TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 1000
Hymn: 163_(989)
Verse: 1
Halfverse: a
akṣī́bʰyāṃ
te
nā́sikābʰyāṃ
kárṇābʰyāṃ
cʰúbukād
ádʰi
/
akṣī́bʰyāṃ
te
nā́sikābʰyāṃ
akṣī́bʰyām
te
nā́sikābʰyām
akṣī́bʰyāṃ
te
nā́sikābʰyāṃ
Halfverse: b
kárṇābʰyāṃ
cʰúbukād
ádʰi
/
kárṇābʰyām
cʰúbukāt
ádʰi
/
kárṇābʰyāṃ
cʰúbukād
ádʰi
/
Halfverse: c
yákṣmaṃ
śīrṣaṇyàm
mastíṣkāj
jihvā́yā
ví
vr̥hāmi
te
//
yákṣmaṃ
śīrṣaṇyàm
mastíṣkāj
yákṣmam
śīrṣaṇyàm
mastíṣkāt
yákṣmaṃ
śīrṣaṇyàm
mastíṣkāj
Halfverse: d
jihvā́yā
ví
vr̥hāmi
te
//
jihvā́yāḥ
ví
vr̥hāmi
te
//
jihvā́yā
ví
vr̥hāmi
te
//
Verse: 2
Halfverse: a
grīvā́bʰyas
ta
uṣṇíhābʰyaḥ
kī́kasābʰyo
anūkyā̀t
/
grīvā́bʰyas
ta
uṣṇíhābʰyaḥ
grīvā́bʰyaḥ
te
uṣṇíhābʰyaḥ
grīvā́bʰyas
ta
uṣṇíhābʰyaḥ
Halfverse: b
kī́kasābʰyo
anūkyā̀t
/
kī́kasābʰyaḥ
anūkyā̀t
/
kī́kasābʰyo
anūkíyāt
/
Halfverse: c
yákṣmaṃ
doṣaṇyàm
áṃsābʰyām
bāhúbʰyāṃ
ví
vr̥hāmi
te
//
yákṣmaṃ
doṣaṇyàm
áṃsābʰyām
yákṣmam
doṣaṇyàm
áṃsābʰyām
yákṣmaṃ
doṣaṇyàm
áṃsābʰyām
Halfverse: d
bāhúbʰyāṃ
ví
vr̥hāmi
te
//
bāhúbʰyām
ví
vr̥hāmi
te
//
bāhúbʰyāṃ
ví
vr̥hāmi
te
//
Verse: 3
Halfverse: a
āntrébʰyas
te
gúdābʰyo
vaniṣṭʰór
hŕ̥dayād
ádʰi
/
āntrébʰyas
te
gúdābʰyo
āntrébʰyaḥ
te
gúdābʰyaḥ
āntrébʰyas
te
gúdābʰiyo
Halfverse: b
vaniṣṭʰór
hŕ̥dayād
ádʰi
/
vaniṣṭʰóḥ
hŕ̥dayāt
ádʰi
/
vaniṣṭʰór
hŕ̥dayād
ádʰi
/
Halfverse: c
yákṣmam
mátasnābʰyāṃ
yaknáḥ
plāśíbʰyo
ví
vr̥hāmi
te
//
yákṣmam
mátasnābʰyāṃ
yaknáḥ
yákṣmam
mátasnābʰyām
yaknáḥ
yákṣmam
mátasnābʰyāṃ
yaknáḥ
Halfverse: d
plāśíbʰyo
ví
vr̥hāmi
te
//
plāśíbʰyaḥ
ví
vr̥hāmi
te
//
plāśíbʰyo
ví
vr̥hāmi
te
//
Verse: 4
Halfverse: a
ūrúbʰyāṃ
te
aṣṭʰīvádbʰyām
pā́rṣṇibʰyām
prápadābʰyām
/
ūrúbʰyāṃ
te
aṣṭʰīvádbʰyām
ūrúbʰyām
te
aṣṭʰīvádbʰyām
ūrúbʰyāṃ
te
aṣṭʰīvádbʰyām
Halfverse: b
pā́rṣṇibʰyām
prápadābʰyām
/
pā́rṣṇibʰyām
prápadābʰyām
/
pā́rṣṇibʰyām
prápadābʰiyām
/
Halfverse: c
yákṣmaṃ
śróṇibʰyām
bʰā́sadād
bʰáṃsaso
ví
vr̥hāmi
te
//
yákṣmaṃ
śróṇibʰyām
bʰā́sadād
yákṣmam
śróṇibʰyām
bʰā́sadāt
yákṣmaṃ
śróṇibʰyām
bʰā́sadād
Halfverse: d
bʰáṃsaso
ví
vr̥hāmi
te
//
bʰáṃsasaḥ
ví
vr̥hāmi
te
//
bʰáṃsaso
ví
vr̥hāmi
te
//
Verse: 5
Halfverse: a
méhanād
vanaṃkáraṇāl
lómabʰyas
te
nakʰébʰyaḥ
/
méhanād
vanaṃkáraṇāl
méhanāt
vanaṃkáraṇāt
méhanād
vanaṃkáraṇāl
Halfverse: b
lómabʰyas
te
nakʰébʰyaḥ
/
lómabʰyaḥ
te
nakʰébʰyaḥ
/
lómabʰyas
te
nakʰébʰiyaḥ
/
Halfverse: c
yákṣmaṃ
sárvasmād
ātmánas
tám
idáṃ
ví
vr̥hāmi
te
//
yákṣmaṃ
sárvasmād
ātmánas
yákṣmam
sárvasmāt
ātmánaḥ
yákṣmaṃ
sárvasmād
ātmánas
Halfverse: d
tám
idáṃ
ví
vr̥hāmi
te
//
tám
idám
ví
vr̥hāmi
te
//
tám
idáṃ
ví
vr̥hāmi
te
//
Verse: 6
Halfverse: a
áṅgād-aṅgāl
lómno-lomno
jātám
párvaṇi-parvaṇi
/
áṅgād-aṅgāl
lómno-lomno
áṅgād-aṅgāt
lómno-lomnaḥ
áṅgād-aṅgāl
lómno-lomno
Halfverse: b
jātám
párvaṇi-parvaṇi
/
jātám
párvaṇi-parvaṇi
/
jātám
párvaṇi-parvaṇi
/
Halfverse: c
yákṣmaṃ
sárvasmād
ātmánas
tám
idáṃ
ví
vr̥hāmi
te
//
yákṣmaṃ
sárvasmād
ātmánas
yákṣmam
sárvasmāt
ātmánaḥ
yákṣmaṃ
sárvasmād
ātmánas
Halfverse: d
tám
idáṃ
ví
vr̥hāmi
te
//
tám
idám
ví
vr̥hāmi
te
//
tám
idáṃ
ví
vr̥hāmi
te
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.