TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 950
Previous part

Hymn: 113_(939) 
Verse: 1 
Halfverse: a    tám asya dyā́vāpr̥tʰivī́ sácetasā víśvebʰir devaír ánu śúṣmam āvatām /
   
tám asya dyā́vāpr̥tʰivī́ sácetasā
   
tám asya dyā́vāpr̥tʰivī́ sácetasā
   
tám asya dyā́vāpr̥tʰivī́ sácetasā

Halfverse: b    
víśvebʰir devaír ánu śúṣmam āvatām /
   
víśvebʰiḥ devaíḥ ánu śúṣmam āvatām /
   
víśvebʰir devaír ánu śúṣmam āvatām /

Halfverse: c    
yád aít kr̥ṇvānó mahimā́nam indriyám pītvī́ sómasya krátumām̐ avardʰata //
   
yád aít kr̥ṇvānó mahimā́nam indriyám
   
yát aít kr̥ṇvānáḥ mahimā́nam indriyám
   
yád aít kr̥ṇvānó mahimā́nam indriyám

Halfverse: d    
pītvī́ sómasya krátumām̐ avardʰata //
   
pītvī́ sómasya krátumān avardʰata //
   
pītvī́ sómasya krátumām̐ avardʰata //


Verse: 2 
Halfverse: a    
tám asya víṣṇur mahimā́nam ójasāṃśúṃ dadʰanvā́n mádʰuno rapśate /
   
tám asya víṣṇur mahimā́nam ójasā_
   
tám asya víṣṇuḥ mahimā́nam ójasā
   
tám asya víṣṇur mahimā́nam ójasā

Halfverse: b    
_aṃśúṃ dadʰanvā́n mádʰuno rapśate /
   
aṃśúm dadʰanvā́n mádʰunaḥ rapśate /
   
aṃśúṃ dadʰanvā́n mádʰuno rapśate /

Halfverse: c    
devébʰir índro magʰávā sayā́vabʰir vr̥tráṃ jagʰanvā́m̐ abʰavad váreṇyaḥ //
   
devébʰir índro magʰávā sayā́vabʰir
   
devébʰiḥ índraḥ magʰávā sayā́vabʰiḥ
   
devébʰir índro magʰávā sayā́vabʰir

Halfverse: d    
vr̥tráṃ jagʰanvā́m̐ abʰavad váreṇyaḥ //
   
vr̥trám jagʰanvā́n abʰavat váreṇyaḥ //
   
vr̥tráṃ jagʰanvā́m̐ abʰavad váreṇiyaḥ //


Verse: 3 
Halfverse: a    
vr̥tréṇa yád áhinā bíbʰrad ā́yudʰā samástʰitʰā yudʰáye śáṃsam āvíde /
   
vr̥tréṇa yád áhinā bíbʰrad ā́yudʰā
   
vr̥tréṇa yát áhinā bíbʰrat ā́yudʰā
   
vr̥tréṇa yád áhinā bíbʰrad ā́yudʰā

Halfverse: b    
samástʰitʰā yudʰáye śáṃsam āvíde /
   
samástʰitʰāḥ yudʰáye śáṃsam āvíde /
   
samástʰitʰā yudʰáye śáṃsam āvíde /

Halfverse: c    
víśve te átra marútaḥ sahá tmánā́vardʰann ugra mahimā́nam indriyám //
   
víśve te átra marútaḥ sahá tmánā_
   
víśve te átra marútaḥ sahá tmánā
   
víśve te átra marútaḥ sahá tmánā

Halfverse: d    
_ávardʰann ugra mahimā́nam indriyám //
   
ávardʰan ugra mahimā́nam indriyám //
   
ávardʰann ugra mahimā́nam indriyám //


Verse: 4 
Halfverse: a    
jajñāná evá vy àbādʰata spŕ̥dʰaḥ prā́paśyad vīró abʰí paúṃsyaṃ ráṇam /
   
jajñāná evá vy àbādʰata spŕ̥dʰaḥ
   
jajñānáḥ evá abādʰata spŕ̥dʰaḥ
   
jajñāná evá abādʰata spŕ̥dʰaḥ

Halfverse: b    
prā́paśyad vīró abʰí paúṃsyaṃ ráṇam /
   
prá apaśyat vīráḥ abʰí paúṃsyam ráṇam /
   
prā́paśyad vīró abʰí paúṃsiyaṃ ráṇam /

Halfverse: c    
ávr̥ścad ádrim áva sasyádaḥ sr̥jad ástabʰnān nā́kaṃ svapasyáyā pr̥tʰúm //
   
