TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 721
Previous part

Hymn: 101_(710) 
Verse: 1 
Halfverse: a    ŕ̥dʰag ittʰā́ mártyaḥ śaśamé devátātaye /
   
ŕ̥dʰag ittʰā́ mártyaḥ
   
ŕ̥dʰak ittʰā́ mártyaḥ
   
ŕ̥dʰag ittʰā́ mártiyaḥ

Halfverse: b    
śaśamé devátātaye /
   
śaśamé devátātaye /
   
śaśamé devátātaye /

Halfverse: c    
nūnám mitrā́váruṇāv abʰíṣṭaya ācakré havyádātaye //
   
nūnám mitrā́váruṇāv abʰíṣṭaya
   
yáḥ nūnám mitrā́váruṇau abʰíṣṭaye
   
nūnám mitrā́váruṇāv abʰíṣṭaya

Halfverse: d    
ācakré havyádātaye //
   
ācakré havyádātaye //
   
ācakré havyádātaye //


Verse: 2 
Halfverse: a    
várṣiṣṭʰakṣatrā urucákṣasā nárā rā́jānā dīrgʰaśrúttamā /
   
várṣiṣṭʰakṣatrā urucákṣasā nárā
   
várṣiṣṭʰakṣatrau urucákṣasā nárā
   
várṣiṣṭʰakṣatrā urucákṣasā nárā

Halfverse: b    
rā́jānā dīrgʰaśrúttamā /
   
rā́jānā dīrgʰaśrúttamā /
   
rā́jānā dīrgʰaśrúttamā /

Halfverse: c    
tā́ bāhútā daṃsánā ratʰaryataḥ sākáṃ sū́ryasya raśmíbʰiḥ //
   
tā́ bāhútā daṃsánā ratʰaryataḥ
   
tā́ bāhútā daṃsánā ratʰaryataḥ
   
tā́ bāhútā daṃsánā ratʰaryataḥ

Halfverse: d    
sākáṃ sū́ryasya raśmíbʰiḥ //
   
sākám sū́ryasya raśmíbʰiḥ //
   
sākáṃ sū́ryasya raśmíbʰiḥ //


Verse: 3 
Halfverse: a    
prá vām mitrāvaruṇājiró dūtó ádravat /
   
prá vām mitrāvaruṇā_
   
prá yáḥ vām mitrāvaruṇā
   
prá vām mitrāvaruṇā

Halfverse: b    
_ajiró dūtó ádravat /
   
ajiráḥ dūtáḥ ádravat /
   
ajiró dūtó ádravat /

Halfverse: c    
áyaḥśīrṣā máderagʰuḥ //
   
áyaḥśīrṣā máderagʰuḥ //
   
áyaḥśīrṣā máderagʰuḥ //
   
áyaḥśīrṣā máderagʰuḥ //


Verse: 4 
Halfverse: a    
yáḥ sampŕ̥cʰe púnar hávītave saṃvādā́ya rámate /
   
yáḥ sampŕ̥cʰe púnar hávītave
   
yáḥ sampŕ̥cʰe púnar hávītave
   
yáḥ sampŕ̥cʰe púnar hávītave

Halfverse: b    
saṃvādā́ya rámate /
   
saṃvādā́ya rámate /
   
saṃvādā́ya rámate /

Halfverse: c    
tásmān no adyá sámr̥ter uruṣyatam bāhúbʰyāṃ na uruṣyatam //
   
tásmān no adyá sámr̥ter uruṣyatam
   
tásmāt naḥ adyá sámr̥teḥ uruṣyatam
   
tásmān no adyá sámr̥ter uruṣyatam

Halfverse: d    
bāhúbʰyāṃ na uruṣyatam //
   
bāhúbʰyām naḥ uruṣyatam //
   
bāhúbʰyāṃ na uruṣyatam //


Verse: 5 
Halfverse: a    
prá mitrā́ya prā́ryamṇé sacatʰyàm r̥tāvaso /
   
prá mitrā́ya prā́ryamṇé
   
prá mitrā́ya prá aryamṇé
   
prá mitrā́ya prá aryamṇé

Halfverse: b    
sacatʰyàm r̥tāvaso /
   
sacatʰyàm r̥tāvaso /
   
sacatʰíyam r̥tāvaso /

