TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 951
Hymn: 114_(940)
Verse: 1
Halfverse: a
gʰarmā́
sámantā
trivŕ̥taṃ
vy
ā̀patus
táyor
júṣṭim
mātaríśvā
jagāma
/
gʰarmā́
sámantā
trivŕ̥taṃ
vy
ā̀patus
gʰarmā́
sámantā
trivŕ̥tam
ví
āpatuḥ
gʰarmā́
sámantā
trivŕ̥taṃ
ví
āpatus
Halfverse: b
táyor
júṣṭim
mātaríśvā
jagāma
/
táyoḥ
júṣṭim
mātaríśvā
jagāma
/
táyor
júṣṭim
mātaríśvā
jagāma
/
Halfverse: c
divás
páyo
dídʰiṣāṇā
aveṣan
vidúr
devā́ḥ
sahásāmānam
arkám
//
divás
páyo
dídʰiṣāṇā
aveṣan
diváḥ
páyaḥ
dídʰiṣāṇāḥ
aveṣan
divás
páyo
dídʰiṣāṇā
aveṣan
Halfverse: d
vidúr
devā́ḥ
sahásāmānam
arkám
//
vidúḥ
devā́ḥ
sahásāmānam
arkám
//
vidúr
devā́ḥ
sahásāmānam
arkám
//
Verse: 2
Halfverse: a
tisró
deṣṭrā́ya
nírr̥tīr
úpāsate
dīrgʰaśrúto
ví
hí
jānánti
váhnayaḥ
/
tisró
deṣṭrā́ya
nírr̥tīr
úpāsate
tisráḥ
deṣṭrā́ya
nírr̥tīḥ
úpa
āsate
tisró
deṣṭrā́ya
nírr̥tīr
úpāsate
Halfverse: b
dīrgʰaśrúto
ví
hí
jānánti
váhnayaḥ
/
dīrgʰaśrútaḥ
ví
hí
jānánti
váhnayaḥ
/
dīrgʰaśrúto
ví
hí
jānánti
váhnayaḥ
/
Halfverse: c
tā́sāṃ
ní
cikyuḥ
kaváyo
nidā́nam
páreṣu
yā́
gúhyeṣu
vratéṣu
//
tā́sāṃ
ní
cikyuḥ
kaváyo
nidā́nam
tā́sām
ní
cikyuḥ
kaváyaḥ
nidā́nam
tā́sāṃ
ní
cikyuḥ
kaváyo
nidā́nam
Halfverse: d
páreṣu
yā́
gúhyeṣu
vratéṣu
//
páreṣu
yā́ḥ
gúhyeṣu
vratéṣu
//
páreṣu
yā́
gúhiyeṣu
vratéṣu
//
Verse: 3
Halfverse: a
cátuṣkapardā
yuvatíḥ
supéśā
gʰr̥tápratīkā
vayúnāni
vaste
/
cátuṣkapardā
yuvatíḥ
supéśā
cátuṣkapardā
yuvatíḥ
supéśāḥ
cátuṣkapardā
yuvatíḥ
supéśā
Halfverse: b
gʰr̥tápratīkā
vayúnāni
vaste
/
gʰr̥tápratīkā
vayúnāni
vaste
/
gʰr̥tápratīkā
vayúnāni
vaste
/
Halfverse: c
tásyāṃ
suparṇā́
vŕ̥ṣaṇā
ní
ṣedatur
yátra
devā́
dadʰiré
bʰāgadʰéyam
//
tásyāṃ
suparṇā́
vŕ̥ṣaṇā
ní
ṣedatur
tásyām
suparṇā́
vŕ̥ṣaṇā
ní
sedatuḥ
tásyāṃ
suparṇā́
vŕ̥ṣaṇā
ní
ṣedatur
Halfverse: d
yátra
devā́
dadʰiré
bʰāgadʰéyam
//
yátra
devā́ḥ
dadʰiré
bʰāgadʰéyam
//
yátra
devā́
dadʰiré
bʰāgadʰéyam
//
Verse: 4
Halfverse: a
ékaḥ
suparṇáḥ
sá
samudrám
ā́
viveśa
sá
idáṃ
víśvam
bʰúvanaṃ
ví
caṣṭe
/
ékaḥ
suparṇáḥ
sá
samudrám
ā́
viveśa
ékaḥ
suparṇáḥ
sá
samudrám
ā́
viveśa
ékaḥ
suparṇáḥ
sá
samudrám
ā́
viveśa
Halfverse: b
sá
idáṃ
