TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 950
Hymn: 113_(939)
Verse: 1
Halfverse: a
tám
asya
dyā́vāpr̥tʰivī́
sácetasā
víśvebʰir
devaír
ánu
śúṣmam
āvatām
/
tám
asya
dyā́vāpr̥tʰivī́
sácetasā
tám
asya
dyā́vāpr̥tʰivī́
sácetasā
tám
asya
dyā́vāpr̥tʰivī́
sácetasā
Halfverse: b
víśvebʰir
devaír
ánu
śúṣmam
āvatām
/
víśvebʰiḥ
devaíḥ
ánu
śúṣmam
āvatām
/
víśvebʰir
devaír
ánu
śúṣmam
āvatām
/
Halfverse: c
yád
aít
kr̥ṇvānó
mahimā́nam
indriyám
pītvī́
sómasya
krátumām̐
avardʰata
//
yád
aít
kr̥ṇvānó
mahimā́nam
indriyám
yát
aít
kr̥ṇvānáḥ
mahimā́nam
indriyám
yád
aít
kr̥ṇvānó
mahimā́nam
indriyám
Halfverse: d
pītvī́
sómasya
krátumām̐
avardʰata
//
pītvī́
sómasya
krátumān
avardʰata
//
pītvī́
sómasya
krátumām̐
avardʰata
//
Verse: 2
Halfverse: a
tám
asya
víṣṇur
mahimā́nam
ójasāṃśúṃ
dadʰanvā́n
mádʰuno
ví
rapśate
/
tám
asya
víṣṇur
mahimā́nam
ójasā
_
tám
asya
víṣṇuḥ
mahimā́nam
ójasā
tám
asya
víṣṇur
mahimā́nam
ójasā
Halfverse: b
_aṃśúṃ
dadʰanvā́n
mádʰuno
ví
rapśate
/
aṃśúm
dadʰanvā́n
mádʰunaḥ
ví
rapśate
/
aṃśúṃ
dadʰanvā́n
mádʰuno
ví
rapśate
/
Halfverse: c
devébʰir
índro
magʰávā
sayā́vabʰir
vr̥tráṃ
jagʰanvā́m̐
abʰavad
váreṇyaḥ
//
devébʰir
índro
magʰávā
sayā́vabʰir
devébʰiḥ
índraḥ
magʰávā
sayā́vabʰiḥ
devébʰir
índro
magʰávā
sayā́vabʰir
Halfverse: d
vr̥tráṃ
jagʰanvā́m̐
abʰavad
váreṇyaḥ
//
vr̥trám
jagʰanvā́n
abʰavat
váreṇyaḥ
//
vr̥tráṃ
jagʰanvā́m̐
abʰavad
váreṇiyaḥ
//
Verse: 3
Halfverse: a
vr̥tréṇa
yád
áhinā
bíbʰrad
ā́yudʰā
samástʰitʰā
yudʰáye
śáṃsam
āvíde
/
vr̥tréṇa
yád
áhinā
bíbʰrad
ā́yudʰā
vr̥tréṇa
yát
áhinā
bíbʰrat
ā́yudʰā
vr̥tréṇa
yád
áhinā
bíbʰrad
ā́yudʰā
Halfverse: b
samástʰitʰā
yudʰáye
śáṃsam
āvíde
/
samástʰitʰāḥ
yudʰáye
śáṃsam
āvíde
/
samástʰitʰā
yudʰáye
śáṃsam
āvíde
/
Halfverse: c
víśve
te
átra
marútaḥ
sahá
tmánā́vardʰann
ugra
mahimā́nam
indriyám
//
víśve
te
átra
marútaḥ
sahá
tmánā
_
víśve
te
átra
marútaḥ
sahá
tmánā
víśve
te
átra
marútaḥ
sahá
tmánā
Halfverse: d
_ávardʰann
ugra
mahimā́nam
indriyám
//
ávardʰan
ugra
mahimā́nam
indriyám
//
ávardʰann
ugra
mahimā́nam
indriyám
//
Verse: 4
Halfverse: a
jajñāná
evá
vy
àbādʰata
spŕ̥dʰaḥ
prā́paśyad
vīró
abʰí
paúṃsyaṃ
ráṇam
/
jajñāná
evá
vy
àbādʰata
spŕ̥dʰaḥ
jajñānáḥ
evá
ví
abādʰata
spŕ̥dʰaḥ
jajñāná
