TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 953
Previous part

Hymn: 116_(942) 
Verse: 1 
Halfverse: a    píbā sómam mahatá indriyā́ya píbā vr̥trā́ya hántave śaviṣṭʰa /
   
píbā sómam mahatá indriyā́ya
   
píba+ sómam mahaté indriyā́ya
   
píbā sómam mahatá indriyā́ya

Halfverse: b    
píbā vr̥trā́ya hántave śaviṣṭʰa /
   
píba+ vr̥trā́ya hántave śaviṣṭʰa /
   
píbā vr̥trā́ya hántave śaviṣṭʰa /

Halfverse: c    
píba rāyé śávase hūyámānaḥ píba mádʰvas tr̥pád indrā́ vr̥ṣasva //
   
píba rāyé śávase hūyámānaḥ
   
píba rāyé śávase hūyámānaḥ
   
píba rāyé śávase hūyámānaḥ

Halfverse: d    
píba mádʰvas tr̥pád indrā́ vr̥ṣasva //
   
píba mádʰvaḥ tr̥pát indra ā́ vr̥ṣasva //
   
píba mádʰvas tr̥pád indrā́ vr̥ṣasva //


Verse: 2 
Halfverse: a    
asyá piba kṣumátaḥ prástʰitasyéndra sómasya váram ā́ sutásya /
   
asyá piba kṣumátaḥ prástʰitasya_
   
asyá piba kṣumátaḥ prástʰitasya
   
asyá piba kṣumátaḥ prástʰitasya

Halfverse: b    
_índra sómasya váram ā́ sutásya /
   
índra sómasya váram ā́ sutásya /
   
índra sómasya váram ā́ sutásya /

Halfverse: c    
svastidā́ mánasā mādayasvārvācīnó reváte saúbʰagāya //
   
svastidā́ mánasā mādayasva_
   
svastidā́ḥ mánasā mādayasva
   
suastidā́ mánasā mādayasva

Halfverse: d    
_arvācīnó reváte saúbʰagāya //
   
arvācīnáḥ reváte saúbʰagāya //
   
arvācīnó reváte saúbʰagāya //


Verse: 3 
Halfverse: a    
mamáttu tvā divyáḥ sóma indra mamáttu yáḥ sūyáte pā́rtʰiveṣu /
   
mamáttu tvā divyáḥ sóma indra
   
mamáttu tvā divyáḥ sómaḥ indra
   
mamáttu tvā diviyáḥ sóma indra

Halfverse: b    
mamáttu yáḥ sūyáte pā́rtʰiveṣu /
   
mamáttu yáḥ sūyáte pā́rtʰiveṣu /
   
mamáttu yáḥ sūyáte pā́rtʰiveṣu /

Halfverse: c    
mamáttu yéna várivaś cakártʰa mamáttu yéna niriṇā́si śátrūn //
   
mamáttu yéna várivaś cakártʰa
   
mamáttu yéna várivaḥ cakártʰa
   
mamáttu yéna várivaś cakártʰa

Halfverse: d    
mamáttu yéna niriṇā́si śátrūn //
   
mamáttu yéna niriṇā́si śátrūn //
   
mamáttu yéna niriṇā́si śátrūn //


Verse: 4 
Halfverse: a    
ā́ dvibárhā aminó yātv índro vŕ̥ṣā háribʰyām páriṣiktam ándʰaḥ /
   
ā́ dvibárhā aminó yātv índro
   
ā́ dvibárhāḥ amináḥ yātu índraḥ
   
ā́ dvibárhā aminó yātu índro

Halfverse: b    
vŕ̥ṣā háribʰyām páriṣiktam ándʰaḥ /
   
vŕ̥ṣā háribʰyām páriṣiktam ándʰaḥ /
   
vŕ̥ṣā háribʰyām páriṣiktam ándʰaḥ /

Halfverse: c    
gávy ā́ sutásya prábʰr̥tasya mádʰvaḥ satrā́ kʰédām aruśahā́ vr̥ṣasva //
   
gávy ā́ sutásya prábʰr̥tasya mádʰvaḥ
   
gávi ā́ sutásya prábʰr̥tasya mádʰvaḥ
   
gávy ā́ sutásya prábʰr̥tasya mádʰvaḥ

Halfverse: d    
satrā́ kʰédām aruśahā́ vr̥ṣasva //
   
satrā́ kʰédām aruśahā́ ā́ vr̥ṣasva //
   
satrā́ kʰédām aruśahā́ vr̥ṣasva //


Verse: 5 
Halfverse: a    
tigmā́ni bʰrāśáyan bʰrā́śyāny áva stʰirā́ tanuhi yātujū́nām /
   
tigmā́ni bʰrāśáyan bʰrā́śyāny
   
tigmā́ni bʰrāśáyan bʰrā́śyāni
   
tigmā́ni bʰrāśáyan bʰrā́śiyāni

Halfverse: b    
áva stʰirā́ tanuhi yātujū́nām /
   
áva stʰirā́ tanuhi yātujū́nām /
   
áva stʰirā́ tanuhi yātujū́nām /

Halfverse: c    
ugrā́ya te sáho bálaṃ dadāmi pratī́tyā śátrūn vigadéṣu vr̥śca //
   
