TITUS
Rg-Veda: Rg-Veda-Samhita
Part No. 953
Hymn: 116_(942)
Verse: 1
Halfverse: a
píbā
sómam
mahatá
indriyā́ya
píbā
vr̥trā́ya
hántave
śaviṣṭʰa
/
píbā
sómam
mahatá
indriyā́ya
píba+
sómam
mahaté
indriyā́ya
píbā
sómam
mahatá
indriyā́ya
Halfverse: b
píbā
vr̥trā́ya
hántave
śaviṣṭʰa
/
píba+
vr̥trā́ya
hántave
śaviṣṭʰa
/
píbā
vr̥trā́ya
hántave
śaviṣṭʰa
/
Halfverse: c
píba
rāyé
śávase
hūyámānaḥ
píba
mádʰvas
tr̥pád
indrā́
vr̥ṣasva
//
píba
rāyé
śávase
hūyámānaḥ
píba
rāyé
śávase
hūyámānaḥ
píba
rāyé
śávase
hūyámānaḥ
Halfverse: d
píba
mádʰvas
tr̥pád
indrā́
vr̥ṣasva
//
píba
mádʰvaḥ
tr̥pát
indra
ā́
vr̥ṣasva
//
píba
mádʰvas
tr̥pád
indrā́
vr̥ṣasva
//
Verse: 2
Halfverse: a
asyá
piba
kṣumátaḥ
prástʰitasyéndra
sómasya
váram
ā́
sutásya
/
asyá
piba
kṣumátaḥ
prástʰitasya
_
asyá
piba
kṣumátaḥ
prástʰitasya
asyá
piba
kṣumátaḥ
prástʰitasya
Halfverse: b
_índra
sómasya
váram
ā́
sutásya
/
índra
sómasya
váram
ā́
sutásya
/
índra
sómasya
váram
ā́
sutásya
/
Halfverse: c
svastidā́
mánasā
mādayasvārvācīnó
reváte
saúbʰagāya
//
svastidā́
mánasā
mādayasva
_
svastidā́ḥ
mánasā
mādayasva
suastidā́
mánasā
mādayasva
Halfverse: d
_arvācīnó
reváte
saúbʰagāya
//
arvācīnáḥ
reváte
saúbʰagāya
//
arvācīnó
reváte
saúbʰagāya
//
Verse: 3
Halfverse: a
mamáttu
tvā
divyáḥ
sóma
indra
mamáttu
yáḥ
sūyáte
pā́rtʰiveṣu
/
mamáttu
tvā
divyáḥ
sóma
indra
mamáttu
tvā
divyáḥ
sómaḥ
indra
mamáttu
tvā
diviyáḥ
sóma
indra
Halfverse: b
mamáttu
yáḥ
sūyáte
pā́rtʰiveṣu
/
mamáttu
yáḥ
sūyáte
pā́rtʰiveṣu
/
mamáttu
yáḥ
sūyáte
pā́rtʰiveṣu
/
Halfverse: c
mamáttu
yéna
várivaś
cakártʰa
mamáttu
yéna
niriṇā́si
śátrūn
//
mamáttu
yéna
várivaś
cakártʰa
mamáttu
yéna
várivaḥ
cakártʰa
mamáttu
yéna
várivaś
cakártʰa
Halfverse: d
mamáttu
yéna
niriṇā́si
śátrūn
//
mamáttu
yéna
niriṇā́si
śátrūn
//
mamáttu
yéna
niriṇā́si
śátrūn
//
Verse: 4
Halfverse: a
ā́
dvibárhā
aminó
yātv
índro
vŕ̥ṣā
háribʰyām
páriṣiktam
ándʰaḥ
/
ā́
dvibárhā
aminó
yātv
índro
ā́
dvibárhāḥ
amináḥ
yātu
índraḥ
ā́
dvibárhā
aminó
yātu
índro
Halfverse: b
vŕ̥ṣā
háribʰyām
páriṣiktam
ándʰaḥ
/
vŕ̥ṣā
háribʰyām
páriṣiktam
ándʰaḥ
/
vŕ̥ṣā
háribʰyām
páriṣiktam
ándʰaḥ
/
Halfverse: c
gávy
ā́
sutásya
prábʰr̥tasya
mádʰvaḥ
satrā́
kʰédām
aruśahā́
vr̥ṣasva
//
gávy
ā́
sutásya
prábʰr̥tasya
mádʰvaḥ
gávi
ā́
sutásya
prábʰr̥tasya
mádʰvaḥ
gávy
ā́
sutásya
prábʰr̥tasya
mádʰvaḥ
Halfverse: d
satrā́
kʰédām
aruśahā́
vr̥ṣasva
//
satrā́
kʰédām
aruśahā́
ā́
vr̥ṣasva
//
satrā́
kʰédām
aruśahā́
vr̥ṣasva
//
Verse: 5
Halfverse: a
ní
tigmā́ni
bʰrāśáyan
bʰrā́śyāny
áva
stʰirā́
tanuhi
yātujū́nām
/
ní
tigmā́ni
bʰrāśáyan
bʰrā́śyāny
ní
tigmā́ni
bʰrāśáyan
bʰrā́śyāni
ní
tigmā́ni
bʰrāśáyan
bʰrā́śiyāni
Halfverse: b
áva
stʰirā́
tanuhi
yātujū́nām
/
áva
stʰirā́
tanuhi
yātujū́nām
/
áva
stʰirā́
tanuhi
yātujū́nām
/
Halfverse: c
ugrā́ya
te
sáho
bálaṃ
dadāmi
pratī́tyā
śátrūn
vigadéṣu
vr̥śca
//
ugrā́ya
te
sáho
bálaṃ
dadāmi
ugrā́ya
te
sáhaḥ
bálam
dadāmi
