TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 721
Hymn: 101_(710)
Verse: 1
Halfverse: a
ŕ̥dʰag
ittʰā́
sá
mártyaḥ
śaśamé
devátātaye
/
ŕ̥dʰag
ittʰā́
sá
mártyaḥ
ŕ̥dʰak
ittʰā́
sá
mártyaḥ
ŕ̥dʰag
ittʰā́
sá
mártiyaḥ
Halfverse: b
śaśamé
devátātaye
/
śaśamé
devátātaye
/
śaśamé
devátātaye
/
Halfverse: c
yó
nūnám
mitrā́váruṇāv
abʰíṣṭaya
ācakré
havyádātaye
//
yó
nūnám
mitrā́váruṇāv
abʰíṣṭaya
yáḥ
nūnám
mitrā́váruṇau
abʰíṣṭaye
yó
nūnám
mitrā́váruṇāv
abʰíṣṭaya
Halfverse: d
ācakré
havyádātaye
//
ācakré
havyádātaye
//
ācakré
havyádātaye
//
Verse: 2
Halfverse: a
várṣiṣṭʰakṣatrā
urucákṣasā
nárā
rā́jānā
dīrgʰaśrúttamā
/
várṣiṣṭʰakṣatrā
urucákṣasā
nárā
várṣiṣṭʰakṣatrau
urucákṣasā
nárā
várṣiṣṭʰakṣatrā
urucákṣasā
nárā
Halfverse: b
rā́jānā
dīrgʰaśrúttamā
/
rā́jānā
dīrgʰaśrúttamā
/
rā́jānā
dīrgʰaśrúttamā
/
Halfverse: c
tā́
bāhútā
ná
daṃsánā
ratʰaryataḥ
sākáṃ
sū́ryasya
raśmíbʰiḥ
//
tā́
bāhútā
ná
daṃsánā
ratʰaryataḥ
tā́
bāhútā
ná
daṃsánā
ratʰaryataḥ
tā́
bāhútā
ná
daṃsánā
ratʰaryataḥ
Halfverse: d
sākáṃ
sū́ryasya
raśmíbʰiḥ
//
sākám
sū́ryasya
raśmíbʰiḥ
//
sākáṃ
sū́ryasya
raśmíbʰiḥ
//
Verse: 3
Halfverse: a
prá
yó
vām
mitrāvaruṇājiró
dūtó
ádravat
/
prá
yó
vām
mitrāvaruṇā
_
prá
yáḥ
vām
mitrāvaruṇā
prá
yó
vām
mitrāvaruṇā
Halfverse: b
_ajiró
dūtó
ádravat
/
ajiráḥ
dūtáḥ
ádravat
/
ajiró
dūtó
ádravat
/
Halfverse: c
áyaḥśīrṣā
máderagʰuḥ
//
áyaḥśīrṣā
máderagʰuḥ
//
áyaḥśīrṣā
máderagʰuḥ
//
áyaḥśīrṣā
máderagʰuḥ
//
Verse: 4
Halfverse: a
ná
yáḥ
sampŕ̥cʰe
ná
púnar
hávītave
ná
saṃvādā́ya
rámate
/
ná
yáḥ
sampŕ̥cʰe
ná
púnar
hávītave
ná
yáḥ
sampŕ̥cʰe
ná
púnar
hávītave
ná
yáḥ
sampŕ̥cʰe
ná
púnar
hávītave
Halfverse: b
ná
saṃvādā́ya
rámate
/
ná
saṃvādā́ya
rámate
/
ná
saṃvādā́ya
rámate
/
Halfverse: c
tásmān
no
adyá
sámr̥ter
uruṣyatam
bāhúbʰyāṃ
na
uruṣyatam
//
tásmān
no
adyá
sámr̥ter
uruṣyatam
tásmāt
naḥ
adyá
sámr̥teḥ
uruṣyatam
tásmān
no
adyá
sámr̥ter
uruṣyatam
Halfverse: d
bāhúbʰyāṃ
na
uruṣyatam
//
bāhúbʰyām
naḥ
uruṣyatam
//
bāhúbʰyāṃ
na
uruṣyatam
//
Verse: 5
Halfverse: a
prá
mitrā́ya
prā́ryamṇé
sacatʰyàm
r̥tāvaso
/
prá
mitrā́ya
prā́ryamṇé
prá
mitrā́ya
prá
aryamṇé
prá
mitrā́ya
prá
aryamṇé
Halfverse: b
sacatʰyàm
r̥tāvaso
/
sacatʰyàm
r̥tāvaso
/
sacatʰíyam
