TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 952
Hymn: 115_(941)
Verse: 1
Halfverse: a
citrá
íc
cʰíśos
táruṇasya
vakṣátʰo
ná
yó
mātárāv
apyéti
dʰā́tave
/
citrá
íc
cʰíśos
táruṇasya
vakṣátʰo
citráḥ
ít
śíśoḥ
táruṇasya
vakṣátʰaḥ
citrá
íc
cʰíśos
táruṇasya
vakṣátʰo
Halfverse: b
ná
yó
mātárāv
apyéti
dʰā́tave
/
ná
yáḥ
mātárau
apyéti
dʰā́tave
/
ná
yó
mātárāv
apiéti
dʰā́tave
/
Halfverse: c
anūdʰā́
yádi
jī́janad
ádʰā
ca
nú
vavákṣa
sadyó
máhi
dūtyàṃ
cáran
//
anūdʰā́
yádi
jī́janad
ádʰā
ca
nú
anūdʰā́ḥ
yádi
jī́janat
ádʰa+
ca
nú
anūdʰā́
yádi
jī́janad
ádʰā
ca
nú
Halfverse: d
vavákṣa
sadyó
máhi
dūtyàṃ
cáran
//
vavákṣa
sadyáḥ
máhi
dūtyàm
cáran
//
vavákṣa
sadyó
máhi
dūtíyaṃ
cáran
//
Verse: 2
Halfverse: a
agnír
ha
nā́ma
dʰāyi
dánn
apástamaḥ
sáṃ
yó
vánā
yuváte
bʰásmanā
datā́
/
agnír
ha
nā́ma
dʰāyi
dánn
apástamaḥ
agníḥ
ha
nā́ma
dʰāyi
dán
apástamaḥ
agnír
ha
nā́ma
dʰāyi
dánn
apástamaḥ
Halfverse: b
sáṃ
yó
vánā
yuváte
bʰásmanā
datā́
/
sám
yáḥ
vánā
yuváte
bʰásmanā
datā́
/
sáṃ
yó
vánā
yuváte
bʰásmanā
datā́
/
Halfverse: c
abʰipramúrā
juhvā̀
svadʰvará
inó
ná
prótʰamāno
yávase
vŕ̥ṣā
//
abʰipramúrā
juhvā̀
svadʰvará
abʰipramúrā
juhvā̀
svadʰvaráḥ
abʰipramúrā
juhúvā
suadʰvará
Halfverse: d
inó
ná
prótʰamāno
yávase
vŕ̥ṣā
//
ináḥ
ná
prótʰamānaḥ
yávase
vŕ̥ṣā
//
inó
ná
prótʰamāno
yávase
vŕ̥ṣā
//
Verse: 3
Halfverse: a
táṃ
vo
víṃ
ná
druṣádaṃ
devám
ándʰasa
índum
prótʰantam
pravápantam
arṇavám
/
táṃ
vo
víṃ
ná
druṣádaṃ
devám
ándʰasa
tám
vaḥ
vím
ná
druṣádam
devám
ándʰasaḥ
táṃ
vo
víṃ
ná
druṣádaṃ
devám
ándʰasa
Halfverse: b
índum
prótʰantam
pravápantam
arṇavám
/
índum
prótʰantam
pravápantam
arṇavám
/
índum
prótʰantam
pravápantam
arṇavám
/
Halfverse: c
āsā́
váhniṃ
ná
śocíṣā
virapśínam
máhivrataṃ
ná
sarájantam
ádʰvanaḥ
//
āsā́
váhniṃ
ná
śocíṣā
virapśínam
āsā́
váhnim
ná
śocíṣā
virapśínam
āsā́
váhniṃ
ná
śocíṣā
virapśínam
Halfverse: d
máhivrataṃ
ná
sarájantam
ádʰvanaḥ
//
máhivratam
ná
sarájantam
ádʰvanaḥ
//
máhivrataṃ
ná
sarájantam
