TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 951
Previous part

Hymn: 114_(940) 
Verse: 1 
Halfverse: a    gʰarmā́ sámantā trivŕ̥taṃ vy ā̀patus táyor júṣṭim mātaríśvā jagāma /
   
gʰarmā́ sámantā trivŕ̥taṃ vy ā̀patus
   
gʰarmā́ sámantā trivŕ̥tam āpatuḥ
   
gʰarmā́ sámantā trivŕ̥taṃ āpatus

Halfverse: b    
táyor júṣṭim mātaríśvā jagāma /
   
táyoḥ júṣṭim mātaríśvā jagāma /
   
táyor júṣṭim mātaríśvā jagāma /

Halfverse: c    
divás páyo dídʰiṣāṇā aveṣan vidúr devā́ḥ sahásāmānam arkám //
   
divás páyo dídʰiṣāṇā aveṣan
   
diváḥ páyaḥ dídʰiṣāṇāḥ aveṣan
   
divás páyo dídʰiṣāṇā aveṣan

Halfverse: d    
vidúr devā́ḥ sahásāmānam arkám //
   
vidúḥ devā́ḥ sahásāmānam arkám //
   
vidúr devā́ḥ sahásāmānam arkám //


Verse: 2 
Halfverse: a    
tisró deṣṭrā́ya nírr̥tīr úpāsate dīrgʰaśrúto jānánti váhnayaḥ /
   
tisró deṣṭrā́ya nírr̥tīr úpāsate
   
tisráḥ deṣṭrā́ya nírr̥tīḥ úpa āsate
   
tisró deṣṭrā́ya nírr̥tīr úpāsate

Halfverse: b    
dīrgʰaśrúto jānánti váhnayaḥ /
   
dīrgʰaśrútaḥ jānánti váhnayaḥ /
   
dīrgʰaśrúto jānánti váhnayaḥ /

Halfverse: c    
tā́sāṃ cikyuḥ kaváyo nidā́nam páreṣu yā́ gúhyeṣu vratéṣu //
   
tā́sāṃ cikyuḥ kaváyo nidā́nam
   
tā́sām cikyuḥ kaváyaḥ nidā́nam
   
tā́sāṃ cikyuḥ kaváyo nidā́nam

Halfverse: d    
páreṣu yā́ gúhyeṣu vratéṣu //
   
páreṣu yā́ḥ gúhyeṣu vratéṣu //
   
páreṣu yā́ gúhiyeṣu vratéṣu //


Verse: 3 
Halfverse: a    
cátuṣkapardā yuvatíḥ supéśā gʰr̥tápratīkā vayúnāni vaste /
   
cátuṣkapardā yuvatíḥ supéśā
   
cátuṣkapardā yuvatíḥ supéśāḥ
   
cátuṣkapardā yuvatíḥ supéśā

Halfverse: b    
gʰr̥tápratīkā vayúnāni vaste /
   
gʰr̥tápratīkā vayúnāni vaste /
   
gʰr̥tápratīkā vayúnāni vaste /

Halfverse: c    
tásyāṃ suparṇā́ vŕ̥ṣaṇā ṣedatur yátra devā́ dadʰiré bʰāgadʰéyam //
   
tásyāṃ suparṇā́ vŕ̥ṣaṇā ṣedatur
   
tásyām suparṇā́ vŕ̥ṣaṇā sedatuḥ
   
tásyāṃ suparṇā́ vŕ̥ṣaṇā ṣedatur

Halfverse: d    
yátra devā́ dadʰiré bʰāgadʰéyam //
   
yátra devā́ḥ dadʰiré bʰāgadʰéyam //
   
yátra devā́ dadʰiré bʰāgadʰéyam //


Verse: 4 
Halfverse: a    
ékaḥ suparṇáḥ samudrám ā́ viveśa idáṃ víśvam bʰúvanaṃ caṣṭe /
   
