TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 998
Hymn: 161_(987)
Verse: 1
Halfverse: a
muñcā́mi
tvā
havíṣā
jī́vanāya
kám
ajñātayakṣmā́d
utá
rājayakṣmā́t
/
muñcā́mi
tvā
havíṣā
jī́vanāya
kám
muñcā́mi
tvā
havíṣā
jī́vanāya
kám
muñcā́mi
tvā
havíṣā
jī́vanāya
kám
Halfverse: b
ajñātayakṣmā́d
utá
rājayakṣmā́t
/
ajñātayakṣmā́t
utá
rājayakṣmā́t
/
ajñātayakṣmā́d
utá
rājayakṣmā́t
/
Halfverse: c
grā́hir
jagrā́ha
yádi
vaitád
enaṃ
tásyā
indrāgnī
prá
mumuktam
enam
//
grā́hir
jagrā́ha
yádi
vaitád
enaṃ
grā́hiḥ
jagrā́ha
yádi
vā
etát
enam
grā́hir
jagrā́ha
yádi
vaitád
enaṃ
Halfverse: d
tásyā
indrāgnī
prá
mumuktam
enam
//
tásyāḥ
indrāgnī
prá
mumuktam
enam
//
tásyā
indrāgnī
prá
mumuktam
enam
//
Verse: 2
Halfverse: a
yádi
kṣitā́yur
yádi
vā
páreto
yádi
mr̥tyór
antikáṃ
nī̀ta
evá
/
yádi
kṣitā́yur
yádi
vā
páreto
yádi
kṣitā́yuḥ
yádi
vā
páretaḥ
yádi
kṣitā́yur
yádi
vā
páreto
Halfverse: b
yádi
mr̥tyór
antikáṃ
nī̀ta
evá
/
yádi
mr̥tyóḥ
antikám
nī̀taḥ
evá
/
yádi
mr̥tyór
antikáṃ
nī̀ta
evá
/
Halfverse: c
tám
ā́
harāmi
nírr̥ter
upástʰād
áspārṣam
enaṃ
śatáśāradāya
//
tám
ā́
harāmi
nírr̥ter
upástʰād
tám
ā́
harāmi
nírr̥teḥ
upástʰāt
tám
ā́
harāmi
nírr̥ter
upástʰād
Halfverse: d
áspārṣam
enaṃ
śatáśāradāya
//
áspārṣam
enam
śatáśāradāya
//
áspārṣam
enaṃ
śatáśāradāya
//
Verse: 3
Halfverse: a
sahasrākṣéṇa
śatáśāradena
śatā́yuṣā
havíṣā́hārṣam
enam
/
sahasrākṣéṇa
śatáśāradena
sahasrākṣéṇa
śatáśāradena
sahasrākṣéṇa
śatáśāradena
Halfverse: b
śatā́yuṣā
havíṣā́hārṣam
enam
/
śatā́yuṣā
havíṣā
ā́
ahārṣam
enam
/
śatā́yuṣā
havíṣā́hārṣam
enam
/
Halfverse: c
śatáṃ
yátʰemáṃ
śarádo
náyātī́ndro
víśvasya
duritásya
pārám
//
śatáṃ
yátʰemáṃ
śarádo
náyāti
_
śatám
yátʰā
imám
śarádaḥ
náyāti
śatáṃ
yátʰemáṃ
śarádo
náyāti
Halfverse: d
_índro
víśvasya
duritásya
pārám
//
índraḥ
víśvasya
duritásya
pārám
//
índro
víśvasya
duritásya
pārám
//
Verse: 4
Halfverse: a
śatáṃ
jīva
śarádo
várdʰamānaḥ
śatáṃ
hemantā́ñ
cʰatám
u
vasantā́n
/
śatáṃ
jīva
śarádo
várdʰamānaḥ
śatám
jīva
śarádaḥ
várdʰamānaḥ
śatáṃ
jīva
śarádo
várdʰamānaḥ
Halfverse: b
śatáṃ
hemantā́ñ
cʰatám
u
vasantā́n
/
śatám
hemantā́n
śatám
u
vasantā́n
/
śatáṃ
hemantā́ñ
cʰatám
u
vasantā́n
/
Halfverse: c
śatám
indrāgnī́
savitā́
bŕ̥haspátiḥ
śatā́yuṣā
havíṣemám
púnar
duḥ
//
śatám
indrāgnī́
savitā́
bŕ̥haspátiḥ
śatám
indrāgnī́
savitā́
bŕ̥haspátiḥ
śatám
indrāgnī́
savitā́
bŕ̥haspátiḥ
Halfverse: d
śatā́yuṣā
havíṣemám
púnar
duḥ
//
śatā́yuṣā
havíṣā
imám
púnar
duḥ
//
śatā́yuṣā
havíṣemám
púnar
duḥ
//
Verse: 5
Halfverse: a
ā́hārṣaṃ
tvā́vidaṃ
tvā
púnar
ā́gāḥ
punarnava
/
ā́hārṣaṃ
tvā́vidaṃ
tvā
ā́
ahārṣam
tvā
ávidam
tvā
ā́hārṣaṃ
tvā́vidaṃ
tuvā
Halfverse: b
púnar
ā́gāḥ
punarnava
/
púnar
ā́
agāḥ
punarnava
/
púnar
ā́gāḥ
punarnava
/
Halfverse: c
sárvāṅga
sárvaṃ
te
cákṣuḥ
sárvam
ā́yuś
ca
te
'vidam
//
sárvāṅga
sárvaṃ
te
cákṣuḥ
sárvāṅga
sárvam
te
cákṣuḥ
sárvāṅga
sárvaṃ
te
cákṣuḥ
Halfverse: d
sárvam
ā́yuś
ca
te
'vidam
//
sárvam
ā́yuḥ
ca
te
avidam
//
sárvam
ā́yuś
ca
te
'vidam
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.