ádʰvanaḥ
//
Verse: 4
Halfverse: a
ví
yásya
te
jrayasānásyājara
dʰákṣor
ná
vā́tāḥ
pári
sánty
ácyutāḥ
/
ví
yásya
te
jrayasānásyājara
ví
yásya
te
jrayasānásya
ajara
ví
yásya
te
jrayasānásya
ajara
Halfverse: b
dʰákṣor
ná
vā́tāḥ
pári
sánty
ácyutāḥ
/
dʰákṣoḥ
ná
vā́tāḥ
pári
sánti
ácyutāḥ
/
dʰákṣor
ná
vā́tāḥ
pári
sánti
ácyutāḥ
/
Halfverse: c
ā́
raṇvā́so
yúyudʰayo
ná
satvanáṃ
tritáṃ
naśanta
prá
śiṣánta
iṣṭáye
//
ā́
raṇvā́so
yúyudʰayo
ná
satvanáṃ
ā́
raṇvā́saḥ
yúyudʰayaḥ
ná
satvanám
ā́
raṇvā́so
yúyudʰayo
ná
satvanáṃ
Halfverse: d
tritáṃ
naśanta
prá
śiṣánta
iṣṭáye
//
tritám
naśanta
prá
śiṣántaḥ
iṣṭáye
//
tritáṃ
naśanta
prá
śiṣánta
iṣṭáye
//
Verse: 5
Halfverse: a
sá
íd
agníḥ
káṇvatamaḥ
káṇvasakʰāryáḥ
párasyā́ntarasya
táruṣaḥ
/
sá
íd
agníḥ
káṇvatamaḥ
káṇvasakʰā
_
sáḥ
\!\
ít
agníḥ
káṇvatamaḥ
káṇvasakʰā
sá
íd
agníḥ
káṇvatamaḥ
káṇvasakʰā
Halfverse: b
_aryáḥ
párasyā́ntarasya
táruṣaḥ
/
aryáḥ
párasya
ántarasya
táruṣaḥ
/
aryáḥ
párasya
ántarasya
táruṣaḥ
/
Halfverse: c
agníḥ
pātu
gr̥ṇató
agníḥ
sūrī́n
agnír
dadātu
téṣām
ávo
naḥ
//
agníḥ
pātu
gr̥ṇató
agníḥ
sūrī́n
agníḥ
pātu
gr̥ṇatáḥ
agníḥ
sūrī́n
agníḥ
pātu
gr̥ṇató
agníḥ
sūrī́n
Halfverse: d
agnír
dadātu
téṣām
ávo
naḥ
//
agníḥ
dadātu
téṣām
ávaḥ
naḥ
//
agnír
dadātu
téṣãam
ávo
naḥ
//
Verse: 6
Halfverse: a
vājíntamāya
sáhyase
supitrya
tr̥ṣú
cyávāno
ánu
jātávedase
/
vājíntamāya
sáhyase
supitrya
vājíntamāya
sáhyase
supitrya
vājíntamāya
sáhyase
supitriya
Halfverse: b
tr̥ṣú
cyávāno
ánu
jātávedase
/
tr̥ṣú
cyávānaḥ
ánu
jātávedase
/
tr̥ṣú
cyávāno
ánu
jātávedase
/
Halfverse: c
anudré
cid
yó
dʰr̥ṣatā́
váraṃ
saté
mahíntamāya
dʰánvanéd
aviṣyaté
//
anudré
cid
yó
dʰr̥ṣatā́
váraṃ
saté
anudré
cit
yáḥ
dʰr̥ṣatā́
váram
saté
anudré
cid
yó
dʰr̥ṣatā́
váraṃ
saté
Halfverse: d
mahíntamāya
dʰánvanéd
aviṣyaté
//
mahíntamāya
dʰánvanā
ít
aviṣyaté
//
mahíntamāya
dʰánvanéd
aviṣyaté
//
Verse: 7
Halfverse: a
evā́gnír
mártaiḥ
sahá
sūríbʰir
vásu
ṣṭave
sáhasaḥ
sūnáro
nŕ̥bʰiḥ
/
evā́gnír
mártaiḥ
sahá
sūríbʰir