ávr̥ścad ádrim áva sasyádaḥ sr̥jad
   
ávr̥ścat ádrim áva sasyádaḥ sr̥jat
   
ávr̥ścad ádrim áva sasyádaḥ sr̥jad

Halfverse: d    
ástabʰnān nā́kaṃ svapasyáyā pr̥tʰúm //
   
ástabʰnāt nā́kam svapasyáyā pr̥tʰúm //
   
ástabʰnān nā́kaṃ suapasyáyā pr̥tʰúm //


Verse: 5 
Halfverse: a    
ā́d índraḥ satrā́ táviṣīr apatyata várīyo dyā́vāpr̥tʰivī́ abādʰata /
   
ā́d índraḥ satrā́ táviṣīr apatyata
   
ā́t índraḥ satrā́ táviṣīḥ apatyata
   
ā́d índraḥ satrā́ táviṣīr apatyata

Halfverse: b    
várīyo dyā́vāpr̥tʰivī́ abādʰata /
   
várīyaḥ dyā́vāpr̥tʰivī́ abādʰata /
   
várīyo dyā́vāpr̥tʰivī́ abādʰata /

Halfverse: c    
ávābʰarad dʰr̥ṣitó vájram āyasáṃ śévam mitrā́ya váruṇāya dāśúṣe //
   
ávābʰarad dʰr̥ṣitó vájram āyasáṃ
   
áva abʰarat dʰr̥ṣitáḥ vájram āyasám
   
ávābʰarad dʰr̥ṣitó vájram āyasáṃ

Halfverse: d    
śévam mitrā́ya váruṇāya dāśúṣe //
   
śévam mitrā́ya váruṇāya dāśúṣe //
   
śévam mitrā́ya váruṇāya dāśúṣe //


Verse: 6 
Halfverse: a    
índrasyā́tra táviṣībʰyo virapśína r̥gʰāyató araṃhayanta manyáve /
   
índrasyā́tra táviṣībʰyo virapśína
   
índrasya átra táviṣībʰyaḥ virapśínaḥ
   
índrasyā́tra táviṣībʰyo virapśína

Halfverse: b    
r̥gʰāyató araṃhayanta manyáve /
   
r̥gʰāyatáḥ araṃhayanta manyáve /
   
r̥gʰāyató araṃhayanta manyáve /

Halfverse: c    
vr̥tráṃ yád ugró vy ávr̥ścad ójasāpó bíbʰrataṃ támasā párīvr̥tam //
   
vr̥tráṃ yád ugró vy ávr̥ścad ójasā_
   
vr̥trám yát ugráḥ ávr̥ścat ójasā
   
vr̥tráṃ yád ugró ávr̥ścad ójasā

Halfverse: d    
_apó bíbʰrataṃ támasā párīvr̥tam //
   
apáḥ bíbʰratam támasā párīvr̥tam //
   
apó bíbʰrataṃ támasā párīvr̥tam //


Verse: 7 
Halfverse: a    
yā́ vīryā̀ṇi pratʰamā́ni kártvā mahitvébʰir yátamānau samīyátuḥ /
   
yā́ vīryā̀ṇi pratʰamā́ni kártvā
   
yā́ vīryā̀ṇi pratʰamā́ni kártvā
   
yā́ vīríyāṇi pratʰamā́ni kártuvā

Halfverse: b    
mahitvébʰir yátamānau samīyátuḥ /
   
mahitvébʰiḥ yátamānau samīyátuḥ /
   
mahitvébʰir yátamānau samīyátuḥ /

Halfverse: c    
dʰvāntáṃ támó 'va dadʰvase hatá índro mahnā́ pūrváhūtāv apatyata //
   
