TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1004
Hymn: 167_(993)
Verse: 1
Halfverse: a
túbʰyedám
indra
pári
ṣicyate
mádʰu
tváṃ
sutásya
kaláśasya
rājasi
/
túbʰyedám
indra
pári
ṣicyate
mádʰu
túbʰya
idám
indra
pári
sicyate
mádʰu
túbʰyedám
indra
pári
ṣicyate
mádʰu
Halfverse: b
tváṃ
sutásya
kaláśasya
rājasi
/
tvám
sutásya
kaláśasya
rājasi
/
tuváṃ
sutásya
kaláśasya
rājasi
/
Halfverse: c
tváṃ
rayím
puruvī́rām
u
nas
kr̥dʰi
tváṃ
tápaḥ
paritápyājayaḥ
svàḥ
//
tváṃ
rayím
puruvī́rām
u
nas
kr̥dʰi
tvám
rayím
puruvī́rām
u
naḥ
kr̥dʰi
tuváṃ
rayím
puruvī́rām
u
nas
kr̥dʰi
Halfverse: d
tváṃ
tápaḥ
paritápyājayaḥ
svàḥ
//
tvám
tápaḥ
paritápya
ajayaḥ
svàr
//
tuváṃ
tápaḥ
paritápyājayaḥ
súvaḥ
//
Verse: 2
Halfverse: a
svarjítam
máhi
mandānám
ándʰaso
hávāmahe
pári
śakráṃ
sutā́m̐
úpa
/
svarjítam
máhi
mandānám
ándʰaso
svarjítam
máhi
mandānám
ándʰasaḥ
suarjítam
máhi
mandānám
ándʰaso
Halfverse: b
hávāmahe
pári
śakráṃ
sutā́m̐
úpa
/
hávāmahe
pári
śakrám
sutā́n
úpa
/
hávāmahe
pári
śakráṃ
sutā́m̐
úpa
/
Halfverse: c
imáṃ
no
yajñám
ihá
bodʰy
ā́
gahi
spŕ̥dʰo
jáyantam
magʰávānam
īmahe
//
imáṃ
no
yajñám
ihá
bodʰy
ā́
gahi
imám
naḥ
yajñám
ihá
bodʰi
ā́
gahi
imáṃ
no
yajñám
ihá
bodʰi
ā́
gahi
Halfverse: d
spŕ̥dʰo
jáyantam
magʰávānam
īmahe
//
spŕ̥dʰaḥ
jáyantam
magʰávānam
īmahe
//
spŕ̥dʰo
jáyantam
magʰávānam
īmahe
//
Verse: 3
Halfverse: a
sómasya
rā́jño
váruṇasya
dʰármaṇi
bŕ̥haspáter
ánumatyā
u
śármaṇi
/
sómasya
rā́jño
váruṇasya
dʰármaṇi
sómasya
rā́jñaḥ
váruṇasya
dʰármaṇi
sómasya
rā́jño
váruṇasya
dʰármaṇi
Halfverse: b
bŕ̥haspáter
ánumatyā
u
śármaṇi
/
bŕ̥haspáteḥ
ánumatyāḥ
u
śármaṇi
/
bŕ̥haspáter
ánumatyā
u
śármaṇi
/
Halfverse: c
távāhám
adyá
magʰavann
úpastutau
dʰā́tar
vídʰātaḥ
kaláśām̐
abʰakṣayam
//
távāhám
adyá
magʰavann
úpastutau
táva
ahám
adyá
magʰavan
úpastutau
távāhám
adyá
magʰavann
úpastutau
Halfverse: d
dʰā́tar
vídʰātaḥ
kaláśām̐
abʰakṣayam
//
dʰā́tar
vídʰātar
kaláśān
abʰakṣayam
//
dʰā́tar
vídʰātaḥ
kaláśām̐
abʰakṣayam
//
Verse: 4
Halfverse: a
prásūto
bʰakṣám
akaraṃ
carā́v
ápi
stómaṃ
cemám
pratʰamáḥ
sūrír
ún
mr̥je
/
prásūto
bʰakṣám
akaraṃ
carā́v
ápi
prásūtaḥ
bʰakṣám
akaram
caraú
ápi
prásūto
bʰakṣám
akaraṃ
carā́v
ápi
Halfverse: b
stómaṃ
cemám
pratʰamáḥ
sūrír
ún
mr̥je
/
stómam
ca
imám
pratʰamáḥ
sūríḥ
út
mr̥je
/
stómaṃ
cemám
pratʰamáḥ
sūrír
ún
mr̥je
/
Halfverse: c
suté
sāténa
yády
ā́gamaṃ
vām
práti
viśvāmitrajamadagnī
dáme
//
suté
sāténa
yády
ā́gamaṃ
vām
suté
sāténa
yádi
ā́
agamam
vām
suté
sāténa
yádi
ā́gamaṃ
vãam
Halfverse: d
práti
viśvāmitrajamadagnī
dáme
//
práti
viśvāmitrajamadagnī
dáme
//
práti
viśvāmitrajamadagnī
dáme
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.