TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 720
Previous part

Hymn: 100_(709) 
Verse: 1 
Halfverse: a    ayáṃ ta emi tanvā̀ purástād víśve devā́ abʰí yanti paścā́t /
   
ayáṃ ta emi tanvā̀ purástād
   
ayám te emi tanvā̀ purástāt
   
ayáṃ ta emi tanúvā purástād

Halfverse: b    
víśve devā́ abʰí yanti paścā́t /
   
víśve devā́ḥ abʰí yanti paścā́t /
   
víśve devā́ abʰí yanti paścā́t /

Halfverse: c    
yadā́ máhyaṃ dī́dʰaro bʰāgám indrā́d ín máyā kr̥ṇavo vīryā̀ṇi //
   
yadā́ máhyaṃ dī́dʰaro bʰāgám indra_
   
yadā́ máhyam dī́dʰaraḥ bʰāgám indra
   
yadā́ máhyaṃ dī́dʰaro bʰāgám indra

Halfverse: d    
_ā́d ín máyā kr̥ṇavo vīryā̀ṇi //
   
ā́t ít máyā kr̥ṇavaḥ vīryā̀ṇi //
   
ā́d ín máyā kr̥ṇavo vīríyāṇi //


Verse: 2 
Halfverse: a    
dádʰāmi te mádʰuno bʰakṣám ágre hitás te bʰāgáḥ sutó astu sómaḥ /
   
dádʰāmi te mádʰuno bʰakṣám ágre
   
dádʰāmi te mádʰunaḥ bʰakṣám ágre
   
dádʰāmi te mádʰuno bʰakṣám ágre

Halfverse: b    
hitás te bʰāgáḥ sutó astu sómaḥ /
   
hitáḥ te bʰāgáḥ sutáḥ astu sómaḥ /
   
hitás te bʰāgáḥ sutó astu sómaḥ /

Halfverse: c    
ásaś ca tváṃ dakṣiṇatáḥ sákʰā 'dʰā vr̥trā́ṇi jaṅgʰanāva bʰū́ri //
   
ásaś ca tváṃ dakṣiṇatáḥ sákʰā
   
ásaḥ ca tvám dakṣiṇatáḥ sákʰā me
   
ásaś ca tváṃ dakṣiṇatáḥ sákʰā me

Halfverse: d    
'dʰā vr̥trā́ṇi jaṅgʰanāva bʰū́ri //
   
ádʰa+ vr̥trā́ṇi jaṅgʰanāva bʰū́ri //
   
ádʰā vr̥trā́ṇi jaṅgʰanāva bʰū́ri //


Verse: 3 
Halfverse: a    
prá stómam bʰarata vājayánta índrāya satyáṃ yádi satyám ásti /
   
prá stómam bʰarata vājayánta
   
prá stómam bʰarata vājayántaḥ
   
prá stómam bʰarata vājayánta

Halfverse: b    
índrāya satyáṃ yádi satyám ásti /
   
índrāya satyám yádi satyám ásti /
   
índrāya satyáṃ yádi satyám ásti /

Halfverse: c    
néndro astī́ti néma u tva āha īṃ dadarśa kám abʰí ṣṭavāma //
   
néndro astī́ti néma u tva āha
   
índraḥ asti íti némaḥ u tvaḥ āha
   
néndro astī́ti néma u tva āha

Halfverse: d    
īṃ dadarśa kám abʰí ṣṭavāma //
   
káḥ īm dadarśa kám abʰí stavāma //
   
īṃ dadarśa kám abʰí ṣṭavāma //


Verse: 4 
Halfverse: a    
ayám asmi jaritaḥ páśya mehá víśvā jātā́ny abʰy àsmi mahnā́ /
   
ayám asmi jaritaḥ páśya mehá
   
ayám asmi jaritar páśya ihá
   
ayám asmi jaritaḥ páśya mehá

Halfverse: b    
víśvā jātā́ny abʰy àsmi mahnā́ /
   
víśvā jātā́ni abʰí asmi mahnā́ /
   
víśvā jātā́ni abʰí asmi mahnā́ /

Halfverse: c    
r̥tásya pradíśo vardʰayanty ādardiró bʰúvanā dardarīmi //
   
r̥tásya pradíśo vardʰayanty
   
r̥tásya pradíśaḥ vardʰayanti
   
r̥tásya pradíśo vardʰayanti

Halfverse: d    
ādardiró bʰúvanā dardarīmi //
   
ādardiráḥ bʰúvanā dardarīmi //
   
ādardiró bʰúvanā dardarīmi //


Verse: 5 
Halfverse: a    
ā́ yán venā́ áruhann r̥tásyam̐ ékam ā́sīnaṃ haryatásya pr̥ṣṭʰé /
   
