TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1003
Hymn: 166_(992)
Verse: 1
Halfverse: a
r̥ṣabʰám
mā
samānā́nāṃ
sapátnānāṃ
viṣāsahím
/
r̥ṣabʰám
mā
samānā́nāṃ
r̥ṣabʰám
mā
samānā́nām
r̥ṣabʰám
mā
samānā́nāṃ
Halfverse: b
sapátnānāṃ
viṣāsahím
/
sapátnānām
viṣāsahím
/
sapátnānāṃ
viṣāsahím
/
Halfverse: c
hantā́raṃ
śátrūṇāṃ
kr̥dʰi
virā́jaṃ
gópatiṃ
gávām
//
hantā́raṃ
śátrūṇāṃ
kr̥dʰi
hantā́ram
śátrūṇām
kr̥dʰi
hantā́raṃ
śátrūṇāṃ
kr̥dʰi
Halfverse: d
virā́jaṃ
gópatiṃ
gávām
//
virā́jam
gópatim
gávām
//
virā́jaṃ
gópatiṃ
gávām
//
Verse: 2
Halfverse: a
ahám
asmi
sapatnahéndra
ivā́riṣṭo
ákṣataḥ
/
ahám
asmi
sapatnahā́
_
ahám
asmi
sapatnahā́
ahám
asmi
sapatnahā́
Halfverse: b
_índra
ivā́riṣṭo
ákṣataḥ
/
índraḥ
iva
áriṣṭaḥ
ákṣataḥ
/
índra
'vā́riṣṭo
ՙ
ákṣataḥ
/
Halfverse: c
adʰáḥ
sapátnā
me
padór
imé
sárve
abʰíṣṭʰitāḥ
//
adʰáḥ
sapátnā
me
padór
adʰáḥ
sapátnāḥ
me
padóḥ
adʰáḥ
sapátnā
me
padór
Halfverse: d
imé
sárve
abʰíṣṭʰitāḥ
//
imé
sárve
abʰíṣṭʰitāḥ
//
imé
sárve
abʰíṣṭʰitāḥ
//
Verse: 3
Halfverse: a
átraivá
vó
'pi
nahyāmy
ubʰé
ā́rtnī
iva
jyáyā
/
átraivá
vó
'pi
nahyāmy
átra
evá
vaḥ
ápi
nahyāmi
átraivá
vó
'pi
nahyāmi
Halfverse: b
ubʰé
ā́rtnī
iva
jyáyā
/
ubʰé
ā́rtnī
iva
jyáyā
/
ubʰé
ā́rtnī
iva
jyáyā
/
Halfverse: c
vā́cas
pate
ní
ṣedʰemā́n
yátʰā
mád
ádʰaraṃ
vádān
//
vā́cas
pate
ní
ṣedʰemā́n
vā́caḥ
pate
ní
sedʰa
imā́n
vā́cas
pate
ní
ṣedʰemā́n
Halfverse: d
yátʰā
mád
ádʰaraṃ
vádān
//
yátʰā
mát
ádʰaram
vádān
//
yátʰā
mád
ádʰaraṃ
vádān
//
Verse: 4
Halfverse: a
abʰibʰū́r
ahám
ā́gamaṃ
viśvákarmeṇa
dʰā́mnā
/
abʰibʰū́r
ahám
ā́gamaṃ
abʰibʰū́ḥ
ahám
ā́
agamam
abʰibʰū́r
ahám
ā́gamaṃ
Halfverse: b
viśvákarmeṇa
dʰā́mnā
/
viśvákarmeṇa
dʰā́mnā
/
viśvákarmeṇa
dʰā́manā
/
Halfverse: c
ā́
vaś
cittám
ā́
vo
vratám
ā́
vo
'háṃ
sámitiṃ
dade
//
ā́
vaś
cittám
ā́
vo
vratám
ā́
vaḥ
cittám
ā́
vaḥ
vratám
ā́
vaś
cittám
ā́
vo
vratám
Halfverse: d
ā́
vo
'háṃ
sámitiṃ
dade
//
ā́
vaḥ
ahám
sámitim
dade
//
ā́
vo
'háṃ
sámitiṃ
dade
//
Verse: 5
Halfverse: a
yogakṣemáṃ
va
ādā́yāhám
bʰūyāsam
uttamá
ā́
vo
mūrdʰā́nam
akramīm
/
yogakṣemáṃ
va
ādā́ya
_
yogakṣemám
vaḥ
ādā́ya
yogakṣemáṃ
va
ādā́ya
Halfverse: b
_ahám
bʰūyāsam
uttamá
ahám
bʰūyāsam
uttamáḥ
ahám
bʰūyāsam
uttamá
Halfverse: c
ā́
vo
mūrdʰā́nam
akramīm
/
ā́
vaḥ
mūrdʰā́nam
akramīm
/
ā́
vo
mūrdʰā́nam
akramīm
/
Halfverse: d
adʰaspadā́n
ma
úd
vadata
maṇḍū́kā
ivodakā́n
maṇḍū́kā
udakā́d
iva
//
adʰaspadā́n
ma
úd
vadata
adʰaspadā́t
me
út
vadata
adʰaspadā́n
ma
úd
vadata
Halfverse: e
maṇḍū́kā
ivodakā́n
maṇḍū́kāḥ
iva
udakā́t
maṇḍū́kā
iva
udakā́n
Halfverse: f
maṇḍū́kā
udakā́d
iva
//
maṇḍū́kāḥ
udakā́t
iva
//
maṇḍū́kā
udakā́d
iva
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.