ugrā́ya
te
sáho
bálaṃ
dadāmi
Halfverse: d
pratī́tyā
śátrūn
vigadéṣu
vr̥śca
//
pratī́tya+
śátrūn
vigadéṣu
vr̥śca
//
pratī́tyā
śátrūn
vigadéṣu
vr̥śca
//
Verse: 6
Halfverse: a
vy
àryá
indra
tanuhi
śrávāṃsy
ója
stʰiréva
dʰánvano
'bʰímātīḥ
/
vy
àryá
indra
tanuhi
śrávāṃsy
ví
aryáḥ
indra
tanuhi
śrávāṃsi
ví
aryá
indra
tanuhi
śrávāṃsi
Halfverse: b
ója
stʰiréva
dʰánvano
'bʰímātīḥ
/
ójaḥ
stʰirā́
iva
dʰánvanaḥ
abʰímātīḥ
/
ója
stʰiréva
dʰánvano
'bʰímātīḥ
/
Halfverse: c
asmadryàg
vāvr̥dʰānáḥ
sáhobʰir
ánibʰr̥ṣṭas
tanvàṃ
vāvr̥dʰasva
//
asmadryàg
vāvr̥dʰānáḥ
sáhobʰir
asmadryàk
vāvr̥dʰānáḥ
sáhobʰiḥ
asmadríag
vāvr̥dʰānáḥ
sáhobʰir
Halfverse: d
ánibʰr̥ṣṭas
tanvàṃ
vāvr̥dʰasva
//
ánibʰr̥ṣṭaḥ
tanvàm
vāvr̥dʰasva
//
ánibʰr̥ṣṭas
tanúvaṃ
vāvr̥dʰasva
//
Verse: 7
Halfverse: a
idáṃ
havír
magʰavan
túbʰyaṃ
rātám
práti
samrāḷ
áhr̥ṇāno
gr̥bʰāya
/
idáṃ
havír
magʰavan
túbʰyaṃ
rātám
idám
havíḥ
magʰavan
túbʰyam
rātám
idáṃ
havír
magʰavan
túbʰya
ՙ
rātám
Halfverse: b
práti
samrāḷ
áhr̥ṇāno
gr̥bʰāya
/
práti
samrāṭ
áhr̥ṇānaḥ
gr̥bʰāya
/
práti
samrāḷ
áhr̥ṇāno
gr̥bʰāya
/
Halfverse: c
túbʰyaṃ
sutó
magʰavan
túbʰyam
pakvò
'ddʰī̀ndra
píba
ca
prástʰitasya
//
túbʰyaṃ
sutó
magʰavan
túbʰyam
pakvò
túbʰyam
sutáḥ
magʰavan
túbʰyam
pakváḥ
túbʰyaṃ
sutó
magʰavan
túbʰya
ՙ
pakvó
Halfverse: d
'ddʰī̀ndra
píba
ca
prástʰitasya
//
addʰí
indra
píba
ca
prástʰitasya
//
addʰí
indra
píba
ca
prástʰitasya
//
Verse: 8
Halfverse: a
addʰī́d
indra
prástʰitemā́
havī́ṃṣi
cáno
dadʰiṣva
pacatótá
sómam
/
addʰī́d
indra
prástʰitemā́
havī́ṃṣi
addʰí
ít
indra
prástʰitā
imā́
havī́ṃṣi
addʰī́d
indra
prástʰitemā́
havī́ṃṣi
Halfverse: b
cáno
dadʰiṣva
pacatótá
sómam
/
cánaḥ
dadʰiṣva
pacatā́
utá
sómam
/
cáno
dadʰiṣva
pacatótá
sómam
/
Halfverse: c
práyasvantaḥ
práti
haryāmasi
tvā
satyā́ḥ
santu
yájamānasya
kā́māḥ
//
práyasvantaḥ
práti
haryāmasi
tvā
práyasvantaḥ
práti
haryāmasi
tvā
práyasvantaḥ
práti
haryāmasi
tvā
Halfverse: d
satyā́ḥ
santu
yájamānasya
kā́māḥ
//
satyā́ḥ
santu
yájamānasya
kā́māḥ
//
satyā́ḥ
santu
yájamānasya
kā́māḥ
//
Verse: 9
Halfverse: a
préndrāgníbʰyāṃ
suvacasyā́m
iyarmi
síndʰāv
iva
prérayaṃ
nā́vam
arkaíḥ
/
préndrāgníbʰyāṃ
suvacasyā́m
iyarmi
prá
indrāgníbʰyām
suvacasyā́m
iyarmi
préndrāgníbʰyāṃ
suvacasyā́m
iyarmi
Halfverse: b
síndʰāv
iva
prérayaṃ
nā́vam
arkaíḥ
/
síndʰau
iva
prá
īrayam
nā́vam
arkaíḥ
/
síndʰāv
iva
prérayaṃ
nā́vam
arkaíḥ
/
Halfverse: c
áyā
iva
pári
caranti
devā́
yé
asmábʰyaṃ
dʰanadā́
udbʰídaś
ca
//
áyā
iva
pári
caranti
devā́
áyāḥ
iva
pári
caranti
devā́ḥ
áyā
iva
pári
caranti
devā́
Halfverse: d
yé
asmábʰyaṃ
dʰanadā́
udbʰídaś
ca
//
yé
asmábʰyam
dʰanadā́ḥ
udbʰídaḥ
ca
//
yé
asmábʰyaṃ
dʰanadā́
udbʰídaś
ca
//
This text is part of the
TITUS
edition of
Rg-Veda: Rg-Veda-Samhita
.
Copyright
TITUS Project
, Frankfurt a/M, 28.7.2009. No parts of this document may be republished in any form without prior permission by the copyright holder.