TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1001
Hymn: 164_(990)
Verse: 1
Halfverse: a
ápehi
manasas
paté
'pa
krāma
paráś
cara
/
ápehi
manasas
paté
ápa
ihi
manasaḥ
pate
ápehi
manasas
pate
Halfverse: b
'pa
krāma
paráś
cara
/
ápa
krāma
paráḥ
cara
/
ápa
krāma
paráś
cara
/
Halfverse: c
paró
nírr̥tyā
ā́
cakṣva
bahudʰā́
jī́vato
mánaḥ
//
paró
nírr̥tyā
ā́
cakṣva
paráḥ
nírr̥tyai
ā́
cakṣva
paró
nírr̥tyā
ā́
cakṣva
Halfverse: d
bahudʰā́
jī́vato
mánaḥ
//
bahudʰā́
jī́vataḥ
mánaḥ
//
bahudʰā́
jī́vato
mánaḥ
//
Verse: 2
Halfverse: a
bʰadráṃ
vaí
váraṃ
vr̥ṇate
bʰadráṃ
yuñjanti
dákṣiṇam
/
bʰadráṃ
vaí
váraṃ
vr̥ṇate
bʰadrám
vaí
váram
vr̥ṇate
bʰadráṃ
vaí
váraṃ
vr̥ṇate
Halfverse: b
bʰadráṃ
yuñjanti
dákṣiṇam
/
bʰadrám
yuñjanti
dákṣiṇam
/
bʰadráṃ
yuñjanti
dákṣiṇam
/
Halfverse: c
bʰadráṃ
vaivasvaté
cákṣur
bahutrā́
jī́vato
mánaḥ
//
bʰadráṃ
vaivasvaté
cákṣur
bʰadrám
vaivasvaté
cákṣuḥ
bʰadráṃ
vaivasvaté
cákṣur
Halfverse: d
bahutrā́
jī́vato
mánaḥ
//
bahutrā́
jī́vataḥ
mánaḥ
//
bahutrā́
jī́vato
mánaḥ
//
Verse: 3
Halfverse: a
yád
āśásā
niḥśásābʰiśásopārimá
jā́grato
yát
svapántaḥ
/
yád
āśásā
niḥśásābʰiśásā
_
yát
āśásā
niḥśásā
abʰiśásā
yád
āśásā
niḥśásā
abʰiśásā
Halfverse: b
_upārimá
jā́grato
yát
svapántaḥ
/
upārimá
jā́grataḥ
yát
svapántaḥ
/
upārimá
jā́grato
yát
svapántaḥ
/
Halfverse: c
agnír
víśvāny
ápa
duṣkr̥tā́ny
ájuṣṭāny
āré
asmád
dadʰātu
//
agnír
víśvāny
ápa
duṣkr̥tā́ny
agníḥ
víśvāni
ápa
duṣkr̥tā́ni
agnír
víśvāni
ápa
duṣkr̥tā́ni
Halfverse: d
ájuṣṭāny
āré
asmád
dadʰātu
//
ájuṣṭāni
āré
asmát
dadʰātu
//
ájuṣṭāni
āré
asmád
dadʰātu
//
Verse: 4
Halfverse: a
yád
indra
brahmaṇas
pate
'bʰidroháṃ
cárāmasi
/
yád
indra
brahmaṇas
pate
yát
indra
brahmaṇaḥ
pate
yád
indra
brahmaṇas
pate
Halfverse: b
'bʰidroháṃ
cárāmasi
/
abʰidrohám
cárāmasi
/
abʰidroháṃ
cárāmasi
/
Halfverse: c
prácetā
na
āṅgirasó
dviṣatā́m
pātv
áṃhasaḥ
//
prácetā
na
āṅgirasó
prácetāḥ
naḥ
āṅgirasáḥ
prácetā
na
āṅgirasó
Halfverse: d
dviṣatā́m
pātv
áṃhasaḥ
//
dviṣatā́m
pātu
\!\
áṃhasaḥ
//
dviṣatā́m
pātu
áṃhasaḥ
//
Verse: 5
Halfverse: a
ájaiṣmādyā́sanāma
cā́bʰūmā́nāgaso
vayám
/
ájaiṣmādyā́sanāma
ca
_
ájaiṣma
adyá
ásanāma
ca
ájaiṣmādyā́sanāma
ca
Halfverse: b
_ábʰūmā́nāgaso
vayám
/
ábʰūma
ánāgasaḥ
vayám
/
ábʰūmā́nāgaso
vayám
/
Halfverse: c
jāgratsvapnáḥ
saṃkalpáḥ
pāpó
yáṃ
dviṣmás
táṃ
sá
r̥cʰatu
yó
no
dvéṣṭi
tám
r̥cʰatu
//
jāgratsvapnáḥ
saṃkalpáḥ
pāpó
jāgratsvapnáḥ
saṃkalpáḥ
pāpáḥ
jāgratsvapnáḥ
saṃkalpáḥ
pāpó
Halfverse: d
yáṃ
dviṣmás
táṃ
sá
r̥cʰatu
yám
dviṣmáḥ
tám
sáḥ
\!\
r̥cʰatu
yáṃ
dviṣmás
táṃ
sá
r̥cʰatu
Halfverse: e
yó
no
dvéṣṭi
tám
r̥cʰatu
//
yáḥ
naḥ
dvéṣṭi
tám
r̥cʰatu
//
yó
no
dvéṣṭi
tám
r̥cʰatu
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.