TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 952
Previous part

Hymn: 115_(941) 
Verse: 1 
Halfverse: a    citrá íc cʰíśos táruṇasya vakṣátʰo mātárāv apyéti dʰā́tave /
   
citrá íc cʰíśos táruṇasya vakṣátʰo
   
citráḥ ít śíśoḥ táruṇasya vakṣátʰaḥ
   
citrá íc cʰíśos táruṇasya vakṣátʰo

Halfverse: b    
mātárāv apyéti dʰā́tave /
   
yáḥ mātárau apyéti dʰā́tave /
   
mātárāv apiéti dʰā́tave /

Halfverse: c    
anūdʰā́ yádi jī́janad ádʰā ca vavákṣa sadyó máhi dūtyàṃ cáran //
   
anūdʰā́ yádi jī́janad ádʰā ca
   
anūdʰā́ḥ yádi jī́janat ádʰa+ ca
   
anūdʰā́ yádi jī́janad ádʰā ca

Halfverse: d    
vavákṣa sadyó máhi dūtyàṃ cáran //
   
vavákṣa sadyáḥ máhi dūtyàm cáran //
   
vavákṣa sadyó máhi dūtíyaṃ cáran //


Verse: 2 
Halfverse: a    
agnír ha nā́ma dʰāyi dánn apástamaḥ sáṃ vánā yuváte bʰásmanā datā́ /
   
agnír ha nā́ma dʰāyi dánn apástamaḥ
   
agníḥ ha nā́ma dʰāyi dán apástamaḥ
   
agnír ha nā́ma dʰāyi dánn apástamaḥ

Halfverse: b    
sáṃ vánā yuváte bʰásmanā datā́ /
   
sám yáḥ vánā yuváte bʰásmanā datā́ /
   
sáṃ vánā yuváte bʰásmanā datā́ /

Halfverse: c    
abʰipramúrā juhvā̀ svadʰvará inó prótʰamāno yávase vŕ̥ṣā //
   
abʰipramúrā juhvā̀ svadʰvará
   
abʰipramúrā juhvā̀ svadʰvaráḥ
   
abʰipramúrā juhúvā suadʰvará

Halfverse: d    
inó prótʰamāno yávase vŕ̥ṣā //
   
ináḥ prótʰamānaḥ yávase vŕ̥ṣā //
   
inó prótʰamāno yávase vŕ̥ṣā //


Verse: 3 
Halfverse: a    
táṃ vo víṃ druṣádaṃ devám ándʰasa índum prótʰantam pravápantam arṇavám /
   
táṃ vo víṃ druṣádaṃ devám ándʰasa
   
tám vaḥ vím druṣádam devám ándʰasaḥ
   
táṃ vo víṃ druṣádaṃ devám ándʰasa

Halfverse: b    
índum prótʰantam pravápantam arṇavám /
   
índum prótʰantam pravápantam arṇavám /
   
índum prótʰantam pravápantam arṇavám /

Halfverse: c    
āsā́ váhniṃ śocíṣā virapśínam máhivrataṃ sarájantam ádʰvanaḥ //
   
āsā́ váhniṃ śocíṣā virapśínam
   
āsā́ váhnim śocíṣā virapśínam
   
āsā́ váhniṃ śocíṣā virapśínam

Halfverse: d    
máhivrataṃ sarájantam ádʰvanaḥ //
   
máhivratam sarájantam ádʰvanaḥ //
   
máhivrataṃ sarájantam ádʰvanaḥ //


Verse: 4 
Halfverse: a    
yásya te jrayasānásyājara dʰákṣor vā́tāḥ pári sánty ácyutāḥ /
   
yásya te jrayasānásyājara
   
yásya te jrayasānásya ajara
   
yásya te jrayasānásya ajara

Halfverse: b    
dʰákṣor vā́tāḥ pári sánty ácyutāḥ /
   
dʰákṣoḥ vā́tāḥ pári sánti ácyutāḥ /
   
dʰákṣor vā́tāḥ pári sánti ácyutāḥ /

Halfverse: c    
ā́ raṇvā́so yúyudʰayo satvanáṃ tritáṃ naśanta prá śiṣánta iṣṭáye //
   
ā́ raṇvā́so yúyudʰayo satvanáṃ
   
ā́ raṇvā́saḥ yúyudʰayaḥ satvanám
   
ā́ raṇvā́so yúyudʰayo satvanáṃ

Halfverse: d    
tritáṃ naśanta prá śiṣánta iṣṭáye //
   
tritám naśanta prá śiṣántaḥ iṣṭáye //
   
tritáṃ naśanta prá śiṣánta iṣṭáye //


Verse: 5 
Halfverse: a    
íd agníḥ káṇvatamaḥ káṇvasakʰāryáḥ párasyā́ntarasya táruṣaḥ /
   