r̥tāvaso
/
Halfverse: c
varūtʰyàṃ
váruṇe
cʰándyaṃ
váca
stotráṃ
rā́jasu
gāyata
//
varūtʰyàṃ
váruṇe
cʰándyaṃ
váca
varūtʰyàm
váruṇe
cʰándyam
vácaḥ
varūtʰíyaṃ
váruṇe
cʰándiyaṃ
váca
Halfverse: d
stotráṃ
rā́jasu
gāyata
//
stotrám
rā́jasu
gāyata
//
stotráṃ
rā́jasu
gāyata
//
Verse: 6
Halfverse: a
té
hinvire
aruṇáṃ
jényaṃ
vásv
ékam
putráṃ
tisr̥̄ṇā́m
/
té
hinvire
aruṇáṃ
jényaṃ
vásv
té
hinvire
aruṇám
jényam
vásu
té
hinvire
aruṇáṃ
jéniyaṃ
vásu
Halfverse: b
ékam
putráṃ
tisr̥̄ṇā́m
/
ékam
putrám
tisr̥̄ṇā́m
/
ékam
putráṃ
tisr̥̄ṇâám
/
Halfverse: c
té
dʰā́māny
amŕ̥tā
mártyānām
ádabdʰā
abʰí
cakṣate
//
té
dʰā́māny
amŕ̥tā
mártyānām
té
dʰā́māni
amŕ̥tāḥ
mártyānām
té
dʰā́māni
amŕ̥tā
mártiyānãam
Halfverse: d
ádabdʰā
abʰí
cakṣate
//
ádabdʰāḥ
abʰí
cakṣate
//
ádabdʰā
abʰí
cakṣate
//
Verse: 7
Halfverse: a
ā́
me
vácāṃsy
údyatā
dyumáttamāni
kártvā
/
ā́
me
vácāṃsy
údyatā
ā́
me
vácāṃsi
údyatā
ā́
me
vácāṃsi
údyatā
Halfverse: b
dyumáttamāni
kártvā
/
dyumáttamāni
kártvā
/
dyumáttamāni
kártuvā
/
Halfverse: c
ubʰā́
yātaṃ
nāsatyā
sajóṣasā
práti
havyā́ni
vītáye
//
ubʰā́
yātaṃ
nāsatyā
sajóṣasā
ubʰā́
yātam
nāsatyā
sajóṣasā
ubʰā́
yātaṃ
nāsatiyā
sajóṣasā
Halfverse: d
práti
havyā́ni
vītáye
//
práti
havyā́ni
vītáye
//
práti
havyā́ni
vītáye
//
Verse: 8
Halfverse: a
rātíṃ
yád
vām
arakṣásaṃ
hávāmahe
yuvā́bʰyāṃ
vājinīvasū
/
rātíṃ
yád
vām
arakṣásaṃ
hávāmahe
rātím
yát
vām
arakṣásam
hávāmahe
rātíṃ
yád
vām
arakṣásaṃ
hávāmahe
Halfverse: b
yuvā́bʰyāṃ
vājinīvasū
/
yuvā́bʰyām
vājinīvasū
/
yuvā́bʰyāṃ
vājinīvasū
/
Halfverse: c
prā́cīṃ
hótrām
pratirántāv
itaṃ
narā
gr̥ṇānā́
jamádagninā
//
prā́cīṃ
hótrām
pratirántāv
itaṃ
narā
prā́cīm
hótrām
pratirántau
itam
narā
prā́cīṃ
hótrām
pratirántāv
itaṃ
narā
Halfverse: d
gr̥ṇānā́
jamádagninā
//
gr̥ṇānā́
jamádagninā
//
gr̥ṇānā́
jamádagninā
//
Verse: 9
Halfverse: a
ā́
no
yajñáṃ
divispŕ̥śaṃ
vā́yo
yāhí
sumánmabʰiḥ
/
ā́
no
yajñáṃ
divispŕ̥śaṃ
ā́
naḥ
yajñám
divispŕ̥śam
ā́
no
yajñáṃ
divispŕ̥śaṃ
Halfverse: b
vā́yo
yāhí
sumánmabʰiḥ
/
vā́yo
yāhí
sumánmabʰiḥ
/
vā́yo
yāhí
sumánmabʰiḥ
/
Halfverse: c
antáḥ
pavítra
upári
śrīṇānò
'yáṃ
śukró
ayāmi
te
//
antáḥ
pavítra
upári
śrīṇānò
antár
pavítre
upári
śrīṇānáḥ
antáḥ
pavítra
upári
śriṇānó
!