ékaḥ suparṇáḥ samudrám ā́ viveśa
   
ékaḥ suparṇáḥ samudrám ā́ viveśa
   
ékaḥ suparṇáḥ samudrám ā́ viveśa

Halfverse: b    
idáṃ víśvam bʰúvanaṃ caṣṭe /
   
sáḥ \!\ idám víśvam bʰúvanam caṣṭe /
   
idáṃ víśvam bʰúvanaṃ caṣṭe /

Halfverse: c    
tám pā́kena mánasāpaśyam ántitas tám mātā́ reḷʰi u reḷʰi mātáram //
   
tám pā́kena mánasāpaśyam ántitas
   
tám pā́kena mánasā apaśyam ántitaḥ
   
tám pā́kena mánasāpaśyam ántitas

Halfverse: d    
tám mātā́ reḷʰi u reḷʰi mātáram //
   
tám mātā́ reḷʰi sáḥ \!\ u reḷʰi mātáram //
   
tám mātā́ reḷʰi u reḷʰi mātáram //


Verse: 5 
Halfverse: a    
suparṇáṃ víprāḥ kaváyo vácobʰir ékaṃ sántam bahudʰā́ kalpayanti /
   
suparṇáṃ víprāḥ kaváyo vácobʰir
   
suparṇám víprāḥ kaváyaḥ vácobʰiḥ
   
suparṇáṃ víprāḥ kaváyo vácobʰir

Halfverse: b    
ékaṃ sántam bahudʰā́ kalpayanti /
   
ékam sántam bahudʰā́ kalpayanti /
   
ékaṃ sántam bahudʰā́ kalpayanti /

Halfverse: c    
cʰándāṃsi ca dádʰato adʰvaréṣu gráhān sómasya mimate dvā́daśa //
   
cʰándāṃsi ca dádʰato adʰvaréṣu
   
cʰándāṃsi ca dádʰataḥ adʰvaréṣu
   
cʰándāṃsi ca dádʰato adʰvaréṣu

Halfverse: d    
gráhān sómasya mimate dvā́daśa //
   
gráhān sómasya mimate dvā́daśa //
   
gráhān sómasya mimate duvā́daśa //


Verse: 6 
Halfverse: a    
ṣaṭtriṃśā́ṃś ca catúraḥ kalpáyantaś cʰándāṃsi ca dádʰata ādvādaśám /
   
ṣaṭtriṃśā́ṃś ca catúraḥ kalpáyantaś
   
ṣaṭtriṃśā́n ca catúraḥ kalpáyantaḥ
   
ṣaṭtriṃśā́ṃś ca catúraḥ kalpáyantaś

Halfverse: b    
cʰándāṃsi ca dádʰata ādvādaśám /
   
cʰándāṃsi ca dádʰataḥ ādvādaśám /
   
cʰándāṃsi ca dádʰata āduvādaśám /

Halfverse: c    
yajñáṃ vimā́ya kaváyo manīṣá r̥ksāmā́bʰyām prá rátʰaṃ vartayanti //
   
yajñáṃ vimā́ya kaváyo manīṣá
   
yajñám vimā́ya kaváyaḥ manīṣā́
   
yajñáṃ vimā́ya kaváyo manīṣá

Halfverse: d    
r̥ksāmā́bʰyām prá rátʰaṃ vartayanti //
   
r̥ksāmā́bʰyām prá rátʰam vartayanti //
   
r̥ksāmā́bʰyām prá rátʰaṃ vartayanti //


Verse: 7 
Halfverse: a    
cáturdaśānyé mahimā́no asya táṃ dʰī́rā vācā́ prá ṇayanti saptá /
   
cáturdaśānyé mahimā́no asya
   
cáturdaśa anyé mahimā́naḥ asya
   
cáturdaśānyé mahimā́no asya

Halfverse: b    
táṃ dʰī́rā vācā́ prá ṇayanti saptá /
   
tám dʰī́rāḥ vācā́ prá nayanti saptá /
   
táṃ dʰī́rā vācā́ prá ṇayanti saptá /

Halfverse: c    
ā́pnānaṃ tīrtʰáṃ ihá prá vocad yéna patʰā́ prapíbante sutásya //
   
