TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1001
Previous part

Hymn: 164_(990) 
Verse: 1 
Halfverse: a    ápehi manasas paté 'pa krāma paráś cara /
   
ápehi manasas paté
   
ápa ihi manasaḥ pate
   
ápehi manasas pate

Halfverse: b    
'pa krāma paráś cara /
   
ápa krāma paráḥ cara /
   
ápa krāma paráś cara /

Halfverse: c    
paró nírr̥tyā ā́ cakṣva bahudʰā́ jī́vato mánaḥ //
   
paró nírr̥tyā ā́ cakṣva
   
paráḥ nírr̥tyai ā́ cakṣva
   
paró nírr̥tyā ā́ cakṣva

Halfverse: d    
bahudʰā́ jī́vato mánaḥ //
   
bahudʰā́ jī́vataḥ mánaḥ //
   
bahudʰā́ jī́vato mánaḥ //


Verse: 2 
Halfverse: a    
bʰadráṃ vaí váraṃ vr̥ṇate bʰadráṃ yuñjanti dákṣiṇam /
   
bʰadráṃ vaí váraṃ vr̥ṇate
   
bʰadrám vaí váram vr̥ṇate
   
bʰadráṃ vaí váraṃ vr̥ṇate

Halfverse: b    
bʰadráṃ yuñjanti dákṣiṇam /
   
bʰadrám yuñjanti dákṣiṇam /
   
bʰadráṃ yuñjanti dákṣiṇam /

Halfverse: c    
bʰadráṃ vaivasvaté cákṣur bahutrā́ jī́vato mánaḥ //
   
bʰadráṃ vaivasvaté cákṣur
   
bʰadrám vaivasvaté cákṣuḥ
   
bʰadráṃ vaivasvaté cákṣur

Halfverse: d    
bahutrā́ jī́vato mánaḥ //
   
bahutrā́ jī́vataḥ mánaḥ //
   
bahutrā́ jī́vato mánaḥ //


Verse: 3 
Halfverse: a    
yád āśásā niḥśásābʰiśásopārimá jā́grato yát svapántaḥ /
   
yád āśásā niḥśásābʰiśásā_
   
yát āśásā niḥśásā abʰiśásā
   
yád āśásā niḥśásā abʰiśásā

Halfverse: b    
_upārimá jā́grato yát svapántaḥ /
   
upārimá jā́grataḥ yát svapántaḥ /
   
upārimá jā́grato yát svapántaḥ /

Halfverse: c    
agnír víśvāny ápa duṣkr̥tā́ny ájuṣṭāny āré asmád dadʰātu //
   
agnír víśvāny ápa duṣkr̥tā́ny
   
agníḥ víśvāni ápa duṣkr̥tā́ni
   
agnír víśvāni ápa duṣkr̥tā́ni

Halfverse: d    
ájuṣṭāny āré asmád dadʰātu //
   
ájuṣṭāni āré asmát dadʰātu //
   
ájuṣṭāni āré asmád dadʰātu //


Verse: 4 
Halfverse: a    
yád indra brahmaṇas pate 'bʰidroháṃ cárāmasi /
   
yád indra brahmaṇas pate
   
yát indra brahmaṇaḥ pate
   
yád indra brahmaṇas pate

Halfverse: b    
'bʰidroháṃ cárāmasi /
   
abʰidrohám cárāmasi /
   
abʰidroháṃ cárāmasi /

Halfverse: c    
prácetā na āṅgirasó dviṣatā́m pātv áṃhasaḥ //
   
prácetā na āṅgirasó
   
prácetāḥ naḥ āṅgirasáḥ
   
prácetā na āṅgirasó

Halfverse: d    
dviṣatā́m pātv áṃhasaḥ //
   
dviṣatā́m pātu \!\ áṃhasaḥ //
   
dviṣatā́m pātu áṃhasaḥ //


Verse: 5 
Halfverse: a    
ájaiṣmādyā́sanāma cā́bʰūmā́nāgaso vayám /
   
ájaiṣmādyā́sanāma ca_
   
ájaiṣma adyá ásanāma ca
   
ájaiṣmādyā́sanāma ca

Halfverse: b    
_ábʰūmā́nāgaso vayám /
   
ábʰūma ánāgasaḥ vayám /
   
ábʰūmā́nāgaso vayám /

Halfverse: c    
jāgratsvapnáḥ saṃkalpáḥ pāpó yáṃ dviṣmás táṃ r̥cʰatu no dvéṣṭi tám r̥cʰatu //
   
jāgratsvapnáḥ saṃkalpáḥ pāpó
   
jāgratsvapnáḥ saṃkalpáḥ pāpáḥ
   
jāgratsvapnáḥ saṃkalpáḥ pāpó

Halfverse: d    
yáṃ dviṣmás táṃ r̥cʰatu
   
yám dviṣmáḥ tám sáḥ \!\ r̥cʰatu
   
yáṃ dviṣmás táṃ r̥cʰatu

Halfverse: e    
no dvéṣṭi tám r̥cʰatu //
   
yáḥ naḥ dvéṣṭi tám r̥cʰatu //
   
no dvéṣṭi tám r̥cʰatu //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.