TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 998
Previous part

Hymn: 161_(987) 
Verse: 1 
Halfverse: a    muñcā́mi tvā havíṣā jī́vanāya kám ajñātayakṣmā́d utá rājayakṣmā́t /
   
muñcā́mi tvā havíṣā jī́vanāya kám
   
muñcā́mi tvā havíṣā jī́vanāya kám
   
muñcā́mi tvā havíṣā jī́vanāya kám

Halfverse: b    
ajñātayakṣmā́d utá rājayakṣmā́t /
   
ajñātayakṣmā́t utá rājayakṣmā́t /
   
ajñātayakṣmā́d utá rājayakṣmā́t /

Halfverse: c    
grā́hir jagrā́ha yádi vaitád enaṃ tásyā indrāgnī prá mumuktam enam //
   
grā́hir jagrā́ha yádi vaitád enaṃ
   
grā́hiḥ jagrā́ha yádi etát enam
   
grā́hir jagrā́ha yádi vaitád enaṃ

Halfverse: d    
tásyā indrāgnī prá mumuktam enam //
   
tásyāḥ indrāgnī prá mumuktam enam //
   
tásyā indrāgnī prá mumuktam enam //


Verse: 2 
Halfverse: a    
yádi kṣitā́yur yádi páreto yádi mr̥tyór antikáṃ nī̀ta evá /
   
yádi kṣitā́yur yádi páreto
   
yádi kṣitā́yuḥ yádi páretaḥ
   
yádi kṣitā́yur yádi páreto

Halfverse: b    
yádi mr̥tyór antikáṃ nī̀ta evá /
   
yádi mr̥tyóḥ antikám nī̀taḥ evá /
   
yádi mr̥tyór antikáṃ nī̀ta evá /

Halfverse: c    
tám ā́ harāmi nírr̥ter upástʰād áspārṣam enaṃ śatáśāradāya //
   
tám ā́ harāmi nírr̥ter upástʰād
   
tám ā́ harāmi nírr̥teḥ upástʰāt
   
tám ā́ harāmi nírr̥ter upástʰād

Halfverse: d    
áspārṣam enaṃ śatáśāradāya //
   
áspārṣam enam śatáśāradāya //
   
áspārṣam enaṃ śatáśāradāya //


Verse: 3 
Halfverse: a    
sahasrākṣéṇa śatáśāradena śatā́yuṣā havíṣā́hārṣam enam /
   
sahasrākṣéṇa śatáśāradena
   
sahasrākṣéṇa śatáśāradena
   
sahasrākṣéṇa śatáśāradena

Halfverse: b    
śatā́yuṣā havíṣā́hārṣam enam /
   
śatā́yuṣā havíṣā ā́ ahārṣam enam /
   
śatā́yuṣā havíṣā́hārṣam enam /

Halfverse: c    
śatáṃ yátʰemáṃ śarádo náyātī́ndro víśvasya duritásya pārám //
   
śatáṃ yátʰemáṃ śarádo náyāti_
   
śatám yátʰā imám śarádaḥ náyāti
   
śatáṃ yátʰemáṃ śarádo náyāti

Halfverse: d    
_índro víśvasya duritásya pārám //
   
índraḥ víśvasya duritásya pārám //
   
índro víśvasya duritásya pārám //


Verse: 4 
Halfverse: a    
śatáṃ jīva śarádo várdʰamānaḥ śatáṃ hemantā́ñ cʰatám u vasantā́n /
   
śatáṃ jīva śarádo várdʰamānaḥ
   
śatám jīva śarádaḥ várdʰamānaḥ
   
śatáṃ jīva śarádo várdʰamānaḥ

Halfverse: b    
śatáṃ hemantā́ñ cʰatám u vasantā́n /
   
śatám hemantā́n śatám u vasantā́n /
   
śatáṃ hemantā́ñ cʰatám u vasantā́n /

Halfverse: c    
śatám indrāgnī́ savitā́ bŕ̥haspátiḥ śatā́yuṣā havíṣemám púnar duḥ //
   
śatám indrāgnī́ savitā́ bŕ̥haspátiḥ
   
śatám indrāgnī́ savitā́ bŕ̥haspátiḥ
   
śatám indrāgnī́ savitā́ bŕ̥haspátiḥ

Halfverse: d    
śatā́yuṣā havíṣemám púnar duḥ //
   
śatā́yuṣā havíṣā imám púnar duḥ //
   
śatā́yuṣā havíṣemám púnar duḥ //


Verse: 5 
Halfverse: a    
ā́hārṣaṃ tvā́vidaṃ tvā púnar ā́gāḥ punarnava /
   
ā́hārṣaṃ tvā́vidaṃ tvā
   
ā́ ahārṣam tvā ávidam tvā
   
ā́hārṣaṃ tvā́vidaṃ tuvā

Halfverse: b    
púnar ā́gāḥ punarnava /
   
púnar ā́ agāḥ punarnava /
   
púnar ā́gāḥ punarnava /

Halfverse: c    
sárvāṅga sárvaṃ te cákṣuḥ sárvam ā́yuś ca te 'vidam //
   
sárvāṅga sárvaṃ te cákṣuḥ
   
sárvāṅga sárvam te cákṣuḥ
   
sárvāṅga sárvaṃ te cákṣuḥ

Halfverse: d    
sárvam ā́yuś ca te 'vidam //
   
sárvam ā́yuḥ ca te avidam //
   
sárvam ā́yuś ca te 'vidam //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.