víśvam
bʰúvanaṃ
ví
caṣṭe
/
sáḥ
\!\
idám
víśvam
bʰúvanam
ví
caṣṭe
/
sá
idáṃ
víśvam
bʰúvanaṃ
ví
caṣṭe
/
Halfverse: c
tám
pā́kena
mánasāpaśyam
ántitas
tám
mātā́
reḷʰi
sá
u
reḷʰi
mātáram
//
tám
pā́kena
mánasāpaśyam
ántitas
tám
pā́kena
mánasā
apaśyam
ántitaḥ
tám
pā́kena
mánasāpaśyam
ántitas
Halfverse: d
tám
mātā́
reḷʰi
sá
u
reḷʰi
mātáram
//
tám
mātā́
reḷʰi
sáḥ
\!\
u
reḷʰi
mātáram
//
tám
mātā́
reḷʰi
sá
u
reḷʰi
mātáram
//
Verse: 5
Halfverse: a
suparṇáṃ
víprāḥ
kaváyo
vácobʰir
ékaṃ
sántam
bahudʰā́
kalpayanti
/
suparṇáṃ
víprāḥ
kaváyo
vácobʰir
suparṇám
víprāḥ
kaváyaḥ
vácobʰiḥ
suparṇáṃ
víprāḥ
kaváyo
vácobʰir
Halfverse: b
ékaṃ
sántam
bahudʰā́
kalpayanti
/
ékam
sántam
bahudʰā́
kalpayanti
/
ékaṃ
sántam
bahudʰā́
kalpayanti
/
Halfverse: c
cʰándāṃsi
ca
dádʰato
adʰvaréṣu
gráhān
sómasya
mimate
dvā́daśa
//
cʰándāṃsi
ca
dádʰato
adʰvaréṣu
cʰándāṃsi
ca
dádʰataḥ
adʰvaréṣu
cʰándāṃsi
ca
dádʰato
adʰvaréṣu
Halfverse: d
gráhān
sómasya
mimate
dvā́daśa
//
gráhān
sómasya
mimate
dvā́daśa
//
gráhān
sómasya
mimate
duvā́daśa
//
Verse: 6
Halfverse: a
ṣaṭtriṃśā́ṃś
ca
catúraḥ
kalpáyantaś
cʰándāṃsi
ca
dádʰata
ādvādaśám
/
ṣaṭtriṃśā́ṃś
ca
catúraḥ
kalpáyantaś
ṣaṭtriṃśā́n
ca
catúraḥ
kalpáyantaḥ
ṣaṭtriṃśā́ṃś
ca
catúraḥ
kalpáyantaś
Halfverse: b
cʰándāṃsi
ca
dádʰata
ādvādaśám
/
cʰándāṃsi
ca
dádʰataḥ
ādvādaśám
/
cʰándāṃsi
ca
dádʰata
āduvādaśám
/
Halfverse: c
yajñáṃ
vimā́ya
kaváyo
manīṣá
r̥ksāmā́bʰyām
prá
rátʰaṃ
vartayanti
//
yajñáṃ
vimā́ya
kaváyo
manīṣá
yajñám
vimā́ya
kaváyaḥ
manīṣā́
yajñáṃ
vimā́ya
kaváyo
manīṣá
Halfverse: d
r̥ksāmā́bʰyām
prá
rátʰaṃ
vartayanti
//
r̥ksāmā́bʰyām
prá
rátʰam
vartayanti
//
r̥ksāmā́bʰyām
prá
rátʰaṃ
vartayanti
//
Verse: 7
Halfverse: a
cáturdaśānyé
mahimā́no
asya
táṃ
dʰī́rā
vācā́
prá
ṇayanti
saptá
/
cáturdaśānyé
mahimā́no
asya
cáturdaśa
anyé
mahimā́naḥ
asya
cáturdaśānyé
mahimā́no
asya
Halfverse: b
táṃ
dʰī́rā
vācā́
prá
ṇayanti
saptá
/
tám
dʰī́rāḥ
vācā́
prá
nayanti
saptá
/
táṃ
dʰī́rā
vācā́
prá
ṇayanti
saptá
/
Halfverse: c
ā́pnānaṃ
tīrtʰáṃ
ká
ihá
prá
vocad
yéna
patʰā́
prapíbante
sutásya
//
ā́pnānaṃ
tīrtʰáṃ
ká
ihá
prá
vocad
ā́pnānam
tīrtʰám
káḥ
ihá
