TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 999
Previous part

Hymn: 162_(988) 
Verse: 1 
Halfverse: a    bráhmaṇāgníḥ saṃvidānó rakṣohā́ bādʰatām itáḥ /
   
bráhmaṇāgníḥ saṃvidānó
   
bráhmaṇā agníḥ saṃvidānáḥ
   
bráhmaṇāgníḥ saṃvidānó

Halfverse: b    
rakṣohā́ bādʰatām itáḥ /
   
rakṣohā́ bādʰatām itáḥ /
   
rakṣohā́ bādʰatām itáḥ /

Halfverse: c    
ámīvā yás te gárbʰaṃ durṇā́mā yónim āśáye //
   
ámīvā yás te gárbʰaṃ
   
ámīvā yáḥ te gárbʰam
   
ámīvā yás te gárbʰaṃ

Halfverse: d    
durṇā́mā yónim āśáye //
   
durṇā́mā yónim āśáye //
   
durṇā́mā yónim āśáye //


Verse: 2 
Halfverse: a    
yás te gárbʰam ámīvā durṇā́mā yónim āśáye /
   
yás te gárbʰam ámīvā
   
yáḥ te gárbʰam ámīvā
   
yás te gárbʰam ámīvā

Halfverse: b    
durṇā́mā yónim āśáye /
   
durṇā́mā yónim āśáye /
   
durṇā́mā yónim āśáye /

Halfverse: c    
agníṣ ṭám bráhmaṇā sahá níṣ kravyā́dam anīnaśat //
   
agníṣ ṭám bráhmaṇā sahá
   
agníḥ tám bráhmaṇā sahá
   
agníṣ ṭám bráhmaṇā sahá

Halfverse: d    
níṣ kravyā́dam anīnaśat //
   
níḥ kravyā́dam anīnaśat //
   
níṣ kravyā́dam anīnaśat //


Verse: 3 
Halfverse: a    
yás te hánti patáyantaṃ niṣatsnúṃ yáḥ sarīsr̥pám /
   
yás te hánti patáyantaṃ
   
yáḥ te hánti patáyantam
   
yás te hánti patáyantaṃ

Halfverse: b    
niṣatsnúṃ yáḥ sarīsr̥pám /
   
niṣatsnúm yáḥ sarīsr̥pám /
   
niṣatsnúṃ yáḥ sarīsr̥pám /

Halfverse: c    
jātáṃ yás te jígʰāṃsati tám itó nāśayāmasi //
   
jātáṃ yás te jígʰāṃsati
   
jātám yáḥ te jígʰāṃsati
   
jātáṃ yás te jígʰāṃsati

Halfverse: d    
tám itó nāśayāmasi //
   
tám itáḥ nāśayāmasi //
   
tám itó nāśayāmasi //


Verse: 4 
Halfverse: a    
yás ta ūrū́ viháraty antarā́ dámpatī śáye /
   
yás ta ūrū́ viháraty
   
yáḥ te ūrū́ vihárati
   
yás ta ūrū́ vihárati

Halfverse: b    
antarā́ dámpatī śáye /
   
antarā́ dámpatī śáye /
   
antarā́ dámpatī śáye /

Halfverse: c    
yóniṃ antár āréḷʰi tám itó nāśayāmasi //
   
yóniṃ antár āréḷʰi
   
yónim yáḥ antár āréḷʰi
   
yóniṃ antár āréḷʰi

Halfverse: d    
tám itó nāśayāmasi //
   
tám itáḥ nāśayāmasi //
   
tám itó nāśayāmasi //


Verse: 5 
Halfverse: a    
yás tvā bʰrā́tā pátir bʰūtvā́ jāró bʰūtvā́ nipádyate /
   
yás tvā bʰrā́tā pátir bʰūtvā́
   
yáḥ tvā bʰrā́tā pátiḥ bʰūtvā́
   
yás tvā bʰrā́tā pátir bʰūtvā́

Halfverse: b    
jāró bʰūtvā́ nipádyate /
   
jāráḥ bʰūtvā́ nipádyate /
   
jāró bʰūtvā́ nipádyate /

Halfverse: c    
prajā́ṃ yás te jígʰāṃsati tám itó nāśayāmasi //
   
prajā́ṃ yás te jígʰāṃsati
   
prajā́m yáḥ te jígʰāṃsati
   
prajā́ṃ yás te jígʰāṃsati

Halfverse: d    
tám itó nāśayāmasi //
   
tám itáḥ nāśayāmasi //
   
tám itó nāśayāmasi //


Verse: 6 
Halfverse: a    
yás tvā svápnena támasā mohayitvā́ nipádyate /
   
yás tvā svápnena támasā
   
yáḥ tvā svápnena támasā
   
yás tvā svápnena támasā

Halfverse: b    
mohayitvā́ nipádyate /
   
mohayitvā́ nipádyate /
   
mohayitvā́ nipádyate /

Halfverse: c    
prajā́ṃ yás te jígʰāṃsati tám itó nāśayāmasi //
   
prajā́ṃ yás te jígʰāṃsati
   
prajā́m yáḥ te jígʰāṃsati
   
prajā́ṃ yás te jígʰāṃsati

Halfverse: d    
tám itó nāśayāmasi //
   
tám itáḥ nāśayāmasi //
   
tám itó nāśayāmasi //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.