TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1000
Previous part

Hymn: 163_(989) 
Verse: 1 
Halfverse: a    akṣī́bʰyāṃ te nā́sikābʰyāṃ kárṇābʰyāṃ cʰúbukād ádʰi /
   
akṣī́bʰyāṃ te nā́sikābʰyāṃ
   
akṣī́bʰyām te nā́sikābʰyām
   
akṣī́bʰyāṃ te nā́sikābʰyāṃ

Halfverse: b    
kárṇābʰyāṃ cʰúbukād ádʰi /
   
kárṇābʰyām cʰúbukāt ádʰi /
   
kárṇābʰyāṃ cʰúbukād ádʰi /

Halfverse: c    
yákṣmaṃ śīrṣaṇyàm mastíṣkāj jihvā́yā vr̥hāmi te //
   
yákṣmaṃ śīrṣaṇyàm mastíṣkāj
   
yákṣmam śīrṣaṇyàm mastíṣkāt
   
yákṣmaṃ śīrṣaṇyàm mastíṣkāj

Halfverse: d    
jihvā́yā vr̥hāmi te //
   
jihvā́yāḥ vr̥hāmi te //
   
jihvā́yā vr̥hāmi te //


Verse: 2 
Halfverse: a    
grīvā́bʰyas ta uṣṇíhābʰyaḥ kī́kasābʰyo anūkyā̀t /
   
grīvā́bʰyas ta uṣṇíhābʰyaḥ
   
grīvā́bʰyaḥ te uṣṇíhābʰyaḥ
   
grīvā́bʰyas ta uṣṇíhābʰyaḥ

Halfverse: b    
kī́kasābʰyo anūkyā̀t /
   
kī́kasābʰyaḥ anūkyā̀t /
   
kī́kasābʰyo anūkíyāt /

Halfverse: c    
yákṣmaṃ doṣaṇyàm áṃsābʰyām bāhúbʰyāṃ vr̥hāmi te //
   
yákṣmaṃ doṣaṇyàm áṃsābʰyām
   
yákṣmam doṣaṇyàm áṃsābʰyām
   
yákṣmaṃ doṣaṇyàm áṃsābʰyām

Halfverse: d    
bāhúbʰyāṃ vr̥hāmi te //
   
bāhúbʰyām vr̥hāmi te //
   
bāhúbʰyāṃ vr̥hāmi te //


Verse: 3 
Halfverse: a    
āntrébʰyas te gúdābʰyo vaniṣṭʰór hŕ̥dayād ádʰi /
   
āntrébʰyas te gúdābʰyo
   
āntrébʰyaḥ te gúdābʰyaḥ
   
āntrébʰyas te gúdābʰiyo

Halfverse: b    
vaniṣṭʰór hŕ̥dayād ádʰi /
   
vaniṣṭʰóḥ hŕ̥dayāt ádʰi /
   
vaniṣṭʰór hŕ̥dayād ádʰi /

Halfverse: c    
yákṣmam mátasnābʰyāṃ yaknáḥ plāśíbʰyo vr̥hāmi te //
   
yákṣmam mátasnābʰyāṃ yaknáḥ
   
yákṣmam mátasnābʰyām yaknáḥ
   
yákṣmam mátasnābʰyāṃ yaknáḥ

Halfverse: d    
plāśíbʰyo vr̥hāmi te //
   
plāśíbʰyaḥ vr̥hāmi te //
   
plāśíbʰyo vr̥hāmi te //


Verse: 4 
Halfverse: a    
ūrúbʰyāṃ te aṣṭʰīvádbʰyām pā́rṣṇibʰyām prápadābʰyām /
   
ūrúbʰyāṃ te aṣṭʰīvádbʰyām
   
ūrúbʰyām te aṣṭʰīvádbʰyām
   
ūrúbʰyāṃ te aṣṭʰīvádbʰyām

Halfverse: b    
pā́rṣṇibʰyām prápadābʰyām /
   
pā́rṣṇibʰyām prápadābʰyām /
   
pā́rṣṇibʰyām prápadābʰiyām /

Halfverse: c    
yákṣmaṃ śróṇibʰyām bʰā́sadād bʰáṃsaso vr̥hāmi te //
   
yákṣmaṃ śróṇibʰyām bʰā́sadād
   
yákṣmam śróṇibʰyām bʰā́sadāt
   
yákṣmaṃ śróṇibʰyām bʰā́sadād

Halfverse: d    
bʰáṃsaso vr̥hāmi te //
   
bʰáṃsasaḥ vr̥hāmi te //
   
bʰáṃsaso vr̥hāmi te //


Verse: 5 
Halfverse: a    
méhanād vanaṃkáraṇāl lómabʰyas te nakʰébʰyaḥ /
   
méhanād vanaṃkáraṇāl
   
méhanāt vanaṃkáraṇāt
   
méhanād vanaṃkáraṇāl

Halfverse: b    
lómabʰyas te nakʰébʰyaḥ /
   
lómabʰyaḥ te nakʰébʰyaḥ /
   
lómabʰyas te nakʰébʰiyaḥ /

Halfverse: c    
yákṣmaṃ sárvasmād ātmánas tám idáṃ vr̥hāmi te //
   
yákṣmaṃ sárvasmād ātmánas
   
yákṣmam sárvasmāt ātmánaḥ
   
yákṣmaṃ sárvasmād ātmánas

Halfverse: d    
tám idáṃ vr̥hāmi te //
   
tám idám vr̥hāmi te //
   
tám idáṃ vr̥hāmi te //


Verse: 6 
Halfverse: a    
áṅgād-aṅgāl lómno-lomno jātám párvaṇi-parvaṇi /
   
áṅgād-aṅgāl lómno-lomno
   
áṅgād-aṅgāt lómno-lomnaḥ
   
áṅgād-aṅgāl lómno-lomno

Halfverse: b    
jātám párvaṇi-parvaṇi /
   
jātám párvaṇi-parvaṇi /
   
jātám párvaṇi-parvaṇi /

Halfverse: c    
yákṣmaṃ sárvasmād ātmánas tám idáṃ vr̥hāmi te //
   
yákṣmaṃ sárvasmād ātmánas
   
yákṣmam sárvasmāt ātmánaḥ
   
yákṣmaṃ sárvasmād ātmánas

Halfverse: d    
tám idáṃ vr̥hāmi te //
   
tám idám vr̥hāmi te //
   
tám idáṃ vr̥hāmi te //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.