TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 996
Hymn: 159_(985)
Verse: 1
Halfverse: a
úd
asaú
sū́ryo
agād
úd
ayám
māmakó
bʰágaḥ
/
úd
asaú
sū́ryo
agād
út
asaú
sū́ryaḥ
agāt
úd
asaú
sū́riyo
agād
Halfverse: b
úd
ayám
māmakó
bʰágaḥ
/
út
ayám
māmakáḥ
bʰágaḥ
/
úd
ayám
māmakó
bʰágaḥ
/
Halfverse: c
aháṃ
tád
vidvalā́
pátim
abʰy
àsākṣi
viṣāsahíḥ
//
aháṃ
tád
vidvalā́
pátim
ahám
tát
vidvalā́
pátim
aháṃ
tád
vidvalā́
pátim
Halfverse: d
abʰy
àsākṣi
viṣāsahíḥ
//
abʰí
asākṣi
viṣāsahíḥ
//
abʰy
àsākṣi
viṣāsahíḥ
//
Verse: 2
Halfverse: a
aháṃ
ketúr
ahám
mūrdʰā́hám
ugrā́
vivā́canī
/
aháṃ
ketúr
ahám
mūrdʰā́
_
ahám
ketúḥ
ahám
mūrdʰā́
aháṃ
ketúr
ahám
mūrdʰā́
Halfverse: b
_ahám
ugrā́
vivā́canī
/
ahám
ugrā́
vivā́canī
/
ahám
ugrā́
vivā́canī
/
Halfverse: c
máméd
ánu
krátum
pátiḥ
sehānā́yā
upā́caret
//
máméd
ánu
krátum
pátiḥ
máma
ít
ánu
krátum
pátiḥ
máméd
ánu
krátum
pátiḥ
Halfverse: d
sehānā́yā
upā́caret
//
sehānā́yāḥ
upā́caret
//
sehānā́yā
upā́caret
//
Verse: 3
Halfverse: a
máma
putrā́ḥ
śatruháṇó
'tʰo
me
duhitā́
virā́ṭ
/
máma
putrā́ḥ
śatruháṇó
máma
putrā́ḥ
śatruháṇaḥ
máma
putrā́ḥ
śatruháṇo
Halfverse: b
'tʰo
me
duhitā́
virā́ṭ
/
átʰa
u
me
duhitā́
virā́ṭ
/
átʰo
me
duhitā́
virā́ṭ
/
Halfverse: c
utā́hám
asmi
saṃjayā́
pátyau
me
ślóka
uttamáḥ
//
utā́hám
asmi
saṃjayā́
utá
ahám
asmi
saṃjayā́
utā́hám
asmi
saṃjayā́
Halfverse: d
pátyau
me
ślóka
uttamáḥ
//
pátyau
me
ślókaḥ
uttamáḥ
//
pátyau
me
ślóka
uttamáḥ
//
Verse: 4
Halfverse: a
yénéndro
havíṣā
kr̥tvy
ábʰavad
dyumny
ùttamáḥ
/
yénéndro
havíṣā
kr̥tvy
yéna
índraḥ
havíṣā
kr̥tvī́
yénéndro
havíṣā
kr̥tvī́
Halfverse: b
ábʰavad
dyumny
ùttamáḥ
/
ábʰavat
dyumnī́
uttamáḥ
/
ábʰavad
dyumnī́
uttamáḥ
/
Halfverse: c
idáṃ
tád
akri
devā
asapatnā́
kílābʰuvam
//
idáṃ
tád
akri
devā
idám
tát
akri
devāḥ
idáṃ
tád
akri
devā
Halfverse: d
asapatnā́
kílābʰuvam
//
asapatnā́
kíla
abʰuvam
//
asapatnā́
kílābʰuvam
//
Verse: 5
Halfverse: a
asapatnā́
sapatnagʰnī́
jáyanty
abʰibʰū́varī
/
asapatnā́
sapatnagʰnī́
asapatnā́
sapatnagʰnī́
asapatnā́
sapatnagʰnī́
Halfverse: b
jáyanty
abʰibʰū́varī
/
jáyantī
abʰibʰū́varī
/
jáyanti
abʰibʰū́varī
/
Halfverse: c
ā́vr̥kṣam
anyā́sāṃ
várco
rā́dʰo
ástʰeyasām
iva
//
ā́vr̥kṣam
anyā́sāṃ
várco
ā́
avr̥kṣam
anyā́sām
várcaḥ
ā́vr̥kṣam
anyā́sāṃ
várco
Halfverse: d
rā́dʰo
ástʰeyasām
iva
//
rā́dʰaḥ
ástʰeyasām
iva
//
rā́dʰo
ástʰeyasām
iva
//
Verse: 6
Halfverse: a
sám
ajaiṣam
imā́
aháṃ
sapátnīr
abʰibʰū́varī
/
sám
ajaiṣam
imā́
aháṃ
sám
ajaiṣam
imā́ḥ
ahám
sám
ajaiṣam
imā́
aháṃ
Halfverse: b
sapátnīr
abʰibʰū́varī
/
sapátnīḥ
abʰibʰū́varī
/
sapátnīr
abʰibʰū́varī
/
Halfverse: c
yátʰāhám
asyá
vīrásya
virā́jāni
jánasya
ca
//
yátʰāhám
asyá
vīrásya
yátʰā
ahám
asyá
vīrásya
yátʰāhám
asyá
vīrásya
Halfverse: d
virā́jāni
jánasya
ca
//
virā́jāni
jánasya
ca
//
virā́jāni
jánasya
ca
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.