evá
ví
abādʰata
spŕ̥dʰaḥ
Halfverse: b
prā́paśyad
vīró
abʰí
paúṃsyaṃ
ráṇam
/
prá
apaśyat
vīráḥ
abʰí
paúṃsyam
ráṇam
/
prā́paśyad
vīró
abʰí
paúṃsiyaṃ
ráṇam
/
Halfverse: c
ávr̥ścad
ádrim
áva
sasyádaḥ
sr̥jad
ástabʰnān
nā́kaṃ
svapasyáyā
pr̥tʰúm
//
ávr̥ścad
ádrim
áva
sasyádaḥ
sr̥jad
ávr̥ścat
ádrim
áva
sasyádaḥ
sr̥jat
ávr̥ścad
ádrim
áva
sasyádaḥ
sr̥jad
Halfverse: d
ástabʰnān
nā́kaṃ
svapasyáyā
pr̥tʰúm
//
ástabʰnāt
nā́kam
svapasyáyā
pr̥tʰúm
//
ástabʰnān
nā́kaṃ
suapasyáyā
pr̥tʰúm
//
Verse: 5
Halfverse: a
ā́d
índraḥ
satrā́
táviṣīr
apatyata
várīyo
dyā́vāpr̥tʰivī́
abādʰata
/
ā́d
índraḥ
satrā́
táviṣīr
apatyata
ā́t
índraḥ
satrā́
táviṣīḥ
apatyata
ā́d
índraḥ
satrā́
táviṣīr
apatyata
Halfverse: b
várīyo
dyā́vāpr̥tʰivī́
abādʰata
/
várīyaḥ
dyā́vāpr̥tʰivī́
abādʰata
/
várīyo
dyā́vāpr̥tʰivī́
abādʰata
/
Halfverse: c
ávābʰarad
dʰr̥ṣitó
vájram
āyasáṃ
śévam
mitrā́ya
váruṇāya
dāśúṣe
//
ávābʰarad
dʰr̥ṣitó
vájram
āyasáṃ
áva
abʰarat
dʰr̥ṣitáḥ
vájram
āyasám
ávābʰarad
dʰr̥ṣitó
vájram
āyasáṃ
Halfverse: d
śévam
mitrā́ya
váruṇāya
dāśúṣe
//
śévam
mitrā́ya
váruṇāya
dāśúṣe
//
śévam
mitrā́ya
váruṇāya
dāśúṣe
//
Verse: 6
Halfverse: a
índrasyā́tra
táviṣībʰyo
virapśína
r̥gʰāyató
araṃhayanta
manyáve
/
índrasyā́tra
táviṣībʰyo
virapśína
índrasya
átra
táviṣībʰyaḥ
virapśínaḥ
índrasyā́tra
táviṣībʰyo
virapśína
Halfverse: b
r̥gʰāyató
araṃhayanta
manyáve
/
r̥gʰāyatáḥ
araṃhayanta
manyáve
/
r̥gʰāyató
araṃhayanta
manyáve
/
Halfverse: c
vr̥tráṃ
yád
ugró
vy
ávr̥ścad
ójasāpó
bíbʰrataṃ
támasā
párīvr̥tam
//
vr̥tráṃ
yád
ugró
vy
ávr̥ścad
ójasā
_
vr̥trám
yát
ugráḥ
ví
ávr̥ścat
ójasā
vr̥tráṃ
yád
ugró
ví
ávr̥ścad
ójasā
Halfverse: d
_apó
bíbʰrataṃ
támasā
párīvr̥tam
//
apáḥ
bíbʰratam
támasā
párīvr̥tam
//
apó
bíbʰrataṃ
támasā
párīvr̥tam
//
Verse: 7
Halfverse: a
yā́
vīryā̀ṇi
pratʰamā́ni
kártvā
mahitvébʰir
yátamānau
samīyátuḥ
/
yā́
vīryā̀ṇi
pratʰamā́ni
kártvā
yā́
vīryā̀ṇi
pratʰamā́ni
kártvā
yā́
vīríyāṇi
pratʰamā́ni
kártuvā
Halfverse: b
mahitvébʰir
yátamānau
samīyátuḥ
/
mahitvébʰiḥ
yátamānau
samīyátuḥ
/
mahitvébʰir
yátamānau
samīyátuḥ
/
Halfverse: c
dʰvāntáṃ
támó
'va
dadʰvase
hatá
índro
mahnā́
pūrváhūtāv
apatyata
//
dʰvāntáṃ
támó
'va
dadʰvase
hatá
dʰvāntám
támaḥ
áva
dadʰvase
haté
dʰvāntáṃ
támo
?