íd agníḥ káṇvatamaḥ káṇvasakʰā_
   
sáḥ \!\ ít agníḥ káṇvatamaḥ káṇvasakʰā
   
íd agníḥ káṇvatamaḥ káṇvasakʰā

Halfverse: b    
_aryáḥ párasyā́ntarasya táruṣaḥ /
   
aryáḥ párasya ántarasya táruṣaḥ /
   
aryáḥ párasya ántarasya táruṣaḥ /

Halfverse: c    
agníḥ pātu gr̥ṇató agníḥ sūrī́n agnír dadātu téṣām ávo naḥ //
   
agníḥ pātu gr̥ṇató agníḥ sūrī́n
   
agníḥ pātu gr̥ṇatáḥ agníḥ sūrī́n
   
agníḥ pātu gr̥ṇató agníḥ sūrī́n

Halfverse: d    
agnír dadātu téṣām ávo naḥ //
   
agníḥ dadātu téṣām ávaḥ naḥ //
   
agnír dadātu téṣãam ávo naḥ //


Verse: 6 
Halfverse: a    
vājíntamāya sáhyase supitrya tr̥ṣú cyávāno ánu jātávedase /
   
vājíntamāya sáhyase supitrya
   
vājíntamāya sáhyase supitrya
   
vājíntamāya sáhyase supitriya

Halfverse: b    
tr̥ṣú cyávāno ánu jātávedase /
   
tr̥ṣú cyávānaḥ ánu jātávedase /
   
tr̥ṣú cyávāno ánu jātávedase /

Halfverse: c    
anudré cid dʰr̥ṣatā́ váraṃ saté mahíntamāya dʰánvanéd aviṣyaté //
   
anudré cid dʰr̥ṣatā́ váraṃ saté
   
anudré cit yáḥ dʰr̥ṣatā́ váram saté
   
anudré cid dʰr̥ṣatā́ váraṃ saté

Halfverse: d    
mahíntamāya dʰánvanéd aviṣyaté //
   
mahíntamāya dʰánvanā ít aviṣyaté //
   
mahíntamāya dʰánvanéd aviṣyaté //


Verse: 7 
Halfverse: a    
evā́gnír mártaiḥ sahá sūríbʰir vásu ṣṭave sáhasaḥ sūnáro nŕ̥bʰiḥ /
   
evā́gnír mártaiḥ sahá sūríbʰir
   
evá agníḥ mártaiḥ sahá sūríbʰiḥ
   
evá agnír mártiaiḥ ՙ sahá sūríbʰir

Halfverse: b    
vásu ṣṭave sáhasaḥ sūnáro nŕ̥bʰiḥ /
   
vásuḥ stave sáhasaḥ sūnáraḥ nŕ̥bʰiḥ /
   
vásu ṣṭave sáhasaḥ sūnáro nŕ̥bʰiḥ /

Halfverse: c    
mitrā́so súdʰitā r̥tāyávo dyā́vo dyumnaír abʰí sánti mā́nuṣān //
   
mitrā́so súdʰitā r̥tāyávo
   
mitrā́saḥ súdʰitāḥ r̥tāyávaḥ
   
mitrā́so súdʰitā r̥tāyávo

Halfverse: d    
dyā́vo dyumnaír abʰí sánti mā́nuṣān //
   
dyā́vaḥ dyumnaíḥ abʰí sánti mā́nuṣān //
   
dyā́vo dyumnaír abʰí sánti mā́nuṣān //


Verse: 8 
Halfverse: a    
ū́rjo napāt sahasāvann íti tvopastutásya vandate vŕ̥ṣā vā́k /
   
ū́rjo napāt sahasāvann íti tvā_
   
ū́rjaḥ napāt sahasāvan íti tvā
   
ū́rjo napāt sahasāvann íti tvā

Halfverse: b    
_upastutásya vandate vŕ̥ṣā vā́k /
   
upastutásya vandate vŕ̥ṣā vā́k /
   
upastutásya vandate vŕ̥ṣā vā́k /

Halfverse: c    
tvā́ṃ stoṣāma tváyā suvī́rā drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ //
   
tvā́ṃ stoṣāma tváyā suvī́rā
   
tvā́m stoṣāma tváyā suvī́rāḥ
   
tuvā́ṃ stoṣāma tuváyā suvī́rā

Halfverse: d    
drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ //
   
drā́gʰīyaḥ ā́yuḥ pratarám dádʰānāḥ //
   
drā́gʰīya ā́yuḥ prataráṃ dádʰānāḥ //


Verse: 9 
Halfverse: a    
íti tvāgne vr̥ṣṭihávyasya putrā́ upastutā́sa ŕ̥ṣayo 'vocan /
   
íti tvāgne vr̥ṣṭihávyasya putrā́
   
íti tvā agne vr̥ṣṭihávyasya putrā́ḥ
   
íti tvāgne vr̥ṣṭihávyasya putrā́

Halfverse: b    
upastutā́sa ŕ̥ṣayo 'vocan /
   
upastutā́saḥ ŕ̥ṣayaḥ avocan /
   
upastutā́sa ŕ̥ṣayo avocan /

Halfverse: c    
tā́ṃś ca pāhí gr̥ṇatáś ca sūrī́n váṣaḍ váṣaḷ íty ūrdʰvā́so anakṣan námo náma íty ūrdʰvā́so anakṣan //
   
tā́ṃś ca pāhí gr̥ṇatáś ca sūrī́n
   
tā́n ca pāhí gr̥ṇatáḥ ca sūrī́n
   
tā́ṃś ca pāhí ? gr̥ṇatáś ca sūrī́n

Halfverse: d    
váṣaḍ váṣaḷ íty ūrdʰvā́so anakṣan
   
váṣaṭ váṣaṭ íti ūrdʰvā́saḥ anakṣan
   
váṣaḍ váṣaḷ íty ūrdʰvā́so anakṣan

Halfverse: e    
námo náma íty ūrdʰvā́so anakṣan //
   
námaḥ námaḥ íti ūrdʰvā́saḥ anakṣan //
   
námo náma íty ūrdʰvā́so anakṣan //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.