prá
vocat
ā́pnānaṃ
tīrtʰáṃ
ká
ihá
prá
vocad
Halfverse: d
yéna
patʰā́
prapíbante
sutásya
//
yéna
patʰā́
prapíbante
sutásya
//
yéna
patʰā́
prapíbante
sutásya
//
Verse: 8
Halfverse: a
sahasradʰā́
pañcadaśā́ny
uktʰā́
yā́vad
dyā́vāpr̥tʰivī́
tā́vad
ít
tát
/
sahasradʰā́
pañcadaśā́ny
uktʰā́
sahasradʰā́
pañcadaśā́ni
uktʰā́
sahasradʰā́
pañcadaśā́ni
uktʰā́
Halfverse: b
yā́vad
dyā́vāpr̥tʰivī́
tā́vad
ít
tát
/
yā́vat
dyā́vāpr̥tʰivī́
tā́vat
ít
tát
/
yā́vad
dyā́vāpr̥tʰivī́
tā́vad
ít
tát
/
Halfverse: c
sahasradʰā́
mahimā́naḥ
sahásraṃ
yā́vad
bráhma
víṣṭʰitaṃ
tā́vatī
vā́k
//
sahasradʰā́
mahimā́naḥ
sahásraṃ
sahasradʰā́
mahimā́naḥ
sahásram
sahasradʰā́
mahimā́naḥ
sahásraṃ
Halfverse: d
yā́vad
bráhma
víṣṭʰitaṃ
tā́vatī
vā́k
//
yā́vat
bráhma
víṣṭʰitam
tā́vatī
vā́k
//
yā́vad
bráhma
víṣṭʰitaṃ
tā́vatī
vā́k
//
Verse: 9
Halfverse: a
káś
cʰándasāṃ
yógam
ā́
veda
dʰī́raḥ
kó
dʰíṣṇyām
práti
vā́cam
papāda
/
káś
cʰándasāṃ
yógam
ā́
veda
dʰī́raḥ
káḥ
cʰándasām
yógam
ā́
veda
dʰī́raḥ
káś
cʰándasāṃ
yógam
ā́
veda
dʰī́raḥ
Halfverse: b
kó
dʰíṣṇyām
práti
vā́cam
papāda
/
káḥ
dʰíṣṇyām
práti
vā́cam
papāda
/
kó
dʰíṣṇiyām
práti
vā́cam
papāda
/
Halfverse: c
kám
r̥tvíjām
aṣṭamáṃ
śū́ram
āhur
hárī
índrasya
ní
cikāya
káḥ
svit
//
kám
r̥tvíjām
aṣṭamáṃ
śū́ram
āhur
kám
r̥tvíjām
aṣṭamám
śū́ram
āhuḥ
kám
r̥tvíjām
aṣṭamáṃ
śū́ram
āhur
Halfverse: d
hárī
índrasya
ní
cikāya
káḥ
svit
//
hárī
índrasya
ní
cikāya
káḥ
svit
//
hárī
índrasya
ní
cikāya
káḥ
svit
//
Verse: 10
Halfverse: a
bʰū́myā
ántam
páry
éke
caranti
rátʰasya
dʰūrṣú
yuktā́so
astʰuḥ
/
bʰū́myā
ántam
páry
éke
caranti
bʰū́myāḥ
ántam
pári
éke
caranti
bʰū́myā
ántam
pári
éke
caranti
Halfverse: b
rátʰasya
dʰūrṣú
yuktā́so
astʰuḥ
/
rátʰasya
dʰūrṣú
yuktā́saḥ
astʰuḥ
/
rátʰasya
dʰūrṣú
yuktā́so
astʰuḥ
/
Halfverse: c
śrámasya
dāyáṃ
ví
bʰajanty
ebʰyo
yadā́
yamó
bʰávati
harmyé
hitáḥ
//
śrámasya
dāyáṃ
ví
bʰajanty
ebʰyo
śrámasya
dāyám
ví
bʰajanti
ebʰyaḥ
śrámasya
dāyáṃ
ví
bʰajanti
ebʰiyo
Halfverse: d
yadā́
yamó
bʰávati
harmyé
hitáḥ
//
yadā́
yamáḥ
bʰávati
harmyé
hitáḥ
//
yadā́
yamó
bʰávati
harmiyé
hitáḥ
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.