ā́pnānaṃ tīrtʰáṃ ihá prá vocad
   
ā́pnānam tīrtʰám káḥ ihá prá vocat
   
ā́pnānaṃ tīrtʰáṃ ihá prá vocad

Halfverse: d    
yéna patʰā́ prapíbante sutásya //
   
yéna patʰā́ prapíbante sutásya //
   
yéna patʰā́ prapíbante sutásya //


Verse: 8 
Halfverse: a    
sahasradʰā́ pañcadaśā́ny uktʰā́ yā́vad dyā́vāpr̥tʰivī́ tā́vad ít tát /
   
sahasradʰā́ pañcadaśā́ny uktʰā́
   
sahasradʰā́ pañcadaśā́ni uktʰā́
   
sahasradʰā́ pañcadaśā́ni uktʰā́

Halfverse: b    
yā́vad dyā́vāpr̥tʰivī́ tā́vad ít tát /
   
yā́vat dyā́vāpr̥tʰivī́ tā́vat ít tát /
   
yā́vad dyā́vāpr̥tʰivī́ tā́vad ít tát /

Halfverse: c    
sahasradʰā́ mahimā́naḥ sahásraṃ yā́vad bráhma víṣṭʰitaṃ tā́vatī vā́k //
   
sahasradʰā́ mahimā́naḥ sahásraṃ
   
sahasradʰā́ mahimā́naḥ sahásram
   
sahasradʰā́ mahimā́naḥ sahásraṃ

Halfverse: d    
yā́vad bráhma víṣṭʰitaṃ tā́vatī vā́k //
   
yā́vat bráhma víṣṭʰitam tā́vatī vā́k //
   
yā́vad bráhma víṣṭʰitaṃ tā́vatī vā́k //


Verse: 9 
Halfverse: a    
káś cʰándasāṃ yógam ā́ veda dʰī́raḥ dʰíṣṇyām práti vā́cam papāda /
   
káś cʰándasāṃ yógam ā́ veda dʰī́raḥ
   
káḥ cʰándasām yógam ā́ veda dʰī́raḥ
   
káś cʰándasāṃ yógam ā́ veda dʰī́raḥ

Halfverse: b    
dʰíṣṇyām práti vā́cam papāda /
   
káḥ dʰíṣṇyām práti vā́cam papāda /
   
dʰíṣṇiyām práti vā́cam papāda /

Halfverse: c    
kám r̥tvíjām aṣṭamáṃ śū́ram āhur hárī índrasya cikāya káḥ svit //
   
kám r̥tvíjām aṣṭamáṃ śū́ram āhur
   
kám r̥tvíjām aṣṭamám śū́ram āhuḥ
   
kám r̥tvíjām aṣṭamáṃ śū́ram āhur

Halfverse: d    
hárī índrasya cikāya káḥ svit //
   
hárī índrasya cikāya káḥ svit //
   
hárī índrasya cikāya káḥ svit //


Verse: 10 
Halfverse: a    
bʰū́myā ántam páry éke caranti rátʰasya dʰūrṣú yuktā́so astʰuḥ /
   
bʰū́myā ántam páry éke caranti
   
bʰū́myāḥ ántam pári éke caranti
   
bʰū́myā ántam pári éke caranti

Halfverse: b    
rátʰasya dʰūrṣú yuktā́so astʰuḥ /
   
rátʰasya dʰūrṣú yuktā́saḥ astʰuḥ /
   
rátʰasya dʰūrṣú yuktā́so astʰuḥ /

Halfverse: c    
śrámasya dāyáṃ bʰajanty ebʰyo yadā́ yamó bʰávati harmyé hitáḥ //
   
śrámasya dāyáṃ bʰajanty ebʰyo
   
śrámasya dāyám bʰajanti ebʰyaḥ
   
śrámasya dāyáṃ bʰajanti ebʰiyo

Halfverse: d    
yadā́ yamó bʰávati harmyé hitáḥ //
   
yadā́ yamáḥ bʰávati harmyé hitáḥ //
   
yadā́ yamó bʰávati harmiyé hitáḥ //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.