TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1002
Previous part

Hymn: 165_(991) 
Verse: 1 
Halfverse: a    dévāḥ kapóta iṣitó yád icʰán dūtó nírr̥tyā idám ājagā́ma /
   
dévāḥ kapóta iṣitó yád icʰán
   
dévāḥ kapótaḥ iṣitáḥ yát icʰán
   
dévāḥ kapóta iṣitó yád icʰán

Halfverse: b    
dūtó nírr̥tyā idám ājagā́ma /
   
dūtáḥ nírr̥tyāḥ idám ājagā́ma /
   
dūtó nírr̥tyā idám ājagā́ma /

Halfverse: c    
tásmā arcāma kr̥ṇávāma níṣkr̥tiṃ śáṃ no astu dvipáde śáṃ cátuṣpade //
   
tásmā arcāma kr̥ṇávāma níṣkr̥tiṃ
   
tásmai arcāma kr̥ṇávāma níṣkr̥tim
   
tásmā arcāma kr̥ṇávāma níṣkr̥tiṃ

Halfverse: d    
śáṃ no astu dvipáde śáṃ cátuṣpade //
   
śám naḥ astu dvipáde śám cátuṣpade //
   
śáṃ no astu dvipáde śáṃ cátuṣpade //


Verse: 2 
Halfverse: a    
śiváḥ kapóta iṣitó no astv anāgā́ devāḥ śakunó gr̥héṣu /
   
śiváḥ kapóta iṣitó no astv
   
śiváḥ kapótaḥ iṣitáḥ naḥ astu
   
śiváḥ kapóta iṣitó no astu

Halfverse: b    
anāgā́ devāḥ śakunó gr̥héṣu /
   
anāgā́ḥ devāḥ śakunáḥ gr̥héṣu /
   
anāgā́ devāḥ śakunó gr̥héṣu /

Halfverse: c    
agnír vípro juṣátāṃ havír naḥ pári hetíḥ pakṣíṇī no vr̥ṇaktu //
   
agnír vípro juṣátāṃ havír naḥ
   
agníḥ vípraḥ juṣátām havíḥ naḥ
   
agnír vípro juṣátāṃ havír naḥ

Halfverse: d    
pári hetíḥ pakṣíṇī no vr̥ṇaktu //
   
pári hetíḥ pakṣíṇī naḥ vr̥ṇaktu //
   
pári hetíḥ pakṣíṇī no vr̥ṇaktu //


Verse: 3 
Halfverse: a    
hetíḥ pakṣíṇī dabʰāty asmā́n āṣṭryā́m padáṃ kr̥ṇute agnidʰā́ne /
   
hetíḥ pakṣíṇī dabʰāty asmā́n
   
hetíḥ pakṣíṇī dabʰāti asmā́n
   
hetíḥ pakṣíṇī dabʰāti asmā́n

Halfverse: b    
āṣṭryā́m padáṃ kr̥ṇute agnidʰā́ne /
   
āṣṭryā́m padám kr̥ṇute agnidʰā́ne /
   
āṣṭryā́m padáṃ kr̥ṇute agnidʰā́ne /

Halfverse: c    
śáṃ no góbʰyaś ca púruṣebʰyaś cāstu mā́ no hiṃsīd ihá devāḥ kapótaḥ //
   
śáṃ no góbʰyaś ca púruṣebʰyaś cāstu
   
śám naḥ góbʰyaḥ ca púruṣebʰyaḥ ca astu
   
śáṃ no góbʰyaś ca púruṣebʰyaś cāstu

Halfverse: d    
mā́ no hiṃsīd ihá devāḥ kapótaḥ //
   
mā́ naḥ hiṃsīt ihá devāḥ kapótaḥ //
   
mā́ no hiṃsīd ihá devāḥ kapótaḥ //


Verse: 4 
Halfverse: a    
yád úlūko vádati mogʰám etád yát kapótaḥ padám agnaú kr̥ṇóti /
   
yád úlūko vádati mogʰám etád
   
yát úlūkaḥ vádati mogʰám etát
   
yád úlūko vádati mogʰám etád

Halfverse: b    
yát kapótaḥ padám agnaú kr̥ṇóti /
   
yát kapótaḥ padám agnaú kr̥ṇóti /
   
yát kapótaḥ padám agnaú kr̥ṇóti /

Halfverse: c    
yásya dūtáḥ práhita eṣá etát tásmai yamā́ya námo astu mr̥tyáve //
   
yásya dūtáḥ práhita eṣá etát
   
yásya dūtáḥ práhitaḥ eṣáḥ etát
   
yásya dūtáḥ práhita eṣá etát

Halfverse: d    
tásmai yamā́ya námo astu mr̥tyáve //
   
tásmai yamā́ya námaḥ astu mr̥tyáve //
   
tásmai yamā́ya námo astu mr̥tyáve //


Verse: 5 
Halfverse: a    
r̥cā́ kapótaṃ nudata praṇódam íṣam mádantaḥ pári gā́ṃ nayadʰvam /
   
r̥cā́ kapótaṃ nudata praṇódam
   
r̥cā́ kapótam nudata praṇódam
   
r̥cā́ kapótaṃ nudata praṇódam

Halfverse: b    
íṣam mádantaḥ pári gā́ṃ nayadʰvam /
   
íṣam mádantaḥ pári gā́m nayadʰvam /
   
íṣam mádantaḥ pári gā́ṃ nayadʰvam /

Halfverse: c    
saṃyopáyanto duritā́ni víśvā hitvā́ na ū́rjam prá patāt pátiṣṭʰaḥ //
   
saṃyopáyanto duritā́ni víśvā
   
saṃyopáyantaḥ duritā́ni víśvā
   
saṃyopáyanto duritā́ni víśvā

Halfverse: d    
hitvā́ na ū́rjam prá patāt pátiṣṭʰaḥ //
   
hitvā́ naḥ ū́rjam prá patāt pátiṣṭʰaḥ \!\ //
   
hitvā́ na ū́rjam prá patāt pátiṣṭʰaḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.