Halfverse: d
'yáṃ
śukró
ayāmi
te
//
ayám
śukráḥ
ayāmi
te
//
ayáṃ
śukró
ayāmi
te
//
Verse: 10
Halfverse: a
véty
adʰvaryúḥ
patʰíbʰī
rájiṣṭʰaiḥ
práti
havyā́ni
vītáye
/
véty
adʰvaryúḥ
patʰíbʰī
rájiṣṭʰaiḥ
véti
adʰvaryúḥ
patʰíbʰiḥ
rájiṣṭʰaiḥ
véti
adʰvaryúḥ
patʰíbʰī
rájiṣṭʰaiḥ
Halfverse: b
práti
havyā́ni
vītáye
/
práti
havyā́ni
vītáye
/
práti
havyā́ni
vītáye
/
Halfverse: c
ádʰā
niyutva
ubʰáyasya
naḥ
piba
śúciṃ
sómaṃ
gávāśiram
//
ádʰā
niyutva
ubʰáyasya
naḥ
piba
ádʰa+
niyutvaḥ
ubʰáyasya
naḥ
piba
ádʰā
niyutva
ubʰáyasya
naḥ
piba
Halfverse: d
śúciṃ
sómaṃ
gávāśiram
//
śúcim
sómam
gávāśiram
//
śúciṃ
sómaṃ
gávāśiram
//
Verse: 11
Halfverse: a
báṇ
mahā́m̐
asi
sūrya
báḷ
āditya
mahā́m̐
asi
/
báṇ
mahā́m̐
asi
sūrya
báṭ
mahā́n
asi
sūrya
báṇ
mahā́m̐
asi
sūriya
Halfverse: b
báḷ
āditya
mahā́m̐
asi
/
báṭ
āditya
mahā́n
asi
/
báḷ
āditya
mahā́m̐
asi
/
Halfverse: c
mahás
te
sató
mahimā́
panasyate
'ddʰā́
deva
mahā́m̐
asi
//
mahás
te
sató
mahimā́
panasyate
maháḥ
te
satáḥ
mahimā́
panasyate
mahás
te
sató
mahimā́
panasyate
Halfverse: d
'ddʰā́
deva
mahā́m̐
asi
//
addʰā́
deva
mahā́n
asi
//
addʰā́
deva
mahā́m̐
asi
//
Verse: 12
Halfverse: a
báṭ
sūrya
śrávasā
mahā́m̐
asi
satrā́
deva
mahā́m̐
asi
/
báṭ
sūrya
śrávasā
mahā́m̐
asi
báṭ
sūrya
śrávasā
mahā́n
asi
báṭ
sūriya
?
