TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 997
Previous part

Hymn: 160_(986) 
Verse: 1 
Halfverse: a    tīvrásyābʰívayaso asyá pāhi sarvaratʰā́ hárī ihá muñca /
   
tīvrásyābʰívayaso asyá pāhi
   
tīvrásya abʰívayasaḥ asyá pāhi
   
tīvrásyābʰívayaso asyá pāhi

Halfverse: b    
sarvaratʰā́ hárī ihá muñca /
   
sarvaratʰā́ hárī ihá muñca /
   
sarvaratʰā́ hárī ihá muñca /

Halfverse: c    
índra mā́ tvā yájamānāso anyé rīraman túbʰyam imé sutā́saḥ //
   
índra mā́ tvā yájamānāso anyé
   
índra mā́ tvā yájamānāsaḥ anyé
   
índra mā́ tvā yájamānāso anyé

Halfverse: d    
rīraman túbʰyam imé sutā́saḥ //
   
rīraman túbʰyam imé sutā́saḥ //
   
rīraman túbʰyam imé sutā́saḥ //


Verse: 2 
Halfverse: a    
túbʰyaṃ sutā́s túbʰyam u sótvāsas tvā́ṃ gíraḥ śvā́tryā ā́ hvayanti /
   
túbʰyaṃ sutā́s túbʰyam u sótvāsas
   
túbʰyam sutā́ḥ túbʰyam u sótvāsaḥ
   
túbʰyaṃ sutā́s túbʰyam u sótuvāsas

Halfverse: b    
tvā́ṃ gíraḥ śvā́tryā ā́ hvayanti /
   
tvā́m gíraḥ śvā́tryāḥ ā́ hvayanti /
   
tuvā́ṃ gíraḥ śvā́triyā ā́ hvayanti /

Halfverse: c    
índredám adyá sávanaṃ juṣāṇó víśvasya vidvā́m̐ ihá pāhi sómam //
   
índredám adyá sávanaṃ juṣāṇó
   
índra idám adyá sávanam juṣāṇáḥ
   
índredám adyá sávanaṃ juṣāṇó

Halfverse: d    
víśvasya vidvā́m̐ ihá pāhi sómam //
   
víśvasya vidvā́n ihá pāhi sómam //
   
víśvasya vidvā́m̐ ihá pāhi sómam //


Verse: 3 
Halfverse: a    
uśatā́ mánasā sómam asmai sarvahr̥dā́ devákāmaḥ sunóti /
   
uśatā́ mánasā sómam asmai
   
yáḥ uśatā́ mánasā sómam asmai
   
uśatā́ mánasā sómam asmai

Halfverse: b    
sarvahr̥dā́ devákāmaḥ sunóti /
   
sarvahr̥dā́ devákāmaḥ sunóti /
   
sarvahr̥dā́ devákāmaḥ sunóti /

Halfverse: c    
gā́ índras tásya párā dadāti praśastám íc cā́rum asmai kr̥ṇoti //
   
gā́ índras tásya párā dadāti
   
gā́ḥ índraḥ tásya párā dadāti
   
gā́ índras tásya párā dadāti

Halfverse: d    
praśastám íc cā́rum asmai kr̥ṇoti //
   
praśastám ít cā́rum asmai kr̥ṇoti //
   
praśastám íc cā́rum asmai kr̥ṇoti //


Verse: 4 
Halfverse: a    
ánuspaṣṭo bʰavaty eṣó asya asmai revā́n sunóti sómam /
   
ánuspaṣṭo bʰavaty eṣó asya
   
ánuspaṣṭaḥ bʰavati eṣáḥ asya
   
ánuspaṣṭo bʰavati eṣó asya

Halfverse: b    
asmai revā́n sunóti sómam /
   
yáḥ asmai revā́n sunóti sómam /
   
asmai revā́n sunóti sómam /

Halfverse: c    
nír aratnaú magʰávā táṃ dadʰāti brahmadvíṣo hanty ánānudiṣṭaḥ //
   
nír aratnaú magʰávā táṃ dadʰāti
   
níḥ aratnaú magʰávā tám dadʰāti
   
nír aratnaú magʰávā táṃ dadʰāti

Halfverse: d    
brahmadvíṣo hanty ánānudiṣṭaḥ //
   
brahmadvíṣaḥ hanti ánānudiṣṭaḥ //
   
brahmadvíṣo hanti ánānudiṣṭaḥ //


Verse: 5 
Halfverse: a    
aśvāyánto gavyánto vājáyanto hávāmahe tvópagantavā́ u /
   
aśvāyánto gavyánto vājáyanto
   
aśvāyántaḥ gavyántaḥ vājáyantaḥ
   
aśvāyánto gavyánto vājáyanto

Halfverse: b    
hávāmahe tvópagantavā́ u /
   
hávāmahe tvā úpagantavaí u /
   
hávāmahe tvā úpagantavā́ u /

Halfverse: c    
ābʰū́ṣantas te sumataú návāyāṃ vayám indra tvā śunáṃ huvema //
   
ābʰū́ṣantas te sumataú návāyāṃ
   
ābʰū́ṣantaḥ te sumataú návāyām
   
ābʰū́ṣantas te sumataú návāyāṃ

Halfverse: d    
vayám indra tvā śunáṃ huvema //
   
vayám indra tvā śunám huvema //
   
vayám indra tvā śunáṃ huvema //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.