dʰvāntáṃ támó 'va dadʰvase hatá
   
dʰvāntám támaḥ áva dadʰvase haté
   
dʰvāntáṃ támo ? áva dadʰvase hatá

Halfverse: d    
índro mahnā́ pūrváhūtāv apatyata //
   
índraḥ mahnā́ pūrváhūtau apatyata //
   
índro mahnā́ pūrváhūtāv apatyata //


Verse: 8 
Halfverse: a    
víśve devā́so ádʰa vŕ̥ṣṇyāni 'vardʰayan sómavatyā vacasyáyā /
   
víśve devā́so ádʰa vŕ̥ṣṇyāni
   
víśve devā́saḥ ádʰa vŕ̥ṣṇyāni te
   
víśve devā́so ádʰa vŕ̥ṣṇiyāni te

Halfverse: b    
'vardʰayan sómavatyā vacasyáyā /
   
ávardʰayan sómavatyā vacasyáyā /
   
ávardʰayan sómavatyā vacasyáyā /

Halfverse: c    
raddʰáṃ vr̥trám áhim índrasya hánmanāgnír jámbʰais tr̥ṣv ánnam āvayat //
   
raddʰáṃ vr̥trám áhim índrasya hánmanā_
   
raddʰám vr̥trám áhim índrasya hánmanā
   
raddʰáṃ vr̥trám áhim índrasya hánmanā

Halfverse: d    
_agnír jámbʰais tr̥ṣv ánnam āvayat //
   
agníḥ jámbʰaiḥ tr̥ṣú ánnam āvayat //
   
agnír jámbʰais tr̥ṣú ánnam āvayat //


Verse: 9 
Halfverse: a    
bʰū́ri dákṣebʰir vacanébʰir ŕ̥kvabʰiḥ sakʰyébʰiḥ sakʰyā́ni prá vocata /
   
bʰū́ri dákṣebʰir vacanébʰir ŕ̥kvabʰiḥ
   
bʰū́ri dákṣebʰiḥ vacanébʰiḥ ŕ̥kvabʰiḥ
   
bʰū́ri dákṣebʰir vacanébʰir ŕ̥kvabʰiḥ

Halfverse: b    
sakʰyébʰiḥ sakʰyā́ni prá vocata /
   
sakʰyébʰiḥ sakʰyā́ni prá vocata /
   
sakʰiyébʰiḥ sakʰiyā́ni prá vocata /

Halfverse: c    
índro dʰúniṃ ca cúmuriṃ ca dambʰáyañ cʰraddʰāmanasyā́ śr̥ṇute dabʰī́taye //
   
índro dʰúniṃ ca cúmuriṃ ca dambʰáyañ
   
índraḥ dʰúnim ca cúmurim ca dambʰáyan
   
índro dʰúniṃ ca cúmuriṃ ca dambʰáyañ

Halfverse: d    
cʰraddʰāmanasyā́ śr̥ṇute dabʰī́taye //
   
śraddʰāmanasyā́ śr̥ṇute dabʰī́taye //
   
cʰraddʰāmanasyā́ śr̥ṇute dabʰī́taye //


Verse: 10 
Halfverse: a    
tvám purū́ṇy ā́ bʰarā sváśvyā yébʰir máṃsai nivácanāni śáṃsan /
   
tvám purū́ṇy ā́ bʰarā sváśvyā
   
tvám purū́ṇi ā́ bʰara+ sváśvyā
   
tuvám purū́ṇi ā́ bʰarā suáśvyā

Halfverse: b    
yébʰir máṃsai nivácanāni śáṃsan /
   
yébʰiḥ máṃsai nivácanāni śáṃsan /
   
yébʰir máṃsai nivácanāni śáṃsan /

Halfverse: c    
sugébʰir víśvā duritā́ tarema vidó ṣú ṇa urviyā́ gādʰám adyá //
   
sugébʰir víśvā duritā́ tarema
   
sugébʰiḥ víśvā duritā́ tarema
   
sugébʰir víśvā duritā́ tarema

Halfverse: d    
vidó ṣú ṇa urviyā́ gādʰám adyá //
   
vidá u naḥ urviyā́ gādʰám adyá //
   
vidó ṣú ṇa urviyā́ gādʰám adyá //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.