ugrā́ya te sáho bálaṃ dadāmi
   
ugrā́ya te sáhaḥ bálam dadāmi
   
ugrā́ya te sáho bálaṃ dadāmi

Halfverse: d    
pratī́tyā śátrūn vigadéṣu vr̥śca //
   
pratī́tya+ śátrūn vigadéṣu vr̥śca //
   
pratī́tyā śátrūn vigadéṣu vr̥śca //


Verse: 6 
Halfverse: a    
vy àryá indra tanuhi śrávāṃsy ója stʰiréva dʰánvano 'bʰímātīḥ /
   
vy àryá indra tanuhi śrávāṃsy
   
aryáḥ indra tanuhi śrávāṃsi
   
aryá indra tanuhi śrávāṃsi

Halfverse: b    
ója stʰiréva dʰánvano 'bʰímātīḥ /
   
ójaḥ stʰirā́ iva dʰánvanaḥ abʰímātīḥ /
   
ója stʰiréva dʰánvano 'bʰímātīḥ /

Halfverse: c    
asmadryàg vāvr̥dʰānáḥ sáhobʰir ánibʰr̥ṣṭas tanvàṃ vāvr̥dʰasva //
   
asmadryàg vāvr̥dʰānáḥ sáhobʰir
   
asmadryàk vāvr̥dʰānáḥ sáhobʰiḥ
   
asmadríag vāvr̥dʰānáḥ sáhobʰir

Halfverse: d    
ánibʰr̥ṣṭas tanvàṃ vāvr̥dʰasva //
   
ánibʰr̥ṣṭaḥ tanvàm vāvr̥dʰasva //
   
ánibʰr̥ṣṭas tanúvaṃ vāvr̥dʰasva //


Verse: 7 
Halfverse: a    
idáṃ havír magʰavan túbʰyaṃ rātám práti samrāḷ áhr̥ṇāno gr̥bʰāya /
   
idáṃ havír magʰavan túbʰyaṃ rātám
   
idám havíḥ magʰavan túbʰyam rātám
   
idáṃ havír magʰavan túbʰya ՙ rātám

Halfverse: b    
práti samrāḷ áhr̥ṇāno gr̥bʰāya /
   
práti samrāṭ áhr̥ṇānaḥ gr̥bʰāya /
   
práti samrāḷ áhr̥ṇāno gr̥bʰāya /

Halfverse: c    
túbʰyaṃ sutó magʰavan túbʰyam pakvò 'ddʰī̀ndra píba ca prástʰitasya //
   
túbʰyaṃ sutó magʰavan túbʰyam pakvò
   
túbʰyam sutáḥ magʰavan túbʰyam pakváḥ
   
túbʰyaṃ sutó magʰavan túbʰya ՙ pakvó

Halfverse: d    
'ddʰī̀ndra píba ca prástʰitasya //
   
addʰí indra píba ca prástʰitasya //
   
addʰí indra píba ca prástʰitasya //


Verse: 8 
Halfverse: a    
addʰī́d indra prástʰitemā́ havī́ṃṣi cáno dadʰiṣva pacatótá sómam /
   
addʰī́d indra prástʰitemā́ havī́ṃṣi
   
addʰí ít indra prástʰitā imā́ havī́ṃṣi
   
addʰī́d indra prástʰitemā́ havī́ṃṣi

Halfverse: b    
cáno dadʰiṣva pacatótá sómam /
   
cánaḥ dadʰiṣva pacatā́ utá sómam /
   
cáno dadʰiṣva pacatótá sómam /

Halfverse: c    
práyasvantaḥ práti haryāmasi tvā satyā́ḥ santu yájamānasya kā́māḥ //
   
práyasvantaḥ práti haryāmasi tvā
   
práyasvantaḥ práti haryāmasi tvā
   
práyasvantaḥ práti haryāmasi tvā

Halfverse: d    
satyā́ḥ santu yájamānasya kā́māḥ //
   
satyā́ḥ santu yájamānasya kā́māḥ //
   
satyā́ḥ santu yájamānasya kā́māḥ //


Verse: 9 
Halfverse: a    
préndrāgníbʰyāṃ suvacasyā́m iyarmi síndʰāv iva prérayaṃ nā́vam arkaíḥ /
   
préndrāgníbʰyāṃ suvacasyā́m iyarmi
   
prá indrāgníbʰyām suvacasyā́m iyarmi
   
préndrāgníbʰyāṃ suvacasyā́m iyarmi

Halfverse: b    
síndʰāv iva prérayaṃ nā́vam arkaíḥ /
   
síndʰau iva prá īrayam nā́vam arkaíḥ /
   
síndʰāv iva prérayaṃ nā́vam arkaíḥ /

Halfverse: c    
áyā iva pári caranti devā́ asmábʰyaṃ dʰanadā́ udbʰídaś ca //
   
áyā iva pári caranti devā́
   
áyāḥ iva pári caranti devā́ḥ
   
áyā iva pári caranti devā́

Halfverse: d    
asmábʰyaṃ dʰanadā́ udbʰídaś ca //
   
asmábʰyam dʰanadā́ḥ udbʰídaḥ ca //
   
asmábʰyaṃ dʰanadā́ udbʰídaś ca //



Next part



This text is part of the TITUS edition of Rg-Veda: Rg-Veda-Samhita.

Copyright TITUS Project, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.