evá
agníḥ
mártaiḥ
sahá
sūríbʰiḥ
evá
agnír
mártiaiḥ
ՙ
sahá
sūríbʰir
Halfverse: b
vásu
ṣṭave
sáhasaḥ
sūnáro
nŕ̥bʰiḥ
/
vásuḥ
stave
sáhasaḥ
sūnáraḥ
nŕ̥bʰiḥ
/
vásu
ṣṭave
sáhasaḥ
sūnáro
nŕ̥bʰiḥ
/
Halfverse: c
mitrā́so
ná
yé
súdʰitā
r̥tāyávo
dyā́vo
ná
dyumnaír
abʰí
sánti
mā́nuṣān
//
mitrā́so
ná
yé
súdʰitā
r̥tāyávo
mitrā́saḥ
ná
yé
súdʰitāḥ
r̥tāyávaḥ
mitrā́so
ná
yé
súdʰitā
r̥tāyávo
Halfverse: d
dyā́vo
ná
dyumnaír
abʰí
sánti
mā́nuṣān
//
dyā́vaḥ
ná
dyumnaíḥ
abʰí
sánti
mā́nuṣān
//
dyā́vo
ná
dyumnaír
abʰí
sánti
mā́nuṣān
//
Verse: 8
Halfverse: a
ū́rjo
napāt
sahasāvann
íti
tvopastutásya
vandate
vŕ̥ṣā
vā́k
/
ū́rjo
napāt
sahasāvann
íti
tvā
_
ū́rjaḥ
napāt
sahasāvan
íti
tvā
ū́rjo
napāt
sahasāvann
íti
tvā
Halfverse: b
_upastutásya
vandate
vŕ̥ṣā
vā́k
/
upastutásya
vandate
vŕ̥ṣā
vā́k
/
upastutásya
vandate
vŕ̥ṣā
vā́k
/
Halfverse: c
tvā́ṃ
stoṣāma
tváyā
suvī́rā
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
//
tvā́ṃ
stoṣāma
tváyā
suvī́rā
tvā́m
stoṣāma
tváyā
suvī́rāḥ
tuvā́ṃ
stoṣāma
tuváyā
suvī́rā
Halfverse: d
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
//
drā́gʰīyaḥ
ā́yuḥ
pratarám
dádʰānāḥ
//
drā́gʰīya
ā́yuḥ
prataráṃ
dádʰānāḥ
//
Verse: 9
Halfverse: a
íti
tvāgne
vr̥ṣṭihávyasya
putrā́
upastutā́sa
ŕ̥ṣayo
'vocan
/
íti
tvāgne
vr̥ṣṭihávyasya
putrā́
íti
tvā
agne
vr̥ṣṭihávyasya
putrā́ḥ
íti
tvāgne
vr̥ṣṭihávyasya
putrā́
Halfverse: b
upastutā́sa
ŕ̥ṣayo
'vocan
/
upastutā́saḥ
ŕ̥ṣayaḥ
avocan
/
upastutā́sa
ŕ̥ṣayo
avocan
/
Halfverse: c
tā́ṃś
ca
pāhí
gr̥ṇatáś
ca
sūrī́n
váṣaḍ
váṣaḷ
íty
ūrdʰvā́so
anakṣan
námo
náma
íty
ūrdʰvā́so
anakṣan
//
tā́ṃś
ca
pāhí
gr̥ṇatáś
ca
sūrī́n
tā́n
ca
pāhí
gr̥ṇatáḥ
ca
sūrī́n
tā́ṃś
ca
pāhí
?
gr̥ṇatáś
ca
sūrī́n
Halfverse: d
váṣaḍ
váṣaḷ
íty
ūrdʰvā́so
anakṣan
váṣaṭ
váṣaṭ
íti
ūrdʰvā́saḥ
anakṣan
váṣaḍ
váṣaḷ
íty
ūrdʰvā́so
anakṣan
Halfverse: e
námo
náma
íty
ūrdʰvā́so
anakṣan
//
námaḥ
námaḥ
íti
ūrdʰvā́saḥ
anakṣan
//
námo
náma
íty
ūrdʰvā́so
anakṣan
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.