai
vā́tāya
havíṣā
vidʰema
//
tásmai
vā́tāya
havíṣā
vidʰema
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.