ā́ yán venā́ áruhann r̥tásyam̐
   
ā́ yát venā́ḥ áruhan r̥tásya
   
ā́ yán venā́ áruhann r̥tásyam̐

Halfverse: b    
ékam ā́sīnaṃ haryatásya pr̥ṣṭʰé /
   
ékam ā́sīnam haryatásya pr̥ṣṭʰé /
   
ékam ā́sīnaṃ haryatásya pr̥ṣṭʰé /

Halfverse: c    
mánaś cin me hr̥dá ā́ práty avocad ácikradañ cʰíśumantaḥ sákʰāyaḥ //
   
mánaś cin me hr̥dá ā́ práty avocad
   
mánaḥ cit me hr̥dé ā́ práti avocat
   
mánaś cin me hr̥dá ā́ práty avocad

Halfverse: d    
ácikradañ cʰíśumantaḥ sákʰāyaḥ //
   
ácikradan śíśumantaḥ sákʰāyaḥ //
   
ácikradañ cʰíśumantaḥ sákʰāyaḥ //


Verse: 6 
Halfverse: a    
víśvét tā́ te sávaneṣu pravā́cyā yā́ cakártʰa magʰavann indra sunvaté /
   
víśvét tā́ te sávaneṣu pravā́cyā
   
víśvā ít tā́ te sávaneṣu pravā́cyā
   
víśvét tā́ te sávaneṣu pravā́ciyā

Halfverse: b    
yā́ cakártʰa magʰavann indra sunvaté /
   
yā́ cakártʰa magʰavan indra sunvaté /
   
yā́ cakártʰa magʰavann indra sunvaté /

Halfverse: c    
pā́rāvataṃ yát purusambʰr̥táṃ vásv apā́vr̥ṇoḥ śarabʰā́ya ŕ̥ṣibandʰave //
   
