TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 999
Hymn: 162_(988)
Verse: 1
Halfverse: a
bráhmaṇāgníḥ
saṃvidānó
rakṣohā́
bādʰatām
itáḥ
/
bráhmaṇāgníḥ
saṃvidānó
bráhmaṇā
agníḥ
saṃvidānáḥ
bráhmaṇāgníḥ
saṃvidānó
Halfverse: b
rakṣohā́
bādʰatām
itáḥ
/
rakṣohā́
bādʰatām
itáḥ
/
rakṣohā́
bādʰatām
itáḥ
/
Halfverse: c
ámīvā
yás
te
gárbʰaṃ
durṇā́mā
yónim
āśáye
//
ámīvā
yás
te
gárbʰaṃ
ámīvā
yáḥ
te
gárbʰam
ámīvā
yás
te
gárbʰaṃ
Halfverse: d
durṇā́mā
yónim
āśáye
//
durṇā́mā
yónim
āśáye
//
durṇā́mā
yónim
āśáye
//
Verse: 2
Halfverse: a
yás
te
gárbʰam
ámīvā
durṇā́mā
yónim
āśáye
/
yás
te
gárbʰam
ámīvā
yáḥ
te
gárbʰam
ámīvā
yás
te
gárbʰam
ámīvā
Halfverse: b
durṇā́mā
yónim
āśáye
/
durṇā́mā
yónim
āśáye
/
durṇā́mā
yónim
āśáye
/
Halfverse: c
agníṣ
ṭám
bráhmaṇā
sahá
níṣ
kravyā́dam
anīnaśat
//
agníṣ
ṭám
bráhmaṇā
sahá
agníḥ
tám
bráhmaṇā
sahá
agníṣ
ṭám
bráhmaṇā
sahá
Halfverse: d
níṣ
kravyā́dam
anīnaśat
//
níḥ
kravyā́dam
anīnaśat
//
níṣ
kravyā́dam
anīnaśat
//
Verse: 3
Halfverse: a
yás
te
hánti
patáyantaṃ
niṣatsnúṃ
yáḥ
sarīsr̥pám
/
yás
te
hánti
patáyantaṃ
yáḥ
te
hánti
patáyantam
yás
te
hánti
patáyantaṃ
Halfverse: b
niṣatsnúṃ
yáḥ
sarīsr̥pám
/
niṣatsnúm
yáḥ
sarīsr̥pám
/
niṣatsnúṃ
yáḥ
sarīsr̥pám
/
Halfverse: c
jātáṃ
yás
te
jígʰāṃsati
tám
itó
nāśayāmasi
//
jātáṃ
yás
te
jígʰāṃsati
jātám
yáḥ
te
jígʰāṃsati
jātáṃ
yás
te
jígʰāṃsati
Halfverse: d
tám
itó
nāśayāmasi
//
tám
itáḥ
nāśayāmasi
//
tám
itó
nāśayāmasi
//
Verse: 4
Halfverse: a
yás
ta
ūrū́
viháraty
antarā́
dámpatī
śáye
/
yás
ta
ūrū́
viháraty
yáḥ
te
ūrū́
vihárati
yás
ta
ūrū́
vihárati
Halfverse: b
antarā́
dámpatī
śáye
/
antarā́
dámpatī
śáye
/
antarā́
dámpatī
śáye
/
Halfverse: c
yóniṃ
yó
antár
āréḷʰi
tám
itó
nāśayāmasi
//
yóniṃ
yó
antár
āréḷʰi
yónim
yáḥ
antár
āréḷʰi
yóniṃ
yó
antár
āréḷʰi
Halfverse: d
tám
itó
nāśayāmasi
//
tám
itáḥ
nāśayāmasi
//
tám
itó
nāśayāmasi
//
Verse: 5
Halfverse: a
yás
tvā
bʰrā́tā
pátir
bʰūtvā́
jāró
bʰūtvā́
nipádyate
/
yás
tvā
bʰrā́tā
pátir
bʰūtvā́
yáḥ
tvā
bʰrā́tā
pátiḥ
bʰūtvā́
yás
tvā
bʰrā́tā
pátir
bʰūtvā́
Halfverse: b
jāró
bʰūtvā́
nipádyate
/
jāráḥ
bʰūtvā́
nipádyate
/
jāró
bʰūtvā́
nipádyate
/
Halfverse: c
prajā́ṃ
yás
te
jígʰāṃsati
tám
itó
nāśayāmasi
//
prajā́ṃ
yás
te
jígʰāṃsati
prajā́m
yáḥ
te
jígʰāṃsati
prajā́ṃ
yás
te
jígʰāṃsati
Halfverse: d
tám
itó
nāśayāmasi
//
tám
itáḥ
nāśayāmasi
//
tám
itó
nāśayāmasi
//
Verse: 6
Halfverse: a
yás
tvā
svápnena
támasā
mohayitvā́
nipádyate
/
yás
tvā
svápnena
támasā
yáḥ
tvā
svápnena
támasā
yás
tvā
svápnena
támasā
Halfverse: b
mohayitvā́
nipádyate
/
mohayitvā́
nipádyate
/
mohayitvā́
nipádyate
/
Halfverse: c
prajā́ṃ
yás
te
jígʰāṃsati
tám
itó
nāśayāmasi
//
prajā́ṃ
yás
te
jígʰāṃsati
prajā́m
yáḥ
te
jígʰāṃsati
prajā́ṃ
yás
te
jígʰāṃsati
Halfverse: d
tám
itó
nāśayāmasi
//
tám
itáḥ
nāśayāmasi
//
tám
itó
nāśayāmasi
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.