TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 720
Hymn: 100_(709)
Verse: 1
Halfverse: a
ayáṃ
ta
emi
tanvā̀
purástād
víśve
devā́
abʰí
mā
yanti
paścā́t
/
ayáṃ
ta
emi
tanvā̀
purástād
ayám
te
emi
tanvā̀
purástāt
ayáṃ
ta
emi
tanúvā
purástād
Halfverse: b
víśve
devā́
abʰí
mā
yanti
paścā́t
/
víśve
devā́ḥ
abʰí
mā
yanti
paścā́t
/
víśve
devā́
abʰí
mā
yanti
paścā́t
/
Halfverse: c
yadā́
máhyaṃ
dī́dʰaro
bʰāgám
indrā́d
ín
máyā
kr̥ṇavo
vīryā̀ṇi
//
yadā́
máhyaṃ
dī́dʰaro
bʰāgám
indra
_
yadā́
máhyam
dī́dʰaraḥ
bʰāgám
indra
yadā́
máhyaṃ
dī́dʰaro
bʰāgám
indra
Halfverse: d
_ā́d
ín
máyā
kr̥ṇavo
vīryā̀ṇi
//
ā́t
ít
máyā
kr̥ṇavaḥ
vīryā̀ṇi
//
ā́d
ín
máyā
kr̥ṇavo
vīríyāṇi
//
Verse: 2
Halfverse: a
dádʰāmi
te
mádʰuno
bʰakṣám
ágre
hitás
te
bʰāgáḥ
sutó
astu
sómaḥ
/
dádʰāmi
te
mádʰuno
bʰakṣám
ágre
dádʰāmi
te
mádʰunaḥ
bʰakṣám
ágre
dádʰāmi
te
mádʰuno
bʰakṣám
ágre
Halfverse: b
hitás
te
bʰāgáḥ
sutó
astu
sómaḥ
/
hitáḥ
te
bʰāgáḥ
sutáḥ
astu
sómaḥ
/
hitás
te
bʰāgáḥ
sutó
astu
sómaḥ
/
Halfverse: c
ásaś
ca
tváṃ
dakṣiṇatáḥ
sákʰā
mé
'dʰā
vr̥trā́ṇi
jaṅgʰanāva
bʰū́ri
//
ásaś
ca
tváṃ
dakṣiṇatáḥ
sákʰā
mé
ásaḥ
ca
tvám
dakṣiṇatáḥ
sákʰā
me
ásaś
ca
tváṃ
dakṣiṇatáḥ
sákʰā
me
Halfverse: d
'dʰā
vr̥trā́ṇi
jaṅgʰanāva
bʰū́ri
//
ádʰa+
vr̥trā́ṇi
jaṅgʰanāva
bʰū́ri
//
ádʰā
vr̥trā́ṇi
jaṅgʰanāva
bʰū́ri
//
Verse: 3
Halfverse: a
prá
sú
stómam
bʰarata
vājayánta
índrāya
satyáṃ
yádi
satyám
ásti
/
prá
sú
stómam
bʰarata
vājayánta
prá
sú
stómam
bʰarata
vājayántaḥ
prá
sú
stómam
bʰarata
vājayánta
Halfverse: b
índrāya
satyáṃ
yádi
satyám
ásti
/
índrāya
satyám
yádi
satyám
ásti
/
índrāya
satyáṃ
yádi
satyám
ásti
/
Halfverse: c
néndro
astī́ti
néma
u
tva
āha
ká
īṃ
dadarśa
kám
abʰí
ṣṭavāma
//
néndro
astī́ti
néma
u
tva
āha
ná
índraḥ
asti
íti
némaḥ
u
tvaḥ
āha
néndro
astī́ti
néma
u
tva
āha
Halfverse: d
ká
īṃ
dadarśa
kám
abʰí
ṣṭavāma
//
káḥ
īm
dadarśa
kám
abʰí
stavāma
//
ká
īṃ
dadarśa
kám
abʰí
ṣṭavāma
//
Verse: 4
Halfverse: a
ayám
asmi
jaritaḥ
páśya
mehá
víśvā
jātā́ny
abʰy
àsmi
mahnā́
/
ayám
asmi
jaritaḥ
páśya
mehá
ayám
asmi
jaritar
páśya
mā
ihá
ayám
asmi
jaritaḥ
páśya
mehá
Halfverse: b
víśvā
jātā́ny
abʰy
àsmi
mahnā́
/
víśvā
jātā́ni
abʰí
asmi
mahnā́
/
víśvā
jātā́ni
abʰí
asmi
mahnā́
/
Halfverse: c
r̥tásya
mā
pradíśo
vardʰayanty
ādardiró
bʰúvanā
dardarīmi
//
r̥tásya
mā
pradíśo
vardʰayanty
r̥tásya
mā
pradíśaḥ
vardʰayanti
