TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1004
Previous part

Hymn: 167_(993) 
Verse: 1 
Halfverse: a    túbʰyedám indra pári ṣicyate mádʰu tváṃ sutásya kaláśasya rājasi /
   
túbʰyedám indra pári ṣicyate mádʰu
   
túbʰya idám indra pári sicyate mádʰu
   
túbʰyedám indra pári ṣicyate mádʰu

Halfverse: b    
tváṃ sutásya kaláśasya rājasi /
   
tvám sutásya kaláśasya rājasi /
   
tuváṃ sutásya kaláśasya rājasi /

Halfverse: c    
tváṃ rayím puruvī́rām u nas kr̥dʰi tváṃ tápaḥ paritápyājayaḥ svàḥ //
   
tváṃ rayím puruvī́rām u nas kr̥dʰi
   
tvám rayím puruvī́rām u naḥ kr̥dʰi
   
tuváṃ rayím puruvī́rām u nas kr̥dʰi

Halfverse: d    
tváṃ tápaḥ paritápyājayaḥ svàḥ //
   
tvám tápaḥ paritápya ajayaḥ svàr //
   
tuváṃ tápaḥ paritápyājayaḥ súvaḥ //


Verse: 2 
Halfverse: a    
svarjítam máhi mandānám ándʰaso hávāmahe pári śakráṃ sutā́m̐ úpa /
   
svarjítam máhi mandānám ándʰaso
   
svarjítam máhi mandānám ándʰasaḥ
   
suarjítam máhi mandānám ándʰaso

Halfverse: b    
hávāmahe pári śakráṃ sutā́m̐ úpa /
   
hávāmahe pári śakrám sutā́n úpa /
   
hávāmahe pári śakráṃ sutā́m̐ úpa /

Halfverse: c    
imáṃ no yajñám ihá bodʰy ā́ gahi spŕ̥dʰo jáyantam magʰávānam īmahe //
   
imáṃ no yajñám ihá bodʰy ā́ gahi
   
imám naḥ yajñám ihá bodʰi ā́ gahi
   
imáṃ no yajñám ihá bodʰi ā́ gahi

Halfverse: d    
spŕ̥dʰo jáyantam magʰávānam īmahe //
   
spŕ̥dʰaḥ jáyantam magʰávānam īmahe //
   
spŕ̥dʰo jáyantam magʰávānam īmahe //


Verse: 3 
Halfverse: a    
sómasya rā́jño váruṇasya dʰármaṇi bŕ̥haspáter ánumatyā u śármaṇi /
   
sómasya rā́jño váruṇasya dʰármaṇi
   
sómasya rā́jñaḥ váruṇasya dʰármaṇi
   
sómasya rā́jño váruṇasya dʰármaṇi

Halfverse: b    
bŕ̥haspáter ánumatyā u śármaṇi /
   
bŕ̥haspáteḥ ánumatyāḥ u śármaṇi /
   
bŕ̥haspáter ánumatyā u śármaṇi /

Halfverse: c    
távāhám adyá magʰavann úpastutau dʰā́tar vídʰātaḥ kaláśām̐ abʰakṣayam //
   
távāhám adyá magʰavann úpastutau
   
táva ahám adyá magʰavan úpastutau
   
távāhám adyá magʰavann úpastutau

Halfverse: d    
dʰā́tar vídʰātaḥ kaláśām̐ abʰakṣayam //
   
dʰā́tar vídʰātar kaláśān abʰakṣayam //
   
dʰā́tar vídʰātaḥ kaláśām̐ abʰakṣayam //


Verse: 4 
Halfverse: a    
prásūto bʰakṣám akaraṃ carā́v ápi stómaṃ cemám pratʰamáḥ sūrír ún mr̥je /
   
prásūto bʰakṣám akaraṃ carā́v ápi
   
prásūtaḥ bʰakṣám akaram caraú ápi
   
prásūto bʰakṣám akaraṃ carā́v ápi

Halfverse: b    
stómaṃ cemám pratʰamáḥ sūrír ún mr̥je /
   
stómam ca imám pratʰamáḥ sūríḥ út mr̥je /
   
stómaṃ cemám pratʰamáḥ sūrír ún mr̥je /

Halfverse: c    
suté sāténa yády ā́gamaṃ vām práti viśvāmitrajamadagnī dáme //
   
suté sāténa yády ā́gamaṃ vām
   
suté sāténa yádi ā́ agamam vām
   
suté sāténa yádi ā́gamaṃ vãam

Halfverse: d    
práti viśvāmitrajamadagnī dáme //
   
práti viśvāmitrajamadagnī dáme //
   
práti viśvāmitrajamadagnī dáme //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.