áva
dadʰvase
hatá
Halfverse: d
índro
mahnā́
pūrváhūtāv
apatyata
//
índraḥ
mahnā́
pūrváhūtau
apatyata
//
índro
mahnā́
pūrváhūtāv
apatyata
//
Verse: 8
Halfverse: a
víśve
devā́so
ádʰa
vŕ̥ṣṇyāni
té
'vardʰayan
sómavatyā
vacasyáyā
/
víśve
devā́so
ádʰa
vŕ̥ṣṇyāni
té
víśve
devā́saḥ
ádʰa
vŕ̥ṣṇyāni
te
víśve
devā́so
ádʰa
vŕ̥ṣṇiyāni
te
Halfverse: b
'vardʰayan
sómavatyā
vacasyáyā
/
ávardʰayan
sómavatyā
vacasyáyā
/
ávardʰayan
sómavatyā
vacasyáyā
/
Halfverse: c
raddʰáṃ
vr̥trám
áhim
índrasya
hánmanāgnír
ná
jámbʰais
tr̥ṣv
ánnam
āvayat
//
raddʰáṃ
vr̥trám
áhim
índrasya
hánmanā
_
raddʰám
vr̥trám
áhim
índrasya
hánmanā
raddʰáṃ
vr̥trám
áhim
índrasya
hánmanā
Halfverse: d
_agnír
ná
jámbʰais
tr̥ṣv
ánnam
āvayat
//
agníḥ
ná
jámbʰaiḥ
tr̥ṣú
ánnam
āvayat
//
agnír
ná
jámbʰais
tr̥ṣú
ánnam
āvayat
//
Verse: 9
Halfverse: a
bʰū́ri
dákṣebʰir
vacanébʰir
ŕ̥kvabʰiḥ
sakʰyébʰiḥ
sakʰyā́ni
prá
vocata
/
bʰū́ri
dákṣebʰir
vacanébʰir
ŕ̥kvabʰiḥ
bʰū́ri
dákṣebʰiḥ
vacanébʰiḥ
ŕ̥kvabʰiḥ
bʰū́ri
dákṣebʰir
vacanébʰir
ŕ̥kvabʰiḥ
Halfverse: b
sakʰyébʰiḥ
sakʰyā́ni
prá
vocata
/
sakʰyébʰiḥ
sakʰyā́ni
prá
vocata
/
sakʰiyébʰiḥ
sakʰiyā́ni
prá
vocata
/
Halfverse: c
índro
dʰúniṃ
ca
cúmuriṃ
ca
dambʰáyañ
cʰraddʰāmanasyā́
śr̥ṇute
dabʰī́taye
//
índro
dʰúniṃ
ca
cúmuriṃ
ca
dambʰáyañ
índraḥ
dʰúnim
ca
cúmurim
ca
dambʰáyan
índro
dʰúniṃ
ca
cúmuriṃ
ca
dambʰáyañ
Halfverse: d
cʰraddʰāmanasyā́
śr̥ṇute
dabʰī́taye
//
śraddʰāmanasyā́
śr̥ṇute
dabʰī́taye
//
cʰraddʰāmanasyā́
śr̥ṇute
dabʰī́taye
//
Verse: 10
Halfverse: a
tvám
purū́ṇy
ā́
bʰarā
sváśvyā
yébʰir
máṃsai
nivácanāni
śáṃsan
/
tvám
purū́ṇy
ā́
bʰarā
sváśvyā
tvám
purū́ṇi
ā́
bʰara+
sváśvyā
tuvám
purū́ṇi
ā́
bʰarā
suáśvyā
Halfverse: b
yébʰir
máṃsai
nivácanāni
śáṃsan
/
yébʰiḥ
máṃsai
nivácanāni
śáṃsan
/
yébʰir
máṃsai
nivácanāni
śáṃsan
/
Halfverse: c
sugébʰir
víśvā
duritā́
tarema
vidó
ṣú
ṇa
urviyā́
gādʰám
adyá
//
sugébʰir
víśvā
duritā́
tarema
sugébʰiḥ
víśvā
duritā́
tarema
sugébʰir
víśvā
duritā́
tarema
Halfverse: d
vidó
ṣú
ṇa
urviyā́
gādʰám
adyá
//
vidá
u
sú
naḥ
urviyā́
gādʰám
adyá
//
vidó
ṣú
ṇa
urviyā́
gādʰám
adyá
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.