r̥tásya
mā
pradíśo
vardʰayanti
Halfverse: d
ādardiró
bʰúvanā
dardarīmi
//
ādardiráḥ
bʰúvanā
dardarīmi
//
ādardiró
bʰúvanā
dardarīmi
//
Verse: 5
Halfverse: a
ā́
yán
mā
venā́
áruhann
r̥tásyam̐
ékam
ā́sīnaṃ
haryatásya
pr̥ṣṭʰé
/
ā́
yán
mā
venā́
áruhann
r̥tásyam̐
ā́
yát
mā
venā́ḥ
áruhan
r̥tásya
ā́
yán
mā
venā́
áruhann
r̥tásyam̐
Halfverse: b
ékam
ā́sīnaṃ
haryatásya
pr̥ṣṭʰé
/
ékam
ā́sīnam
haryatásya
pr̥ṣṭʰé
/
ékam
ā́sīnaṃ
haryatásya
pr̥ṣṭʰé
/
Halfverse: c
mánaś
cin
me
hr̥dá
ā́
práty
avocad
ácikradañ
cʰíśumantaḥ
sákʰāyaḥ
//
mánaś
cin
me
hr̥dá
ā́
práty
avocad
mánaḥ
cit
me
hr̥dé
ā́
práti
avocat
mánaś
cin
me
hr̥dá
ā́
práty
avocad
Halfverse: d
ácikradañ
cʰíśumantaḥ
sákʰāyaḥ
//
ácikradan
śíśumantaḥ
sákʰāyaḥ
//
ácikradañ
cʰíśumantaḥ
sákʰāyaḥ
//
Verse: 6
Halfverse: a
víśvét
tā́
te
sávaneṣu
pravā́cyā
yā́
cakártʰa
magʰavann
indra
sunvaté
/
víśvét
tā́
te
sávaneṣu
pravā́cyā
víśvā
ít
tā́
te
sávaneṣu
pravā́cyā
víśvét
tā́
te
sávaneṣu
pravā́ciyā
Halfverse: b
yā́
cakártʰa
magʰavann
indra
sunvaté
/
yā́
cakártʰa
magʰavan
indra
sunvaté
/
yā́
cakártʰa
magʰavann
indra
sunvaté
/
Halfverse: c
pā́rāvataṃ
yát
purusambʰr̥táṃ
vásv
apā́vr̥ṇoḥ
śarabʰā́ya
ŕ̥ṣibandʰave
//
pā́rāvataṃ
yát
purusambʰr̥táṃ
vásv
pā́rāvatam
yát
purusambʰr̥tám
vásu
pā́rāvataṃ
yát
purusambʰr̥táṃ
vásu
Halfverse: d
apā́vr̥ṇoḥ
śarabʰā́ya
ŕ̥ṣibandʰave
//
apā́vr̥ṇoḥ
śarabʰā́ya
ŕ̥ṣibandʰave
//
apā́vr̥ṇoḥ
śarabʰā́ya
ŕ̥ṣibandʰave
//
Verse: 7
Halfverse: a
prá
nūnáṃ
dʰāvatā
pŕ̥tʰaṅ
néhá
yó
vo
ávāvarīt
/
prá
nūnáṃ
dʰāvatā
pŕ̥tʰaṅ
prá
nūnám
dʰāvata+
pŕ̥tʰak
prá
nūnáṃ
dʰāvatā
pŕ̥tʰaṅ
Halfverse: b
néhá
yó
vo
ávāvarīt
/
ná
ihá
yáḥ
vaḥ
ávāvarīt
/
néhá
yó
vo
ávāvarīt
/
Halfverse: c
ní
ṣīṃ
vr̥trásya
mármaṇi
vájram
índro
apīpatat
//
ní
ṣīṃ
vr̥trásya
mármaṇi
ní
sīm
vr̥trásya
mármaṇi
ní
ṣīṃ
vr̥trásya
mármaṇi
Halfverse: d
vájram
índro
apīpatat
//
vájram
índraḥ
apīpatat
//
vájram
índro
apīpatat
//
Verse: 8
Halfverse: a
mánojavā
áyamāna
āyasī́m
atarat
púram
/
mánojavā
áyamāna
mánojavāḥ
áyamānaḥ
mánojavā
áyamāna
Halfverse: b
āyasī́m
atarat
púram
/
āyasī́m
atarat
púram
/
āyasī́m
atarat
púram
/
Halfverse: c
dívaṃ
suparṇó
gatvā́ya
sómaṃ
vajríṇa
ā́bʰarat
//
dívaṃ
suparṇó
gatvā́ya
dívam
suparṇáḥ
gatvā́ya
dívaṃ
suparṇó
gatvā́ya
Halfverse: d
sómaṃ
vajríṇa
ā́bʰarat
//
sómam
vajríṇe
ā́
abʰarat
//
sómaṃ
vajríṇa
ā́bʰarat
//
Verse: 9