Halfverse: c    
varūtʰyàṃ váruṇe cʰándyaṃ váca stotráṃ rā́jasu gāyata //
   
varūtʰyàṃ váruṇe cʰándyaṃ váca
   
varūtʰyàm váruṇe cʰándyam vácaḥ
   
varūtʰíyaṃ váruṇe cʰándiyaṃ váca

Halfverse: d    
stotráṃ rā́jasu gāyata //
   
stotrám rā́jasu gāyata //
   
stotráṃ rā́jasu gāyata //


Verse: 6 
Halfverse: a    
hinvire aruṇáṃ jényaṃ vásv ékam putráṃ tisr̥̄ṇā́m /
   
hinvire aruṇáṃ jényaṃ vásv
   
hinvire aruṇám jényam vásu
   
hinvire aruṇáṃ jéniyaṃ vásu

Halfverse: b    
ékam putráṃ tisr̥̄ṇā́m /
   
ékam putrám tisr̥̄ṇā́m /
   
ékam putráṃ tisr̥̄ṇâám /

Halfverse: c    
dʰā́māny amŕ̥tā mártyānām ádabdʰā abʰí cakṣate //
   
dʰā́māny amŕ̥tā mártyānām
   
dʰā́māni amŕ̥tāḥ mártyānām
   
dʰā́māni amŕ̥tā mártiyānãam

Halfverse: d    
ádabdʰā abʰí cakṣate //
   
ádabdʰāḥ abʰí cakṣate //
   
ádabdʰā abʰí cakṣate //


Verse: 7 
Halfverse: a    
ā́ me vácāṃsy údyatā dyumáttamāni kártvā /
   
ā́ me vácāṃsy údyatā
   
ā́ me vácāṃsi údyatā
   
ā́ me vácāṃsi údyatā

Halfverse: b    
dyumáttamāni kártvā /
   
dyumáttamāni kártvā /
   
dyumáttamāni kártuvā /

Halfverse: c    
ubʰā́ yātaṃ nāsatyā sajóṣasā práti havyā́ni vītáye //
   
ubʰā́ yātaṃ nāsatyā sajóṣasā
   
ubʰā́ yātam nāsatyā sajóṣasā
   
ubʰā́ yātaṃ nāsatiyā sajóṣasā

Halfverse: d    
práti havyā́ni vītáye //
   
práti havyā́ni vītáye //
   
práti havyā́ni vītáye //


Verse: 8 
Halfverse: a    
rātíṃ yád vām arakṣásaṃ hávāmahe yuvā́bʰyāṃ vājinīvasū /
   
rātíṃ yád vām arakṣásaṃ hávāmahe
   
rātím yát vām arakṣásam hávāmahe
   
rātíṃ yád vām arakṣásaṃ hávāmahe

Halfverse: b    
yuvā́bʰyāṃ vājinīvasū /
   
yuvā́bʰyām vājinīvasū /
   
yuvā́bʰyāṃ vājinīvasū /

Halfverse: c    
prā́cīṃ hótrām pratirántāv itaṃ narā gr̥ṇānā́ jamádagninā //
   
prā́cīṃ hótrām pratirántāv itaṃ narā
   
prā́cīm hótrām pratirántau itam narā
   
prā́cīṃ hótrām pratirántāv itaṃ narā

Halfverse: d    
gr̥ṇānā́ jamádagninā //
   
gr̥ṇānā́ jamádagninā //
   
gr̥ṇānā́ jamádagninā //


Verse: 9 
Halfverse: a    
ā́ no yajñáṃ divispŕ̥śaṃ vā́yo yāhí sumánmabʰiḥ /
   
ā́ no yajñáṃ divispŕ̥śaṃ
   
ā́ naḥ yajñám divispŕ̥śam
   
ā́ no yajñáṃ divispŕ̥śaṃ

Halfverse: b    
vā́yo yāhí sumánmabʰiḥ /
   
vā́yo yāhí sumánmabʰiḥ /
   
vā́yo yāhí sumánmabʰiḥ /

Halfverse: c    
antáḥ pavítra upári śrīṇānò 'yáṃ śukró ayāmi te //
   
antáḥ pavítra upári śrīṇānò
   
antár pavítre upári śrīṇānáḥ
   
antáḥ pavítra upári śriṇānó !

