TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 997
Hymn: 160_(986)
Verse: 1
Halfverse: a
tīvrásyābʰívayaso
asyá
pāhi
sarvaratʰā́
ví
hárī
ihá
muñca
/
tīvrásyābʰívayaso
asyá
pāhi
tīvrásya
abʰívayasaḥ
asyá
pāhi
tīvrásyābʰívayaso
asyá
pāhi
Halfverse: b
sarvaratʰā́
ví
hárī
ihá
muñca
/
sarvaratʰā́
ví
hárī
ihá
muñca
/
sarvaratʰā́
ví
hárī
ihá
muñca
/
Halfverse: c
índra
mā́
tvā
yájamānāso
anyé
ní
rīraman
túbʰyam
imé
sutā́saḥ
//
índra
mā́
tvā
yájamānāso
anyé
índra
mā́
tvā
yájamānāsaḥ
anyé
índra
mā́
tvā
yájamānāso
anyé
Halfverse: d
ní
rīraman
túbʰyam
imé
sutā́saḥ
//
ní
rīraman
túbʰyam
imé
sutā́saḥ
//
ní
rīraman
túbʰyam
imé
sutā́saḥ
//
Verse: 2
Halfverse: a
túbʰyaṃ
sutā́s
túbʰyam
u
sótvāsas
tvā́ṃ
gíraḥ
śvā́tryā
ā́
hvayanti
/
túbʰyaṃ
sutā́s
túbʰyam
u
sótvāsas
túbʰyam
sutā́ḥ
túbʰyam
u
sótvāsaḥ
túbʰyaṃ
sutā́s
túbʰyam
u
sótuvāsas
Halfverse: b
tvā́ṃ
gíraḥ
śvā́tryā
ā́
hvayanti
/
tvā́m
gíraḥ
śvā́tryāḥ
ā́
hvayanti
/
tuvā́ṃ
gíraḥ
śvā́triyā
ā́
hvayanti
/
Halfverse: c
índredám
adyá
sávanaṃ
juṣāṇó
víśvasya
vidvā́m̐
ihá
pāhi
sómam
//
índredám
adyá
sávanaṃ
juṣāṇó
índra
idám
adyá
sávanam
juṣāṇáḥ
índredám
adyá
sávanaṃ
juṣāṇó
Halfverse: d
víśvasya
vidvā́m̐
ihá
pāhi
sómam
//
víśvasya
vidvā́n
ihá
pāhi
sómam
//
víśvasya
vidvā́m̐
ihá
pāhi
sómam
//
Verse: 3
Halfverse: a
yá
uśatā́
mánasā
sómam
asmai
sarvahr̥dā́
devákāmaḥ
sunóti
/
yá
uśatā́
mánasā
sómam
asmai
yáḥ
uśatā́
mánasā
sómam
asmai
yá
uśatā́
mánasā
sómam
asmai
Halfverse: b
sarvahr̥dā́
devákāmaḥ
sunóti
/
sarvahr̥dā́
devákāmaḥ
sunóti
/
sarvahr̥dā́
devákāmaḥ
sunóti
/
Halfverse: c
ná
gā́
índras
tásya
párā
dadāti
praśastám
íc
cā́rum
asmai
kr̥ṇoti
//
ná
gā́
índras
tásya
párā
dadāti
ná
gā́ḥ
índraḥ
tásya
párā
dadāti
ná
gā́
índras
tásya
párā
dadāti
Halfverse: d
praśastám
íc
cā́rum
asmai
kr̥ṇoti
//
praśastám
ít
cā́rum
asmai
kr̥ṇoti
//
praśastám
íc
cā́rum
asmai
kr̥ṇoti
//
Verse: 4
Halfverse: a
ánuspaṣṭo
bʰavaty
eṣó
asya
yó
asmai
revā́n
ná
sunóti
sómam
/
ánuspaṣṭo
bʰavaty
eṣó
asya
ánuspaṣṭaḥ
bʰavati
eṣáḥ
asya
ánuspaṣṭo
bʰavati
eṣó
asya
Halfverse: b
yó
asmai
revā́n
ná
sunóti
sómam
/
yáḥ
asmai
revā́n
ná
sunóti
sómam
/
yó
asmai
revā́n
ná
sunóti
sómam
/
Halfverse: c
nír
aratnaú
magʰávā
táṃ
dadʰāti
brahmadvíṣo
hanty
ánānudiṣṭaḥ
//
nír
aratnaú
magʰávā
táṃ
dadʰāti
níḥ
aratnaú
magʰávā
tám
dadʰāti
nír
aratnaú
magʰávā
táṃ
dadʰāti
Halfverse: d
brahmadvíṣo
hanty
ánānudiṣṭaḥ
//
brahmadvíṣaḥ
hanti
ánānudiṣṭaḥ
//
brahmadvíṣo
hanti
ánānudiṣṭaḥ
//
Verse: 5
Halfverse: a
aśvāyánto
gavyánto
vājáyanto
hávāmahe
tvópagantavā́
u
/
aśvāyánto
gavyánto
vājáyanto
aśvāyántaḥ
gavyántaḥ
vājáyantaḥ
aśvāyánto
gavyánto
vājáyanto
Halfverse: b
hávāmahe
tvópagantavā́
u
/
hávāmahe
tvā
úpagantavaí
u
/
hávāmahe
tvā
úpagantavā́
u
/
Halfverse: c
ābʰū́ṣantas
te
sumataú
návāyāṃ
vayám
indra
tvā
śunáṃ
huvema
//
ābʰū́ṣantas
te
sumataú
návāyāṃ
ābʰū́ṣantaḥ
te
sumataú
návāyām
ābʰū́ṣantas
te
sumataú
návāyāṃ
Halfverse: d
vayám
indra
tvā
śunáṃ
huvema
//
vayám
indra
tvā
śunám
huvema
//
vayám
indra
tvā
śunáṃ
huvema
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.