śrávasā
mahā́m̐
asi
Halfverse: b
satrā́
deva
mahā́m̐
asi
/
satrā́
deva
mahā́n
asi
/
satrā́
deva
mahā́m̐
asi
/
Halfverse: c
mahnā́
devā́nām
asuryàḥ
puróhito
vibʰú
jyótir
ádābʰyam
//
mahnā́
devā́nām
asuryàḥ
puróhito
mahnā́
devā́nām
asuryàḥ
puróhitaḥ
mahnā́
devā́nām
asuryàḥ
puróhito
Halfverse: d
vibʰú
jyótir
ádābʰyam
//
vibʰú
jyótiḥ
ádābʰyam
//
vibʰú
jyótir
ádābʰiyam
//
Verse: 13
Halfverse: a
iyáṃ
yā́
nī́cy
arkíṇī
rūpā́
róhiṇyā
kr̥tā́
/
iyáṃ
yā́
nī́cy
arkíṇī
iyám
yā́
nī́cī
arkíṇī
iyáṃ
yā́
nī́cī
arkíṇī
Halfverse: b
rūpā́
róhiṇyā
kr̥tā́
/
rūpā́
róhiṇyā
kr̥tā́
/
rūpā́
róhiṇiyā
kr̥tā́
/
Halfverse: c
citréva
práty
adarśy
āyaty
àntár
daśásu
bāhúṣu
//
citréva
práty
adarśy
āyaty
citrā́
iva
práti
adarśi
āyatī́
citrā́
iva
práti
adarśi
āyatī́
Halfverse: d
àntár
daśásu
bāhúṣu
//
antár
daśásu
bāhúṣu
//
antár
daśásu
bāhúṣu
//
Verse: 14
Halfverse: a
prajā́
ha
tisró
atyā́yam
īyur
ny
ànyā́
arkám
abʰíto
viviśre
/
prajā́
ha
tisró
atyā́yam
īyur
prajā́ḥ
ha
tisráḥ
atyā́yam
īyuḥ
prajā́
ha
tisró
atiā́yam
īyur
Halfverse: b
ny
ànyā́
arkám
abʰíto
viviśre
/
ní
anyā́ḥ
arkám
abʰítaḥ
viviśre
/
ní
anyā́
arkám
abʰíto
viviśre
/
Halfverse: c
br̥hád
dʰa
tastʰau
bʰúvaneṣv
antáḥ
pávamāno
haríta
ā́
viveśa
//
br̥hád
dʰa
tastʰau
bʰúvaneṣv
antáḥ
br̥hát
ha
tastʰau
bʰúvaneṣu
antár
br̥hád
dʰa
tastʰau
bʰúvaneṣu
antáḥ
Halfverse: d
pávamāno
haríta
ā́
viveśa
//
pávamānaḥ
harítaḥ
ā́
viveśa
//
pávamāno
haríta
ā́
viveśa
//
Verse: 15
Halfverse: a
mātā́
rudrā́ṇāṃ
duhitā́
vásūnāṃ
svásādityā́nām
amŕ̥tasya
nā́bʰiḥ
/
mātā́
rudrā́ṇāṃ
duhitā́
vásūnāṃ
mātā́
rudrā́ṇām
duhitā́
vásūnām
mātā́
rudrā́ṇāṃ
duhitā́
vásūnāṃ
Halfverse: b
svásādityā́nām
amŕ̥tasya
nā́bʰiḥ
/
svásā
ādityā́nām
amŕ̥tasya
nā́bʰiḥ
/
svásādityā́nām
amŕ̥tasya
nā́bʰiḥ
/
Halfverse: c
prá
nú
vocaṃ
cikitúṣe
jánāya
mā́
gā́m
ánāgām
áditiṃ
vadʰiṣṭa
//
prá
nú
vocaṃ
cikitúṣe
jánāya
prá
nú
vocam
cikitúṣe
jánāya
prá
nú
vocaṃ
cikitúṣe
jánāya
Halfverse: d
mā́
gā́m
ánāgām
áditiṃ
vadʰiṣṭa
//
mā́
gā́m
ánāgām
áditim
vadʰiṣṭa
//
mā́
gā́m
ánāgām
áditiṃ
vadʰiṣṭa
//
Verse: 16
Halfverse: a
vacovídaṃ
vā́cam
udīráyantīṃ
víśvābʰir
dʰībʰír
upatíṣṭʰamānām
/
vacovídaṃ
vā́cam
udīráyantīṃ
vacovídam
vā́cam
udīráyantīm
vacovídaṃ
vā́cam
udīráyantīṃ
Halfverse: b
víśvābʰir
dʰībʰír
upatíṣṭʰamānām
/
víśvābʰiḥ
dʰībʰíḥ
upatíṣṭʰamānām
/
víśvābʰir
dʰībʰír
upatíṣṭʰamānām
/
Halfverse: c
devī́ṃ
devébʰyaḥ
páry
eyúṣīṃ
gā́m
ā́
māvr̥kta
mártyo
dabʰrácetāḥ
//
devī́ṃ
devébʰyaḥ
páry
eyúṣīṃ
gā́m
devī́m
devébʰyaḥ
pári
eyúṣīm
gā́m
devī́ṃ
devébʰyaḥ
pári
eyúṣīṃ
gā́m
Halfverse: d
ā́
māvr̥kta
mártyo
dabʰrácetāḥ
//
ā́
mā
avr̥kta
mártyaḥ
dabʰrácetāḥ
//
ā́
māvr̥kta
mártiyo
dabʰrácetāḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.