Halfverse: d    
'yáṃ śukró ayāmi te //
   
ayám śukráḥ ayāmi te //
   
ayáṃ śukró ayāmi te //


Verse: 10 
Halfverse: a    
véty adʰvaryúḥ patʰíbʰī rájiṣṭʰaiḥ práti havyā́ni vītáye /
   
véty adʰvaryúḥ patʰíbʰī rájiṣṭʰaiḥ
   
véti adʰvaryúḥ patʰíbʰiḥ rájiṣṭʰaiḥ
   
véti adʰvaryúḥ patʰíbʰī rájiṣṭʰaiḥ

Halfverse: b    
práti havyā́ni vītáye /
   
práti havyā́ni vītáye /
   
práti havyā́ni vītáye /

Halfverse: c    
ádʰā niyutva ubʰáyasya naḥ piba śúciṃ sómaṃ gávāśiram //
   
ádʰā niyutva ubʰáyasya naḥ piba
   
ádʰa+ niyutvaḥ ubʰáyasya naḥ piba
   
ádʰā niyutva ubʰáyasya naḥ piba

Halfverse: d    
śúciṃ sómaṃ gávāśiram //
   
śúcim sómam gávāśiram //
   
śúciṃ sómaṃ gávāśiram //


Verse: 11 
Halfverse: a    
báṇ mahā́m̐ asi sūrya báḷ āditya mahā́m̐ asi /
   
báṇ mahā́m̐ asi sūrya
   
báṭ mahā́n asi sūrya
   
báṇ mahā́m̐ asi sūriya

Halfverse: b    
báḷ āditya mahā́m̐ asi /
   
báṭ āditya mahā́n asi /
   
báḷ āditya mahā́m̐ asi /

Halfverse: c    
mahás te sató mahimā́ panasyate 'ddʰā́ deva mahā́m̐ asi //
   
mahás te sató mahimā́ panasyate
   
maháḥ te satáḥ mahimā́ panasyate
   
mahás te sató mahimā́ panasyate

Halfverse: d    
'ddʰā́ deva mahā́m̐ asi //
   
addʰā́ deva mahā́n asi //
   
addʰā́ deva mahā́m̐ asi //


Verse: 12 
Halfverse: a    
báṭ sūrya śrávasā mahā́m̐ asi satrā́ deva mahā́m̐ asi /
   
báṭ sūrya śrávasā mahā́m̐ asi
   
báṭ sūrya śrávasā mahā́n asi
   
báṭ sūriya ? śrávasā mahā́m̐ asi

Halfverse: b    
satrā́ deva mahā́m̐ asi /
   
satrā́ deva mahā́n asi /
   
satrā́ deva mahā́m̐ asi /

Halfverse: c    
mahnā́ devā́nām asuryàḥ puróhito vibʰú jyótir ádābʰyam //
   
mahnā́ devā́nām asuryàḥ puróhito
   
mahnā́ devā́nām asuryàḥ puróhitaḥ
   
mahnā́ devā́nām asuryàḥ puróhito

Halfverse: d    
vibʰú jyótir ádābʰyam //
   
vibʰú jyótiḥ ádābʰyam //
   
vibʰú jyótir ádābʰiyam //


Verse: 13 
Halfverse: a    
iyáṃ yā́ nī́cy arkíṇī rūpā́ róhiṇyā kr̥tā́ /
   
iyáṃ yā́ nī́cy arkíṇī
   
iyám yā́ nī́cī arkíṇī
   
iyáṃ yā́ nī́cī arkíṇī

Halfverse: b    
rūpā́ róhiṇyā kr̥tā́ /
   
rūpā́ róhiṇyā kr̥tā́ /
   
rūpā́ róhiṇiyā kr̥tā́ /

Halfverse: c    
citréva práty adarśy āyaty àntár daśásu bāhúṣu //
   
citréva práty adarśy āyaty
   
citrā́ iva práti adarśi āyatī́
   
citrā́ iva práti adarśi āyatī́

Halfverse: d    
àntár daśásu bāhúṣu //
   
antár daśásu bāhúṣu //
   
antár daśásu bāhúṣu //


Verse: 14 
Halfverse: a    
prajā́ ha tisró atyā́yam īyur ny ànyā́ arkám abʰíto viviśre /
   