pā́rāvataṃ yát purusambʰr̥táṃ vásv
   
pā́rāvatam yát purusambʰr̥tám vásu
   
pā́rāvataṃ yát purusambʰr̥táṃ vásu

Halfverse: d    
apā́vr̥ṇoḥ śarabʰā́ya ŕ̥ṣibandʰave //
   
apā́vr̥ṇoḥ śarabʰā́ya ŕ̥ṣibandʰave //
   
apā́vr̥ṇoḥ śarabʰā́ya ŕ̥ṣibandʰave //


Verse: 7 
Halfverse: a    
prá nūnáṃ dʰāvatā pŕ̥tʰaṅ néhá vo ávāvarīt /
   
prá nūnáṃ dʰāvatā pŕ̥tʰaṅ
   
prá nūnám dʰāvata+ pŕ̥tʰak
   
prá nūnáṃ dʰāvatā pŕ̥tʰaṅ

Halfverse: b    
néhá vo ávāvarīt /
   
ihá yáḥ vaḥ ávāvarīt /
   
néhá vo ávāvarīt /

Halfverse: c    
ṣīṃ vr̥trásya mármaṇi vájram índro apīpatat //
   
ṣīṃ vr̥trásya mármaṇi
   
sīm vr̥trásya mármaṇi
   
ṣīṃ vr̥trásya mármaṇi

Halfverse: d    
vájram índro apīpatat //
   
vájram índraḥ apīpatat //
   
vájram índro apīpatat //


Verse: 8 
Halfverse: a    
mánojavā áyamāna āyasī́m atarat púram /
   
mánojavā áyamāna
   
mánojavāḥ áyamānaḥ
   
mánojavā áyamāna

Halfverse: b    
āyasī́m atarat púram /
   
āyasī́m atarat púram /
   
āyasī́m atarat púram /

Halfverse: c    
dívaṃ suparṇó gatvā́ya sómaṃ vajríṇa ā́bʰarat //
   
dívaṃ suparṇó gatvā́ya
   
dívam suparṇáḥ gatvā́ya
   
dívaṃ suparṇó gatvā́ya

Halfverse: d    
sómaṃ vajríṇa ā́bʰarat //
   
sómam vajríṇe ā́ abʰarat //
   
sómaṃ vajríṇa ā́bʰarat //


Verse: 9 
Halfverse: a    
samudré antáḥ śayata udnā́ vájro abʰī́vr̥taḥ /
   
samudré antáḥ śayata
   
samudré antár śayate
   
samudré antáḥ śayata

Halfverse: b    
udnā́ vájro abʰī́vr̥taḥ /
   
udnā́ vájraḥ abʰī́vr̥taḥ /
   
udnā́ vájro abʰī́vr̥taḥ /

Halfverse: c    
bʰáranty asmai saṃyátaḥ puráḥprasravaṇā balím //
   
bʰáranty asmai saṃyátaḥ
   
bʰáranti asmai saṃyátaḥ
   
bʰáranti asmai saṃyátaḥ

Halfverse: d    
puráḥprasravaṇā balím //
   
puráḥprasravaṇāḥ balím //
   
puráḥprasravaṇā balím //


Verse: 10 
Halfverse: a    
yád vā́g vádanty avicetanā́ni rā́ṣṭrī devā́nāṃ niṣasā́da mandrā́ /
   
yád vā́g vádanty avicetanā́ni
   
yát vā́k vádantī avicetanā́ni
   
yád vā́g vádanti avicetanā́ni

Halfverse: b    
rā́ṣṭrī devā́nāṃ niṣasā́da mandrā́ /
   
rā́ṣṭrī devā́nām niṣasā́da mandrā́ /
   
rā́ṣṭrī devā́nāṃ niṣasā́da mandrā́ /

Halfverse: c    
cátasra ū́rjaṃ duduhe páyāṃsi kvà svid asyāḥ paramáṃ jagāma //
   
cátasra ū́rjaṃ duduhe páyāṃsi
   
cátasraḥ ū́rjam duduhe páyāṃsi
   
cátasra ū́rjaṃ duduhe páyāṃsi

Halfverse: d    
kvà svid asyāḥ paramáṃ jagāma //
   
kvà svit asyāḥ paramám jagāma //
   
kúva svid asyāḥ paramáṃ jagāma //


Verse: 11 
Halfverse: a    
devī́ṃ vā́cam ajanayanta devā́s tā́ṃ viśvárūpāḥ paśávo vadanti /
   
devī́ṃ vā́cam ajanayanta devā́s
   
devī́m vā́cam ajanayanta devā́ḥ
   
devī́ṃ vā́cam ajanayanta devā́s

Halfverse: b    
tā́ṃ viśvárūpāḥ paśávo vadanti /
   
tā́m viśvárūpāḥ paśávaḥ vadanti /
   
tā́ṃ viśvárūpāḥ paśávo vadanti /

Halfverse: c    
sā́ no mandréṣam ū́rjaṃ dúhānā dʰenúr vā́g asmā́n úpa súṣṭutaítu //
   
sā́ no mandréṣam ū́rjaṃ dúhānā
   
sā́ naḥ mandrā́ íṣam ū́rjam dúhānā
   
sā́ no mandrā́ íṣam ū́rjaṃ dúhānā

Halfverse: d    
dʰenúr vā́g asmā́n úpa súṣṭutaítu //
   
dʰenúḥ vā́k asmā́n úpa súṣṭutā ā́ etu //
   
dʰenúr vā́g asmā́n úpa súṣṭutaítu //


Verse: 12 
Halfverse: a    
sákʰe viṣṇo vitaráṃ kramasva dyaúr dehí lokáṃ vájrāya viṣkábʰe /
   
sákʰe viṣṇo vitaráṃ kramasva
   
sákʰe viṣṇo vitarám kramasva
   
sákʰe viṣṇo vitaráṃ kramasva

Halfverse: b    
dyaúr dehí lokáṃ vájrāya viṣkábʰe /
   
dyaúḥ dehí lokám vájrāya viṣkábʰe /
   
diyaúr dehí lokáṃ vájrāya viṣkábʰe /

Halfverse: c    
hánāva vr̥tráṃ riṇácāva síndʰūn índrasya yantu prasavé vísr̥ṣṭāḥ //
   
hánāva vr̥tráṃ riṇácāva síndʰūn
   
hánāva vr̥trám riṇácāva síndʰūn
   
hánāva vr̥tráṃ riṇácāva síndʰūn

Halfverse: d    
índrasya yantu prasavé vísr̥ṣṭāḥ //
   
índrasya yantu prasavé vísr̥ṣṭāḥ //
   
índrasya yantu prasavé vísr̥ṣṭāḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.