Halfverse: a
samudré
antáḥ
śayata
udnā́
vájro
abʰī́vr̥taḥ
/
samudré
antáḥ
śayata
samudré
antár
śayate
samudré
antáḥ
śayata
Halfverse: b
udnā́
vájro
abʰī́vr̥taḥ
/
udnā́
vájraḥ
abʰī́vr̥taḥ
/
udnā́
vájro
abʰī́vr̥taḥ
/
Halfverse: c
bʰáranty
asmai
saṃyátaḥ
puráḥprasravaṇā
balím
//
bʰáranty
asmai
saṃyátaḥ
bʰáranti
asmai
saṃyátaḥ
bʰáranti
asmai
saṃyátaḥ
Halfverse: d
puráḥprasravaṇā
balím
//
puráḥprasravaṇāḥ
balím
//
puráḥprasravaṇā
balím
//
Verse: 10
Halfverse: a
yád
vā́g
vádanty
avicetanā́ni
rā́ṣṭrī
devā́nāṃ
niṣasā́da
mandrā́
/
yád
vā́g
vádanty
avicetanā́ni
yát
vā́k
vádantī
avicetanā́ni
yád
vā́g
vádanti
avicetanā́ni
Halfverse: b
rā́ṣṭrī
devā́nāṃ
niṣasā́da
mandrā́
/
rā́ṣṭrī
devā́nām
niṣasā́da
mandrā́
/
rā́ṣṭrī
devā́nāṃ
niṣasā́da
mandrā́
/
Halfverse: c
cátasra
ū́rjaṃ
duduhe
páyāṃsi
kvà
svid
asyāḥ
paramáṃ
jagāma
//
cátasra
ū́rjaṃ
duduhe
páyāṃsi
cátasraḥ
ū́rjam
duduhe
páyāṃsi
cátasra
ū́rjaṃ
duduhe
páyāṃsi
Halfverse: d
kvà
svid
asyāḥ
paramáṃ
jagāma
//
kvà
svit
asyāḥ
paramám
jagāma
//
kúva
svid
asyāḥ
paramáṃ
jagāma
//
Verse: 11
Halfverse: a
devī́ṃ
vā́cam
ajanayanta
devā́s
tā́ṃ
viśvárūpāḥ
paśávo
vadanti
/
devī́ṃ
vā́cam
ajanayanta
devā́s
devī́m
vā́cam
ajanayanta
devā́ḥ
devī́ṃ
vā́cam
ajanayanta
devā́s
Halfverse: b
tā́ṃ
viśvárūpāḥ
paśávo
vadanti
/
tā́m
viśvárūpāḥ
paśávaḥ
vadanti
/
tā́ṃ
viśvárūpāḥ
paśávo
vadanti
/
Halfverse: c
sā́
no
mandréṣam
ū́rjaṃ
dúhānā
dʰenúr
vā́g
asmā́n
úpa
súṣṭutaítu
//
sā́
no
mandréṣam
ū́rjaṃ
dúhānā
sā́
naḥ
mandrā́
íṣam
ū́rjam
dúhānā
sā́
no
mandrā́
íṣam
ū́rjaṃ
dúhānā
Halfverse: d
dʰenúr
vā́g
asmā́n
úpa
súṣṭutaítu
//
dʰenúḥ
vā́k
asmā́n
úpa
súṣṭutā
ā́
etu
//
dʰenúr
vā́g
asmā́n
úpa
súṣṭutaítu
//
Verse: 12
Halfverse: a
sákʰe
viṣṇo
vitaráṃ
ví
kramasva
dyaúr
dehí
lokáṃ
vájrāya
viṣkábʰe
/
sákʰe
viṣṇo
vitaráṃ
ví
kramasva
sákʰe
viṣṇo
vitarám
ví
kramasva
sákʰe
viṣṇo
vitaráṃ
ví
kramasva
Halfverse: b
dyaúr
dehí
lokáṃ
vájrāya
viṣkábʰe
/
dyaúḥ
dehí
lokám
vájrāya
viṣkábʰe
/
diyaúr
dehí
lokáṃ
vájrāya
viṣkábʰe
/
Halfverse: c
hánāva
vr̥tráṃ
riṇácāva
síndʰūn
índrasya
yantu
prasavé
vísr̥ṣṭāḥ
//
hánāva
vr̥tráṃ
riṇácāva
síndʰūn
hánāva
vr̥trám
riṇácāva
síndʰūn
hánāva
vr̥tráṃ
riṇácāva
síndʰūn
Halfverse: d
índrasya
yantu
prasavé
vísr̥ṣṭāḥ
//
índrasya
yantu
prasavé
vísr̥ṣṭāḥ
//
índrasya
yantu
prasavé
vísr̥ṣṭāḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.