prajā́ ha tisró atyā́yam īyur
   
prajā́ḥ ha tisráḥ atyā́yam īyuḥ
   
prajā́ ha tisró atiā́yam īyur

Halfverse: b    
ny ànyā́ arkám abʰíto viviśre /
   
anyā́ḥ arkám abʰítaḥ viviśre /
   
anyā́ arkám abʰíto viviśre /

Halfverse: c    
br̥hád dʰa tastʰau bʰúvaneṣv antáḥ pávamāno haríta ā́ viveśa //
   
br̥hád dʰa tastʰau bʰúvaneṣv antáḥ
   
br̥hát ha tastʰau bʰúvaneṣu antár
   
br̥hád dʰa tastʰau bʰúvaneṣu antáḥ

Halfverse: d    
pávamāno haríta ā́ viveśa //
   
pávamānaḥ harítaḥ ā́ viveśa //
   
pávamāno haríta ā́ viveśa //


Verse: 15 
Halfverse: a    
mātā́ rudrā́ṇāṃ duhitā́ vásūnāṃ svásādityā́nām amŕ̥tasya nā́bʰiḥ /
   
mātā́ rudrā́ṇāṃ duhitā́ vásūnāṃ
   
mātā́ rudrā́ṇām duhitā́ vásūnām
   
mātā́ rudrā́ṇāṃ duhitā́ vásūnāṃ

Halfverse: b    
svásādityā́nām amŕ̥tasya nā́bʰiḥ /
   
svásā ādityā́nām amŕ̥tasya nā́bʰiḥ /
   
svásādityā́nām amŕ̥tasya nā́bʰiḥ /

Halfverse: c    
prá vocaṃ cikitúṣe jánāya mā́ gā́m ánāgām áditiṃ vadʰiṣṭa //
   
prá vocaṃ cikitúṣe jánāya
   
prá vocam cikitúṣe jánāya
   
prá vocaṃ cikitúṣe jánāya

Halfverse: d    
mā́ gā́m ánāgām áditiṃ vadʰiṣṭa //
   
mā́ gā́m ánāgām áditim vadʰiṣṭa //
   
mā́ gā́m ánāgām áditiṃ vadʰiṣṭa //


Verse: 16 
Halfverse: a    
vacovídaṃ vā́cam udīráyantīṃ víśvābʰir dʰībʰír upatíṣṭʰamānām /
   
vacovídaṃ vā́cam udīráyantīṃ
   
vacovídam vā́cam udīráyantīm
   
vacovídaṃ vā́cam udīráyantīṃ

Halfverse: b    
víśvābʰir dʰībʰír upatíṣṭʰamānām /
   
víśvābʰiḥ dʰībʰíḥ upatíṣṭʰamānām /
   
víśvābʰir dʰībʰír upatíṣṭʰamānām /

Halfverse: c    
devī́ṃ devébʰyaḥ páry eyúṣīṃ gā́m ā́ māvr̥kta mártyo dabʰrácetāḥ //
   
devī́ṃ devébʰyaḥ páry eyúṣīṃ gā́m
   
devī́m devébʰyaḥ pári eyúṣīm gā́m
   
devī́ṃ devébʰyaḥ pári eyúṣīṃ gā́m

Halfverse: d    
ā́ māvr̥kta mártyo dabʰrácetāḥ //
   
ā́ avr̥kta mártyaḥ dabʰrácetāḥ //
   
ā́ māvr̥kta mártiyo dabʰrácetāḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.