TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1002
Hymn: 165_(991)
Verse: 1
Halfverse: a
dévāḥ
kapóta
iṣitó
yád
icʰán
dūtó
nírr̥tyā
idám
ājagā́ma
/
dévāḥ
kapóta
iṣitó
yád
icʰán
dévāḥ
kapótaḥ
iṣitáḥ
yát
icʰán
dévāḥ
kapóta
iṣitó
yád
icʰán
Halfverse: b
dūtó
nírr̥tyā
idám
ājagā́ma
/
dūtáḥ
nírr̥tyāḥ
idám
ājagā́ma
/
dūtó
nírr̥tyā
idám
ājagā́ma
/
Halfverse: c
tásmā
arcāma
kr̥ṇávāma
níṣkr̥tiṃ
śáṃ
no
astu
dvipáde
śáṃ
cátuṣpade
//
tásmā
arcāma
kr̥ṇávāma
níṣkr̥tiṃ
tásmai
arcāma
kr̥ṇávāma
níṣkr̥tim
tásmā
arcāma
kr̥ṇávāma
níṣkr̥tiṃ
Halfverse: d
śáṃ
no
astu
dvipáde
śáṃ
cátuṣpade
//
śám
naḥ
astu
dvipáde
śám
cátuṣpade
//
śáṃ
no
astu
dvipáde
śáṃ
cátuṣpade
//
Verse: 2
Halfverse: a
śiváḥ
kapóta
iṣitó
no
astv
anāgā́
devāḥ
śakunó
gr̥héṣu
/
śiváḥ
kapóta
iṣitó
no
astv
śiváḥ
kapótaḥ
iṣitáḥ
naḥ
astu
śiváḥ
kapóta
iṣitó
no
astu
Halfverse: b
anāgā́
devāḥ
śakunó
gr̥héṣu
/
anāgā́ḥ
devāḥ
śakunáḥ
gr̥héṣu
/
anāgā́
devāḥ
śakunó
gr̥héṣu
/
Halfverse: c
agnír
hí
vípro
juṣátāṃ
havír
naḥ
pári
hetíḥ
pakṣíṇī
no
vr̥ṇaktu
//
agnír
hí
vípro
juṣátāṃ
havír
naḥ
agníḥ
hí
vípraḥ
juṣátām
havíḥ
naḥ
agnír
hí
vípro
juṣátāṃ
havír
naḥ
Halfverse: d
pári
hetíḥ
pakṣíṇī
no
vr̥ṇaktu
//
pári
hetíḥ
pakṣíṇī
naḥ
vr̥ṇaktu
//
pári
hetíḥ
pakṣíṇī
no
vr̥ṇaktu
//
Verse: 3
Halfverse: a
hetíḥ
pakṣíṇī
ná
dabʰāty
asmā́n
āṣṭryā́m
padáṃ
kr̥ṇute
agnidʰā́ne
/
hetíḥ
pakṣíṇī
ná
dabʰāty
asmā́n
hetíḥ
pakṣíṇī
ná
dabʰāti
asmā́n
hetíḥ
pakṣíṇī
ná
dabʰāti
asmā́n
Halfverse: b
āṣṭryā́m
padáṃ
kr̥ṇute
agnidʰā́ne
/
āṣṭryā́m
padám
kr̥ṇute
agnidʰā́ne
/
āṣṭryā́m
padáṃ
kr̥ṇute
agnidʰā́ne
/
Halfverse: c
śáṃ
no
góbʰyaś
ca
púruṣebʰyaś
cāstu
mā́
no
hiṃsīd
ihá
devāḥ
kapótaḥ
//
śáṃ
no
góbʰyaś
ca
púruṣebʰyaś
cāstu
śám
naḥ
góbʰyaḥ
ca
púruṣebʰyaḥ
ca
astu
śáṃ
no
góbʰyaś
ca
púruṣebʰyaś
cāstu
Halfverse: d
mā́
no
hiṃsīd
ihá
devāḥ
kapótaḥ
//
mā́
naḥ
hiṃsīt
ihá
devāḥ
kapótaḥ
//
mā́
no
hiṃsīd
ihá
devāḥ
kapótaḥ
//
Verse: 4
Halfverse: a
yád
úlūko
vádati
mogʰám
etád
yát
kapótaḥ
padám
agnaú
kr̥ṇóti
/
yád
úlūko
vádati
mogʰám
etád
yát
úlūkaḥ
vádati
mogʰám
etát
yád
úlūko
vádati
mogʰám
etád
Halfverse: b
yát
kapótaḥ
padám
agnaú
kr̥ṇóti
/
yát
kapótaḥ
padám
agnaú
kr̥ṇóti
/
yát
kapótaḥ
padám
agnaú
kr̥ṇóti
/
Halfverse: c
yásya
dūtáḥ
práhita
eṣá
etát
tásmai
yamā́ya
námo
astu
mr̥tyáve
//
yásya
dūtáḥ
práhita
eṣá
etát
yásya
dūtáḥ
práhitaḥ
eṣáḥ
etát
yásya
dūtáḥ
práhita
eṣá
etát
Halfverse: d
tásmai
yamā́ya
námo
astu
mr̥tyáve
//
tásmai
yamā́ya
námaḥ
astu
mr̥tyáve
//
tásmai
yamā́ya
námo
astu
mr̥tyáve
//
Verse: 5
Halfverse: a
r̥cā́
kapótaṃ
nudata
praṇódam
íṣam
mádantaḥ
pári
gā́ṃ
nayadʰvam
/
r̥cā́
kapótaṃ
nudata
praṇódam
r̥cā́
kapótam
nudata
praṇódam
r̥cā́
kapótaṃ
nudata
praṇódam
Halfverse: b
íṣam
mádantaḥ
pári
gā́ṃ
nayadʰvam
/
íṣam
mádantaḥ
pári
gā́m
nayadʰvam
/
íṣam
mádantaḥ
pári
gā́ṃ
nayadʰvam
/
Halfverse: c
saṃyopáyanto
duritā́ni
víśvā
hitvā́
na
ū́rjam
prá
patāt
pátiṣṭʰaḥ
//
saṃyopáyanto
duritā́ni
víśvā
saṃyopáyantaḥ
duritā́ni
víśvā
saṃyopáyanto
duritā́ni
víśvā
Halfverse: d
hitvā́
na
ū́rjam
prá
patāt
pátiṣṭʰaḥ
//
hitvā́
naḥ
ū́rjam
prá
patāt
pátiṣṭʰaḥ
\!\ //
hitvā́
na
ū́rjam
prá
patāt
pátiṣṭʰaḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.